भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १६९

सूर्यव्रतवर्णनम्

।। सुमंतुरुवाच ।। ।।
मृन्मयं दारुजं शैलं पक्वेष्टकमथापि वा ।।
कृत्वा मठं गृहं वापि यथा विभ वसंभवात् ।। १ ।।
सर्वोपकरणोपेतं सर्वधान्यसमन्वितम् ।।
सूर्यायेत्थं गृहं दद्यात्सर्वान्कामानवाप्नुयात् ।। २ ।।
कृत्वैकभक्तं हेमंते माघमासमतं द्रितः ।।
मासांतेन रथं कुर्याच्चित्रवस्त्रोपशोभितम् ।। ३ ।।
श्वेतैश्चतुर्भिः संयुक्तं तुरगैः समलंकृतम् ।।
श्वेतध्वजपताकाभिश्छत्रचामरदर्पणैः ।। ।। ४ ।।
तंडुलाढकपिष्टेन कृत्वा भानुं नराधिप ।।
विन्यस्य तं रथोपस्थे संज्ञया सह भूपते ।। ५ ।।
तं रात्रौ राजमार्गेण शंखभेर्यादिनिस्वनैः ।।
भ्रमयित्वा शनैः पश्चात्सूर्यायतनमाविशेत् ।। ६ ।।
तत्र जागरपूजाभिः प्रदीपावलिशोभितैः ।।
प्रेक्षणीयैः प्रदानैश्च क्षपयित्वा शनैः क्षपाम् ।।७ ।।
प्रभाते स्नपनं कृत्वा मधुक्षीरघृतेन च ।।
दीनांधकृपणेभ्योऽन्नं यथाशक्त्या च दक्षिणाम् ।। ८ ।।
रथं संवाहनोपेतं भास्कराय निवेदयेत्।।
भुक्त्वा च बांधवैः सार्धं प्रणम्यार्कगृहं व्रजेत् ।।९।।
सर्वव्रतानां प्रवरं मंत्रधर्मान्वितः सदा ।।
व्रतं सूर्यव्रतं नामसर्वकामार्थसिद्धये ।।1.169.१०।।
सर्वव्रतेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।।
सर्वं सूर्यरथेनेह तत्पुण्यं लभते नृप ।। ११ ।।
सूर्यायुतप्रतीकाशैर्विमानैः सार्वकामिकैः ।।
त्रिसप्तकुलजैः सार्धं सूर्यलोके महीयते ।। १२ ।।
भुक्त्वा तु विपुलान्भोगान्सर्वलोकेष्वनुक्रमात् ।।
कल्पायुतशतं साग्रं ततो राजा भवेत्क्षितौ ।। १३ ।।
पंचबलिसमायुक्तं मृदु षड्वास्तुकल्पितम् ।।
सर्वोपकरणोपेतं सूर्यं संज्ञां प्रकल्पयेत् ।। १४ ।।
संज्ञादेवीसमायुक्तं पैष्टाशाढ्यं निवेदयेत्।।
सौरज्ञानार्थतत्त्वज्ञमाचार्यमुदयान्वितम् ।। १५ ।।
संपूज्य गंधपुष्पाद्यैर्वस्त्रालंकारचामरैः ।।
भक्ष्य भोज्यैरशेषैश्च ततः शय्यां निवेदयेत् ।। १६ ।।
तदूर्णातूलवस्त्राणां परिसंख्या तु यावती ।।
तावद्वर्षसहस्राणि सूर्यलोके महीयते ।। १७ ।।
सुरादिसर्वलोकेषु भुक्त्वा भोगानशेषतः ।।
कामादागत्य लोकेऽस्मिन्राजा भवति धार्मिकः ।। १८ ।।
दश गोभिः सह वृषं ता वृषैकादशाः स्मृताः ।।
सूर्याय विनिवेद्येह यत्फलं लभते शृणु ।। १९ ।।
द्वादशादित्यतुल्यात्मा अणिमादिगुणैर्युतः ।।
सर्वत्र मोदते राजन्सूर्यस्यानुचरो भवेत् ।। २० ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यव्रतवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ।। १६९ ।।