भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३४

मण्डलविधिवर्णनम्

नारद उवाच
प्रतिपच्य द्वितीया च चतुर्थी पञ्चमी तथा ।
दशमी त्रयोदशी चैव पौर्णमासी च कीर्तिता । । १
सोमो बृहस्पतिश्चैव शुक्रश्चैव बुधस्तथा ।
एते सौम्या ग्रहाः प्रोक्ताः प्रतिष्ठायज्ञकर्मणि । । २
त्रिषूत्तरासु रेवत्यामश्विन्यां ब्राह्मभे तथा ।
पुनर्वस्वोस्तथा हस्ते वासवे१ श्रवणेऽथवा । ।
भरण्यां चैव नक्षत्रे भानोः१ स्थापनमुत्तमम् । । ३
शोधयित्वा तु वै भूमिं तुषकेशविवर्जिताम् ।
वालुकाङ्गारपाषाणास्थिविहीनां विशोध्य तु । । ४
चतुर्हस्तसमायुक्ता वेदी विस्तरतो रवेः२ । । ५
मण्डपस्तु प्रमाणेन दशहस्तः समंततः ।
मण्डलं वृक्षशाखाभिः कारयेद्विधिपूर्वकम् । । ६
नदीसङ्गमतीरोत्थां मृत्तिकां च समानयेत् ।
उपलिप्य ततो भूमिं कारयेत्कुण्डमुत्तमम् । । ७
चतुरस्रं श्रिया युक्तं पूर्वं कुण्डं तु कारयेत् ।
दक्षिणे चार्धचन्द्रं स्याद्वारुण्यां दिशि वर्तुलम् । । ८
पद्माकारं तु वै कुर्यादुत्तरे४ च विचक्षणः ।
तोरणानि ततः कुर्यात्पञ्चहस्तानि सुव्रत । । ९
न्यग्रोधोदुम्बरौ चैव बिल्वपालाशमेव च ।
अश्वत्थश्च शमी चैव चन्दनश्चेति कीर्तिताः । । 1.134.१०
शुक्लवस्त्रसमायुक्तश्चित्रपट्टसमन्वितः ।
जपमालान्वितः कुर्यात्तोरणानि विचक्षणः । । ११
अग्निमीळेति मन्त्रेण यजेद्वै पूर्वतोरणम् ।
इषेत्वोर्जेति मन्त्रेण यजेद्दक्षिणतोरणम् । । १२
अग्न आयाहीति मन्त्रेण पश्चिमं तु समर्चयेत् ।
शं नो देवीति मन्त्रेण यजेदुत्तरतोरणम् । । १३
कलशांस्तु समादाय हेमगर्भसमन्वितान् ।
श्वेतचन्दनपङ्केन कण्ठस्वस्तिकभूषणान् । । १४
यवशालिशरावान्नवस्त्रालङ्कारविग्रहान् ।
आजिघ्रेति च मन्त्रेण कलशांस्तु निवेशयेत् । । १५
दुकूलश्चित्रपट्टैश्च वेष्टयेत्स्तम्भमालिकाम् ।
ध्वजादर्शपताकाभिश्चामरैस्तु वितानकैः । । १६
शङ्खघण्टानिनादैश्च गेयमङ्गलवाचनैः ।
तूर्यभेरीनिनादैश्च वेदध्वनिसमन्वितैः । । १७
पुण्यैश्च जयशब्दैश्च कारयेत महोत्सवम् ।
पताकाभिर्विचित्राभिः पूजामाल्योपशोभितम् । । १८
विचित्रस्रग्वितानाढ्यं प्रकीर्णकुसुमाङ्कुरम् ।
तन्मध्ये तु कुशास्तीर्णे देवार्चां स्थापयेद् बुधः । । १९
पताकां पीतवर्णां तु पूर्वे शक्राय दापयेत् ।
आग्नेय्यां रक्तवर्णाभां१ २यमाशायां यमोपमान् । । 1.134.२०
नीलाञ्जनसमप्रख्यां नैर्ऋत्यां च प्रदापयेत् ।
वारुण्यां सितवर्णां च कृष्णां वायव्यगोचरे । । २१
हरितां यक्षराजाय ऐशान्यां सर्ववर्णिकाम् ।
श्वेतरक्तकचूर्णेन पद्ममालेखयेत्ततः । । २२
वैद्या वेदीति मन्त्रेण वेद्या आलभनं भवेत् ।
पूर्वाग्रानुत्तराग्रांश्च कुशानास्तीर्य यत्नतः । । २३
योगेयोगेति मन्त्रेण कुशश्चास्तरणं भवेत् ।
शय्या तत्रैव कर्तव्या दिव्यास्तरणसंयुता । । २४
गडुके द्वे विचित्रे तु तन्मध्ये स्थापयेद्बुधः ।
विचित्रदीपमालाभिर्भक्ष्यभोज्यान्नपानकैः । । २५
पूपकान्सुविचित्रान्वै मोदकांश्च प्रदापयेत् ।
पायसं कृशरं चैव दध्योदनसमन्वितम् । । २६
दधि चन्द्रसमप्रख्यं शुभच्छत्रं च विन्यसेत् । । २७

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रतिष्ठायां मंडलविधिवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः । १३४ ।