भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९१

← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९० भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९१
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १९२ →


सप्ताश्वतिलकारुणसंवादम्

<poem>।। सप्ताश्वतिलक उवाच ।। ।।
ये गोब्राह्मणसस्यानां साधूनां तु तपस्विनाम् ।।
दूषकाश्चैव वर्तंते नरा नरकगामिनः ।। १ ।।
परिश्रमेण तप्यन्ते येऽपरे तस्य सूचकाः ।।
परदाररतानां च कन्याया दूषकाश्च ये ।। २ ।।
गोष्ठाग्निजलरम्यासु तरुच्छायानगेषु च ।।
त्यजंति ये पुरीषाणि आरामा यतनेषु च ।। ३ ।।
मद्यपानरता नित्यं गीतवाद्यरता नराः ।।
कामक्रोधमदाविष्टा रंध्रान्वेषणतत्पराः ।। ४ ।।
पाखण्डमतसंयुक्ता वृथा संलाप कौतुकाः ।।
ये मार्गानुपरुधंति परसीमां हरंति च ।। ५ ।।
कूटशासनकर्तारः कूटकर्मकृतो नराः ।।
धनुषः शिल्पिशस्त्राणां यः कर्ता यश्च विक्रयी ।। ६ ।।
निर्दयोतीवभृत्येषु पशूनां दमकश्च यः ।।
मिथ्या प्रवदतो वाचमाकर्णयति यः शनैः ।।
स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ।। ७ ।।
ये भार्यापुत्रमित्राणि बालवृद्धकुशातुरान् ।।
भृत्यानतिथिबन्धूंश्च त्यजंति च बुभुक्षितान् ।। ८ ।।
यः स्वयं पक्वमश्नाति विप्रायान्नं न यच्छति ।।
वृथा पाकः स विज्ञेयो ब्रह्मवादिषु गर्हितः ।। ९ ।।
नियमं स्वयमादाय ये त्यजंत्यजितेंद्रियाः ।।
प्रव्रज्यावसिता ये च रहस्यानां तु भेदकाः ।। 1.191.१० ।।
ये ताडयंति गां मूढास्त्रासयंति मुहुर्मुहुः ।।
दुर्बलं न च पुष्णंति प्रनष्टान्नान्विषंति च ।। ११ ।।
पीडयंत्यतिभारेण अक्षयं वाहयंति च ।।
वृषाणां वृषणानन्ये पापिष्ठा गालयंति हि ।।
वाहयंति च गां वंध्यां ते पापिष्ठा नराधमाः ।। १२ ।।
अनर्थविकलं हीनं बालवृद्धकृशानुगम् ।।
नानुकंपंति ये मूढास्ते यांति नरकं नराः ।। १३ ।।
अजाविका माहिषिकाः सवित्रीवृषलीपतिः ।।
क्षत्रविट्शूद्रवृद्धाश्च स्वधर्मविहताः सदा ।। १४ ।।
शिल्पिनः कारुका वेश्याः क्षेमकारनृपध्वजाः ।।
नर्तक्यो ज्योतिषि हताः सर्वे नरकगामिनः ।। १५ ।।
घृत तैलानुपानानि मधुमांसरसासवम् ।।
गुडेक्षुक्षीरशाकान्हि दधिमूलफलानि च ।। १६ ।।
तृणानि काष्ठं पुष्पाणि बीजौषधिमनुत्तमाम् ।।
उपानच्छत्र शकटमासनं शयनं मृदः ।। १७ ।।
ताम्रं सीसं त्रपुं कांस्यं शंखाद्यं च जलोद्भवम् ।।
वार्क्षं वा वैणवं वापि गृहोपकरणानि च ।।१८।।
और्णकार्पासकौशेयभंगपट्टोद्भवानि च ।।
स्थूलसूक्ष्माणि संमूढा ये च लोका हरंति वै ।।१९।।
एवमादीनि चान्यानि द्रव्याणि विविधानि च।।
नरकेषु ध्रुवं गच्छेद्यौ हरेत पुमान्बलात् ।। 1.191.२० ।।
यद्वा तद्वा तु पारोक्ष्यमपि सर्षपमात्रकम् ।।
अपहृत्य नरो याति नरकं नात्र संशयः ।। २१ ।।
एवमाद्यैर्नरः पापैरुत्क्रांतेः समनंतरम् ।।
शरीरयातनार्थं तत्पूर्वकायमवाप्नुयात् ।। २२ ।।
यमलोके व्रजेदेवं शरीरेण यमाज्ञया ।।
यमदूतैर्महाघोरैर्नीयमानः सुदुःखितः ।। २३ ।।
देवमानुषजीवानामधर्मनिरतात्मनाम् ।।
धर्मराजः स्मृतः शास्ता सुघोरैर्विविधैर्वधैः ।। २४ ।।
विनयाभावयुक्तानां प्रमादा त्स्वलितात्मनाम् ।।
प्रायश्चित्तैर्बहुविधैः पातकं नष्टतामियात् ।। २५ ।।
पारदारिकचोराणामन्यायव्यवहारिणाम् ।।
शास्ता क्षितिपतिः प्रोक्तः प्रच्छन्नानां च धर्मराट् ।। २६ ।।
तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् ।।
नाभुक्तस्यान्यथा नाशः कल्पकोटिशतैरपि ।। २७ ।।
यः करोति शुभं कर्म कारयेदनुमोदयेत् ।।
कायेन मनसा वाचा स विंदेतोत्तमं सुखम् ।।२८।।
इति संक्षेपतः प्रोक्ता पापभेदात्त्रिधा गतिः ।।
तथान्या गतयश्चित्राः कथ्यंते कर्मभेदतः ।। २९ ।।

।। इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सप्ताश्वतिलकारुणसंवाद एकनवत्यधिकशततमोऽध्यायः ।। १९१ ।। </poem>