भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५९

सूर्यावतारवर्णनम्

सुमंतुरुवाच ।। ।।
दक्षः प्रजापतिश्चैव नमस्कारं चकार ह ।।
विद्योतमानो वपुषा सर्वाभरणभूषितः ।। १ ।।
उपातिष्ठत देवेशं भानुं चर्षिगणैः सह ।।
ततो गंधर्वमुख्येषु प्रणदत्सु विहा यसि ।।
बहुभिः सह गंधर्वैः प्रगायत्सु महीपते ।। २ ।।
एवं ते देवगंधर्वा उपागायंत भक्तितः ।।
उत्पन्नं द्वादशात्मानं भास्करं वारितस्करम् ।। ३ ।।
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ।।
भर्गोंऽशुमानर्यमार्कः पृश्निर्मार्तंड एव च ।।
इत्येकादश एवैते द्वादशो विष्णुरुच्यते ।। ४ ।।
एवं द्वादशधा जातमंशुमंतं महाद्भुतम् ।।
स्तुवन्ति देवताः सर्वे गताश्च तरसा महीम् ।। ५ ।।
मृगव्याधश्च शर्वश्च मृगांकांको महायशाः ।।
अजैकपादहिर्बुध्न्यः पतिः काचः परंतपः ।। ६ ।।
दमनश्चेश्वरश्चैव कपाली च विशांपते ।।
स्थाणुर्भगश्च भगवान्रुद्राश्चैतेऽवतस्थिरे ।। ७ ।।
अश्विनौ वसवश्चाष्टौ गरुडश्च महाबलः ।।
विश्वेदेवाश्च साध्याश्च तस्थुः प्रांजलयो नृप ।। ८ ।।
नागराजो महाराज वासुकिः प्रांजलिः स्थितः ।।
अन्ये च बहवो नागा राक्षसाश्च महाबलाः ।। ९ ।।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।।
अरुणश्चारुणिश्चैव तत्र प्रांजलयः स्थिताः ।।1.159.१०।।
पितामहश्च भगवान्स्वयमागम्य लोककृत् ।।
प्राह देवगुरुः श्रीमान्त्सुरैः सर्वैर्महर्षिभिः ।।११।।
यस्मात्प्रेक्षयते सर्वं प्रभविष्णुः सनातनः ।।
तस्माल्लोकेश्वरः श्रीमान्विवस्वांश्च भवत्विति ।। १२ ।।
देवदानवयक्षाणां गंधर्वोरगरक्षसाम् ।।
यस्मादयमादिदेवस्तस्मादादित्य एव हि ।। १३ ।।
एवमुक्त्वा तु भगवान्सार्धं देवर्षिभिः प्रभुः ।।
नमस्कृत्वा सुसंपूज्य ययौ तत्सदनं प्रति ।। १४ ।।
या गतिर्यज्ञशीलानां या गतिः पुण्यकर्मणाम्।।
या गतिः सिद्धयोगानां या गतिश्च महात्मनाम् ।। १५ ।।
यस्याष्टगुणमैश्वर्यं समभूद्देवसत्तमम्.।।
यं प्राप्य शाश्वतं विप्रा नावर्तंते भवार्णवे ।। १६ ।।
वालखिल्यादयो ये च सर्वाश्रमनिवासिनः ।।
सेवंते यं यतात्मानो दुश्चरं व्रतमास्थिताः।।१७।।
योऽनंत इव नागेषु यस्य ते सर्वयोगिनः ।।
सहस्रमूर्धा रक्ताक्षः शेषादिभिरनुत्तमैः ।।। ।। १६ ।।
यो यज्ञ इति विप्रेंद्रैरर्च्यते सुखमीप्सुभिः ।।
सर्वे च यं यतप्राणा ध्यायन्ति ब्रह्मरूपिणम् ।। १९ ।।
यं वेदविदो गायंति वेत्तारं यज्ञदायि नम् ।।
तं पुत्रं द्वादशात्मानं कश्यपः प्राप्य सत्तमम् ।। 1.159.२० ।।
मुदं लेभे सहादित्या सुखं च परमं विभो ।।
लोकश्च मुमुदे सर्वो राक्षसा भयमाप्नु वन् ।। २१ ।।
मधुपिंगलो महाबाहुः कंबुग्रीवो हसन्निव ।।
इंगुदीबद्धमुकुटो दिशः प्रज्वलयन्निव ।। २२ ।।
स उवाच महातेजाः कश्यपं चर्षिसत्त मम् ।।
एषोहं तव पुत्रत्वं गतो गर्भस्य सिद्धये ।। २३ ।।
दत्त्वा वरं पुरा विप्र विरंचस्य महात्मनः ।।
तस्मात्त्वमृषिशार्दूल कुरु सृष्टिमनौपमाम् ।। ।। २४ ।।
एवमाराध्य देवेशं ब्रह्मा सृष्टिमवाप्तवान् ।।
आराध्य कश्यपश्चापि भास्करं सुतमाप्तवान् ।। २५ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे उभयसप्तमीमहात्म्ये सूर्यावतारवर्णनं नामैकोनषष्ट्युत्तरशतमोऽध्यायः ।। १५९ ।।