भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१५

सूर्यमन्त्रोद्धारवर्णनम्

।। सुमंतुरुवाच।। ।।
तृतीयां सप्तमी वीर शृणुष्व गदतो मम ।।
निंबपत्रैः स्मृता या तु परमा रोगनाशिनी।। १ ।।
यथार्चनविधिर्वान्यो येन पूजयते रविम्।।
देवदेवः शार्ङ्गपाणिः शंख चक्रगदाधरः ।। २ ।।
अथार्चनविधिं वच्मि मंत्रोद्धारं निबोध मे ।। ३ ।।
ॐ खषोल्काय नमः ।। मूलमंत्रः ।।
ॐ विटि २ शिरः ।।
ॐ सहस्ररश्म ये अस्त्रम् ।।
ॐ सहस्रकिरणाय २०० ऊर्ध्वबंधः ।।
ॐ घनाय भूतभाविने नमः इति भूतबंधः ।।
ॐ ज्वल २ प्रज्वल २ अग्निप्रकर ।। ४ ।।
ॐ आदित्याय विद्महे विश्वभागाय धीमहि ।।
तन्नः सूर्यः प्रचोदयात् ।। ५ ।।
गायत्रीसंकलीकरणमिदम् ।।
ॐ धर्मात्मने नमः ।। एशान्याम् ।।
ॐ दक्षिणाय नमः आग्नेय्याम् ।।
ॐ वज्रपाणयेऽनंताय नमः उत्तरतः ।।
ॐ श्यामपिंगलाय नमः ऐशान्याम् ।।
ॐ अमृताय नमः आग्नेय्याम् ।।
ॐ बुधाय सोमसुताय नमो दक्षिणतः ।।
ॐवागीश्वराय सर्वविद्याधिपतये नैर्ऋत्याम् ।।
ॐ शुक्राय महर्षये भूताय पश्चिमतः ।।
ॐ ईश्वराय सूर्यात्मने नमो वायव्याम् ।।
ॐ कृतवते नमः उत्तरतः ।।
ॐ राहवे नमः ऐशान्याम्।।
ॐ अंतराय सूर्यात्मने नमः पूर्वतः।।
ॐ ध्रुवाय नमः ऐशान्याम् ।।
ॐ भगवते पूषन्मालिन्सकलजगत्पते सप्ताश्ववाहन भूभुज परमसिद्धिशिरसि गतं गृह्ण तेजोरूपं अनंतज्वाल २ ।। आवाहनमंत्रः ।।
ॐ नमो भगवते आदित्याय सहस्रकिरणाय यथासुखं पुनरागमनाय इति ।। ६ ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मे सूर्यमंत्रोद्धारवर्णनं नाम पञ्चदशाधिकद्विशततमोऽध्यायः ।। २१५ ।।