भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२९

साम्बकृतादित्यमूर्तिस्थापनवर्णनम्

सुमन्तुरुवाच
अथ लब्धवरः साम्बो वरं प्राप्य पुरातनम् ।
मन्यमानस्तदाश्चर्यं प्रहृष्टेनान्तरात्मना । । १
पूर्वाभ्यासेन तेनैव सार्धमन्यैस्तपस्विभिः ।
स्नापनार्थं नातिदूरं चन्द्रभागां नदीं ययौ । । २
कृत्वात्ममण्डलाकारं श्रद्दधानो दिनेदिने ।
सस्नौ सञ्चिन्तयामास किं रूपं स्थापयाम्यहम् । । ३
स स्नातः सहसैवाथ प्रणम्य१ तु प्रभावतीम् ।
उह्यमानां जलौघेन प्रतिमां सम्मुखीं रवेः । । ४
तां दृष्ट्वा तस्य वीरस्य समुत्पन्नमिदं यथा ।
देवेन यत्तदाज्ञप्तं तदिदं नात्र संशयः । । ५
स तामुत्तार्य सलिलादानीय च महीपते ।
तस्मिन्मित्रवनोद्देशे स्थापयामास तां तदा । । ६
निधाय प्रतिमाँल्लोके साम्बस्तस्य महात्मनः ।
मित्रं मित्रवने रम्ये स्थापयित्वा विधानतः । । ७
ततस्तामेव पप्रच्छ प्रणम्य प्रतिमां रवेः ।
केनेयं निर्मिता नाथ भवतो ह्याकृतिः शुभा । । ८
प्रतिमा तमुवाचाथ शृणु साम्ब ब्रुवे स्वयम् ।
निर्मिता येन चाप्येषा मदीया पुरुषाकृतिः । । ९
ममातितेजसाविष्टं रूपमासीत्पुरातनम् ।
असह्यं सर्वभूतानां ततोऽस्म्यभ्यर्चितः सुरैः । ।
सह्यं भवतु ते रूपं सर्वप्राणभृतामिति । । 1.129.१०
ततो मया समादिष्टो विश्वकर्मा महातपाः ।
तेजसां शातनं कुर्वन्रूपं निर्वर्तयस्व मे । । ११
ततस्तु मत्समादेशात्तेनैव निपुणं तदा ।
शाकद्वीपे भ्रमिं कृत्वा रूपं निर्वर्तितं मम । । १२
प्रीत्या तेषां प्रपञ्चोऽयं स मया कारितः पुनः ।
तेनेयं कल्पवृक्षात्तु निर्मिता विश्वकर्मणा । । १३
कृत्वा हिमवतः पृष्ठे पुरा सिद्धनिषेविते ।
त्वदर्थं चन्द्रभागायां ततस्तेनावतारिता । । १४
भवतस्तारणार्थं हि ततः स्थानमिदं शुभम् ।
रुचिरं सर्वदा साम्ब सान्निध्यं मेऽत्र यास्यति । । १५
सान्निध्यं मम पूर्वाह्णे सुतीरे द्रक्ष्यते जनैः ।
कालप्रिये च मध्याह्नेऽपराह्णे चात्र नित्यशः । । १६
पूर्वाह्णे पूजयेद् ब्रह्मा मध्याह्ने चक्रधृत्स्वयम् ।
शङ्करश्चापराह्णे तु मां पूजयति सर्वदा । । १७
इत्युक्तोऽसौ भगवता भास्करेण स यादवः ।
हर्षमाप महाबाहो भास्करोऽन्तर्दधे ततः । । १८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने साम्बकृतादित्यमूर्तिस्थापनं नामैकोनत्रिंशदधिकशततमोऽध्यायः । । १२९ ।