भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७५

सूर्याग्निकर्मवर्णनम्

।। गरुड उवाच।। ।।
सर्वरोगहता ये तु आधिव्याधिसमन्विताः ।।
ग्रहोपघातैर्विविधैरर्दिता ये च मानवाः ।। १ ।।
अरिभिः पीडिता ये च विनायकहताश्च ये ।।
कर्तव्यं किं भवेत्तेषामात्मनः श्रेयसेऽनघ ।। २ ।।
।। अरुण उवाच ।। ।।
नानारोगहतानां तु अर्दितानां तथारिभिः ।।
आदित्याराधनं मुक्त्वा नान्यच्छ्रेयस्करं परम् ।। ३ ।।
तस्मादाराधयेन्नित्यं सर्वरोगविनाशनम् ।।
ग्रहोपघातहंतारं राजोपद्रवनाशनम् ।। ४ ।।
।। गरुड उवाच ।। ।।
सर्वपत्रविहीनं मे सर्वरोगविवर्जितम् ।।
शापेन ब्रह्मवादिन्याः पश्यांगं द्विजसत्तम ।। ५ ।।
एवं मत्तस्य मे तात किं कार्यमवशिष्यते ।।
येनाहं कर्मणा कल्पो भवेयं पत्रवान्पुनः ।। ६ ।।
तन्मे ब्रूहि खगश्रेष्ठ प्रपन्नस्य खगाधिप ।।
यत्कृत्वा कल्पतां प्राप्य पूजयामि दिवाकरम् ।।७।।
।। अरुण उवाच ।। ।।
पूजयस्व जगन्नाथं भास्करं तिमिरापहम् ।।
सूर्याग्निकार्यं सततं शुद्धचित्तः समाचर ।। ८ ।।
महाशांतिकरं ख्यातं सर्वोपद्रवनाशनम् ।।
ग्रहोपघातहंतारं शुभकार्यंकरं परम् ।। ९ ।।
।। गरुड उवाच ।। ।।
नाहं शक्तोस्मि वै कर्तुं पूजां दिनकरस्य च ।।
न चाग्निकार्यं शक्नोमि कर्तुं विकलतां गतः ।।1.175.१ ०।।
तस्मान्मे कुरु शांत्यर्थमग्निकार्यं खगाधिप ।।
महाशांतिरिति ख्यातं शांतये मम सुव्रत ।। ११ ।।
।। अरुण उवाच ।।। ।।
एवमेव यदात्थ त्वं वैनतेय खगाधिप ।।
अकल्पस्त्वं न शक्नोषि महाव्याधिप्रपीडितः ।। १२ ।।
अहं करोमि ते पुत्र शांतये पावकार्चनम् ।।
यत्कृतं मम चार्केण पुरा शांतिदमादरात् ।।१३।।
सर्वपापहरं पुण्यं महाविप्रविनाशनम् ।।
महोदयं शातिकरं लक्षहोमविधि स्मृतम् ।। १४ ।।
अपमृत्युहरं वीर सर्वव्याधिहरं परम् ।।
परचक्रप्रमथनं सदाविजयवर्धनम् ।। १५ ।।
तृप्तिदं सर्वदेवानां भास्करप्रियमुत्तम्।।
आग्नेय्यां दिशि लिप्याथ स्थडिलं गोमयेन तु ।।१६।।
देवालयस्य विधिवत्कुर्यादग्निप्रबोधनम् ।।
महाव्याहृतिभिर्वीर लक्षहोमं समाचरेत् ।।१७।।
भूर्भुवःस्वरिति स्वाहा प्रणवेन समन्वितम्।।
आरक्तदेहरूपाय रक्ताक्षाय महात्मने।।१८।।
धराधराय शान्ताय सहस्राक्षिशिराय च।।१९।।
अधोमुखाय श्वेताय स्वाहा पूर्वाहुतिं सृजेत् ।।।
चतुर्मुखाय शांताय पद्मासनगताय च ।।1.175.२०।।
पद्मवर्णाय वेधाय कमण्डलुधराय च ।।
द्वितीयोर्ध्वमुखायेह स्वाहाकाराहुतिं सृजेत्।।२१।।
हेमवर्णाय देहाय ऐरावतगताय च ।।
सहस्राक्षशरीराय पूर्वदिश्युन्मुखाय च ।। २२ ।।
देवाधिपाय चेन्द्राय विहस्ताय शुभाय च ।।
स्वाहाकारं चोत्सृजेदेव तृतीयवदनाय च ।। २३ ।।
दीप्ताय व्यक्तदेहाय ज्वालामालाकुलाय च ।।
इन्द्रनीलाभदेहाय सर्वारोग्यकराय च।। २४ ।।
यमाय धर्मराजाय दक्षिणाशामुखाय च ।।
कृष्णांबरधरायेह स्वाहाहुतिमनुत्सृजेत् ।।२५।।
नीलजीमूतवर्णाय रक्तांबरधराय च ।।
मुक्ताफलशरीराय पिंगाक्षाय महात्मने ।। २६।।
शुक्लवस्त्राय पीताय दिव्यपाशधराय च ।।
स्वाहाकाराय च तथा पश्चिमाभिमुखाय च ।। २७ ।।
कृष्णपिंगलनेत्राय वायव्याभिमुखाय च।।
नीलध्वजाय वीराय तथा चेन्द्राय वेधसे ।।२८।।
स्वाहेति पवनायेह आहुतिं चोत्सृजेद्बुधः।।
गदाहस्ताय सूर्याय चित्रस्रग्भूषणाय च।।२९।।
महोदराय शांताय स्वाहाधिपतये तथा ।।
उत्तराभिमुखायेह महादेवप्रियाय च ।। 1.175.३० ।।
श्वेताय श्वेतवर्णाय चित्राक्षाय महात्मने ।।
शांताय शांतरूपाय पिनाकवरधारिणे ।। ३१ ।।
ईशानाभिमुखायेह दद्यादीशाय चाहुतिम् ।।
विसृजेत्खगशार्दूल विधिवच्छ्रेयसेनघ ।। ३२ ।।
एवं देवं महात्मानं पावकं विधिवत्खग ।।
अर्हेदिति तु यत्कार्यं तत्सौरं खगसत्तम ।। ३३ ।।
लक्षहोमं च विधिवत्कृत्वा शांतिकमाचरेत् ।।
भूर्भुवःस्वरिति स्वा हा लक्षहोमविधिः स्मृतः ।। ३४ ।।
महाहोमे च वै सौर एष एव विधिः परः ।।
कृत्वैवमग्निकार्यं तु भोजको भास्कराय वै ।। ३५ ।।
शांत्यर्थं सर्वलोकानां ततः शांतिकमाचरेत् ।।
सिन्दूरासनरक्ताभः रक्तपद्माभलोचनः ।। ३६ ।।
सहस्रकिरणो देवः सप्ताश्वरथवाहनः ।।
गभस्तिमाली भगवान्सर्वदेवनमस्कृतः ।। ३७ ।।
करोतु ते महाशांतिं ग्रहपीडानिवारिणीम् ।।
त्रिचक्ररथमारूढ अपां सारमयं तु यः ।।३८।।
दशाश्ववाहनो देव आत्रेय श्चामृतस्रवः ।।
शीतांशुरमृतात्मा च क्षयवृद्धिसमन्वितः ।।
सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ।। ३९ ।।
पद्मरागनिभो भौमो मधुपिंगल लोचनः ।।
अंगारकोऽग्निसदृशो ग्रहपीडां व्यपोहतु ।। 1.175.४० ।।
पुष्परागनिभेनेह देहेन परिपिंगलः ।।
पीतमाल्यांबरधरो बुधः पीडां व्यपोहतु ।। ।। ४१ ।।
तप्तगैरिकसंकाशः सर्वशास्त्रविशारदः ।।
सर्वदेवगुरुर्विप्रो ह्यथर्वणवरो मुनिः ।। ४२ ।।
बृहस्पतिरिति ख्यात अर्थशास्त्रपरश्च यः ।।
शांतेन चेतसा सोपि परेण सुसमाहितः ।। ४३ ।।
ग्रहपीडां विनिर्जित्य करोतु तव शांतिकम् ।।
सूर्यार्चनपरो नित्यं प्रसादाद्भास्करस्य तु ।। ४४ ।।
हिमकुंदेंदुवर्णाभो दैत्यदानवपूजितः ।।
महेश्वरस्ततो धीमान्महासौरो महामतिः ।। ४५ ।।
सूर्यार्चनपरो नित्यं शुक्रः शुक्लनिभस्तदा ।।
नीतिशास्त्रपरो नित्यं ग्रहपीडां व्यपोहतु ।। ४६ ।।
 नानारूपधरोव्यक्त अविज्ञातगतिश्च यः ।।
नोत्पत्तिर्जायते यस्य नोदयपीडितैरपि ।। ४७ ।।
एकचूलो द्विचूलश्च त्रिशिखः पंचचूलकः ।।
सहस्रशिररूपस्तु चन्द्रकेतुरिव स्थितः ।।४८।।
सूर्यपुत्रोग्निपुत्रस्तु ब्रह्मविष्णुशिवात्मकः ।।
अनेकशिखरः केतुः स ते पीडां व्यपोहतु ।। ४९ ।
एते ग्रहा महात्मानः सूर्यार्चनपराः सदा ।।
शांतिं कुर्वंतु ते हृष्टाः सदा कालं हितेक्षणाः ।। 1.175.५० ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेषु सूर्याग्निकर्मणि पंचसप्तत्युत्तरशततमोऽध्यायः ।। १७५ ।।