भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११५

सूर्यपूजाविधिवर्णनम्

ब्रह्मोवाच
प्रशंसन्ति महात्मानः संवादं भास्कराश्रयम् ।
गौतम्या सह कौशल्या सुमनायां सुरालये । । १
स्वर्गेऽतिशोभनां दृष्ट्वा कौशल्यां पतिना सह ।
ब्राह्मणी गौतमी नाम पर्यपृच्छत विस्मिता । । २
गौतम्युवाच
शतशः सन्ति कौशल्ये देवाः स्वर्गनिवासिनः ।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा । । ३
न तेषामीदृशो गन्धो न कान्तिर्न सुरूपता ।
न वाससी शोभने ये यथा ते पतिना सह । । ४
नैवाभरणजातानि तेषां भ्राजन्ति वै तथा ।
यथा तव यथा पत्युर्न च स्वर्गनिवासिनाम् । । ५
सुस्नातचैलतश्चैव युवयोरतिरिच्यते ।
लेखाद्यानामपीशानां क्षयातिशयवर्जितः । । ६
तपःप्रभावो दानं वा होमो वा कर्मसंज्ञितः ।
युवयोर्यत्समाचक्ष्व तत्सर्वं वरवर्णिनि । ।
येन मे विक्रमे बुद्धिर्मनुजा येन सङ्गताः । । ७
कौशल्योवाच
यज्ञो यज्ञेश्वरो भानुरावाभ्यां जातु तोषितः ।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् । । ८
सुरूपता ततः प्रीतिः पश्यतां चारुवेषिता ।
यत्पृच्छसि महाभागे तदप्येषां वदामि ते । । ९
तीर्थोदकैस्तथा गन्धैः स्नापितो यद्दिवाकरः ।
तेन कान्तिरियं नित्यं देवांस्त्रिभुवनेश्वरान् । । 1.115.१०
मनःप्रसादः सौम्यत्वं शरीरे ये च निर्वृताः ।
यत्प्रियत्वं च सर्वं स्यात्तद्घृतस्नपनात्फलम् । । ११
यान्यभीष्टानि वासांसि यच्चाभीष्टविभूषणम् ।
रत्नानि यान्यभीष्टानि यत्प्रियं चानुलेपनम् । । १२
ये धृता यानि माल्यानि दयितान्यभवन्सदा ।
मम भर्तुस्तदैवास्य तदा राज्यं प्रशासतः । । १३
तानि सर्वाणि सर्वज्ञ सर्वपातरि भानुनि ।
दत्तानि तं समुत्थोऽयं गन्धधूपात्मको गुणः । । १४
आहारा दयिता ये च पवित्राश्च निवेदिताः ।
त्रिलोककर्तुः सवितुस्तृप्तिस्तद्गुणसम्भवा । । १५
स्वर्गकामेन मे भर्त्रा मया च शुभदर्शने ।
कृतमेतत्कृतेनाभूदावयोर्भवसंक्षयः । । १६
ये त्वकामा नराः सम्यक्तत्कुर्वन्ति च शोभने ।
तेषां ददाति विश्वेशो भगवान्मुक्तिमीश्वरः । । १७
ब्रह्मोवाच
एवमभ्यर्च्य मार्तण्डमर्कं देवेश्वरं गुरुम् ।
प्राप्तोऽस्म्यभिमतान्कामान्कृष्णाहं शाश्वतीः समाः । । १८
चन्दनागुरुकर्पूरकुङ्कुमोशीरपद्मकैः ।
अनुलिप्तो नरैर्भक्त्या ददाति१ सागरोद्भवाम् । । १९
कालेयकं तुरुष्कं च रक्तचन्दनमेव च ।
यान्यात्मनि सदेष्टानि तानि शस्यान्यपाकुरु । । 1.115.२०
गन्धाश्चापि शुभा ये च धूपा ये विजयोदयाः ।
दिवाकरस्य धर्मज्ञ निवेद्यास्सर्वदाच्युत । । २१
न दद्यात्सल्लकीक्षारं नो मुखेन च संहृतम् ।
दद्यादर्काय धर्मज्ञ धूपमाराधनोद्यतः । । २२
मालती मल्लिका चैव यूथिका चातिमुक्तिकः ।
पाटलाः करवीरश्च जपा सेवन्तिरेव च । । २३
कुङ्कुमस्तगरश्चैव कर्णिकारः सकेशरः ।
चम्पकः केतक कुन्दो बाणबर्बरमालिका । । २४
अशोकस्तिलको लोध्रस्तथा चैवाटरूषकः ।
शतपत्राणि धन्यानि बकाह्वानी विशेषतः । । २५
अगस्तिं किंशुकं तद्वत्पूजार्थं भास्करस्य तु ।
अमी पुष्पप्रकारास्तु शस्ता भास्करपूजने । । २६
बिल्वपत्रं शमीपत्रं पत्रं वा भृङ्गरस्य च ।
तमालपत्रं च हरे सदैव भगवत्प्रियम् । । २७
तुलसी कालतुलसी तथा रक्तं च चन्दनम् ।
केतकी पत्रपुष्पं तु सद्यस्तुष्टिकरं रवेः । । २८
पद्मोत्पलसमुत्थानि रक्तं नीलोत्पलं तथा ।
सितोत्पलं तु भानोस्तु दयितानि सदाच्युत । । २९
कृष्णलोकन्मत्तकं कान्तं तथैव गिरिमल्लिका ।
न कर्णिकारिकापुष्पं भास्कराय निवेदयेत् । । 1.115.३०
कुटजं शाल्मलीपुष्पं तथान्यद्गन्धवर्जितम् ।
निवेदितं भयं रोगं निःस्वतां च प्रयच्छति । । ३१
येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च ।
तानि पुष्पाणि देयानि मानवे लोकभानवे । । ३२
सुगन्धैश्च मुरामांसीकर्पूरागरुचन्दनैः ।
तथान्यैश्च शुभैर्द्रव्यैरर्चयेद्वनमालिनम् । । ३३
दुकूलपट्टकौशेयवार्क्षकार्पासकादिभिः ।
वासोभिः पूजयेद्भानुं यानि चात्मप्रियाणि तु । । ३४
भक्ष्याणि यान्यभीष्टानि भोज्यान्यभिमतानि च ।
फलं च वल्लभं यत्स्यात्तत्ते देयं दिवाकरे । । ३५
सुवर्णमणिमुक्तानि रजतं च तथाच्युत ।
दक्षिणा विविधा चेह यच्चान्यदपि वल्लभम् । । ३६
आत्मानं भास्करं मत्वा यज्ञं तस्मै निवेदयेत् ।
तत्तदव्यक्तरूपाय भास्कराय निवेदयेत् । । ३७

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यमाहात्म्ये सूर्यपूजाविधिवर्णनं नाम पञ्चदशाधिकशततमोऽध्यायः । ११५ ।