भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/विषयानुक्रमणिका

प्रथम - अध्याय संख्या, द्वितीय - पृष्ठ संख्या

१ १ शतानीको व्यासं चातुर्वर्ण्यधर्मं चातुर्वर्ण्यभवणयोग्यधर्माद्याख्यानञ्च श्रोतुं पप्रच्छ स च त्वां सुमन्तुः श्रावयिष्यतीत्यवोचत् । ततः शतानीकेन पृष्टेन सुमन्तुना पुराणानां पापहारित्वमुपपाद्य विशेषतो भविष्यपुराणप्रशंसा परंपरया पुराणप्रवर्तनं तदीयपद्यसंख्यावणर्नञ्च श्लो० १०६

२ ३ सृष्टिवर्णनं पुराणानां ब्रह्मपञ्चमास्यादुत्पत्तिवर्णनञ्च श्लो. १७३

३ ७ गर्भाधानादारभ्य समासात्सर्वसंस्कारवर्णनमाचमनादिविधिवर्णनञ्च श्लो. ९५

४ ९ प्रणवार्थवर्णनसहितसावित्रीमाहात्म्यवर्णनपूर्वकोपनयनविधिवर्णनम् श्लो. २२२

५ १३ स्त्रीणां शुभाशुभलक्षणवर्णनम् श्लो १११

६ १५ स्त्रीशुभलक्षणसद्वृत्तकथनपूर्वकगृहस्थार्थोपार्जनधर्मकथनम् श्लो. ४४

७ १६ विवाहविधिवर्णनम् श्लो. ६८

८ १८ स्त्रीणां दुष्टादुष्टस्वभावपरीक्षणपूर्वकं तासु समुचितवर्त्तनकथनपूर्वकनरवृत्तवर्णनम् श्लो. ७२

९ १९ स्त्रीकरणीयपूर्वकागमप्रशंसाकथनम् श्लो. १७

१० २० स्त्रीदुर्वृत्तवर्णनम् श्लो. २२

११ २० स्त्रीणां गृहधर्मविधिवर्णनम् श्लो, २१

१२ २१ स्त्रीभिर्विधेयानेकधान्यसंचयभृतकपोषणक्षीरादिसंग्रहः समयानुकूलस्वभर्तृसेवना दिप्रकारवर्णनम् श्लो. ५७

१३ २२ भर्तुः प्राग्जागरण-चुल्यादिमार्जन-पाकनिर्माण-तत्सम्बन्धिबान्धवाद्यादिधर्माधर्म- विमर्शकरणपूर्वकस्वाचारप्रवर्तनस्य संरक्षणादिवर्णनम् । श्लो. ६६

१४ २३ प्रोषिते भर्तरि मंगलातिरिक्तमण्डनवर्जनादिवर्णनम् श्लो, १२

१५ २४ स्त्रीधर्मवर्णनम् श्लो. ३२

१६ २५ प्रत्येकं तिथिषु क्षीराद्येकैकव्रतवर्णनपूर्वकप्रतिपन्माहात्म्यजन्यविश्वामित्रादिब्राह्मण- त्वाप्तिवर्णनम् श्लो, ६३

१७ ३६ प्रतिपत्कल्पविषये ब्रह्मणोर्चनवर्णनम् श्लो. ११८

१८ २८ बलिराज्यप्रतिपद्वर्णनम् श्लो. २८

१९ २९ द्वितीयाकल्पे पुष्पद्वितीयामाहात्म्यवर्णने शर्यातिकर्तृकच्यवनोद्देश्यकसुकन्यानिवेद- नोत्तरकुमारकर्तृकच्यवनसम्बन्धियुवत्वप्राप्त्युत्तरं दस्रयोश्च्यवनकल्पितयज्ञ- भागभुक्त्वेन कुद्धशक्रस्य तद्धननाय वज्रोद्यमनं तेनसंजातकोपच्यवनकर्तृकेन्द्र- भुजस्तंभवर्णनम् । पश्चाच्छक्रस्तुतिप्रसन्नच्यवनकर्तृकप्रसादेन शक्रस्य भुजस्तंभ. नाभाववर्णनञ्च श्लो. ९१

२० ३१ अशून्यशयनद्वितीयाव्रतमाहात्म्यम् श्लो, ३३

२१ ३२ तृतीयाकल्पविधिवर्णनम् श्लो. ३३

२२ ३३ चतुर्थीकल्पे कार्तिकेयकर्तृकविनायकविषाणविच्छेदवर्णनं तथा रुद्रकर्तृकब्रह्मशि- रश्छेदनं तत्कोपेन ब्रह्मकृतरुद्रनाशार्थश्वेतकुण्डलिपुरुषोत्पत्तिवर्णनम् । तेन रुद्र- हननायोद्यतेन रुद्रनारायणोभयनिर्मितषुरुषयुद्धवर्णनं च. श्लो ५१

२३ ३३ चतुर्थीकल्पवर्णने भीमजस्य विघ्नाधिकारित्ववर्णनं. तदर्चाविधिवर्णनं, तदावर- णपूजावर्णनं च श्लो. ३१

२४ ३४ चतुर्थीकल्पे कार्तिकेयापूर्वप्रणीतसामुद्रिकशास्त्रस्य कुपितरुद्रकर्तृकार्णवप्रक्षेपवर्णनं पुनर्ब्रह्मकार्तिकेयसंवादेन तदुद्धारः श्लो. ४२

२५ ३५ चतुर्थीकल्पविषये लिङ्गादारभ्योदरपर्यन्तं पुरुषावयवशुभाशुभलक्षणवर्णनम् श्लो. ३९

३६ चतुर्थीकल्पविषये नाभ्या आरभ्य षुरुषावयवशुभाशुभलक्षणवर्णनम् श्लो. ८५ २७ ३८ चतुर्थीकल्पे नृपस्य शुभाशुभलक्षणवर्णनम् श्लो. २९

२८ ३८ चतुर्थीकल्पे स्त्रीणां शुभाशुभविशिष्टलक्षणवर्णनम् श्लो, ४४

२९ ३९ चतुर्थीकल्पे गणपतिकल्पवर्णनम् श्लो. ३४

३० ४. चतुर्थीकल्पे विनायकपूजाविधिवर्णनम् श्लो, ९

३१ ४१ भाद्रपदशुक्लचतुर्थी शिवा, माघशुक्लचतुर्थी शान्ता, भौमवारे शुक्लचतुर्थी सुखा- वहा, एतासां विधिवर्णनम् श्लो. ६०

३२ ४२ पंचमीकल्पे नागानां मातृदत्तशापकारणं वर्णयित्वा आस्तीकेन तद्दुःखनिवारणं कृत- मिति तज्जन्मदिनं पञ्चमीनागानामानन्दकरीति नागपंचमीव्रतवर्णनम् श्लो ५९ ३३ ४४ नागानामुत्पत्तिं वर्णयित्वा तद्दंष्ट्रावर्णनम् श्लो. ५१

३४ ४५ कालदष्टसर्पलक्षणवर्णनम् श्लो. ३०

३५ ४६ सत्तद्धातुगतविषलक्षणानि वर्णयित्वा तत्रतत्र देयानामौषधीनां वर्णनम् श्लो, ५९

३६ ४७ सर्पाणां वर्णरूपादिवर्णनम् श्लो. ६४

३७ ४८ भाद्रपदिकनागपञ्चमीव्रतवर्णनम् श्लो. ३

३८ ४८ आश्विनमासपञ्चम्यां नागपूजाविधिकथनम् श्लो ५

३९ ४८ षष्ठीकल्पे कार्तिकषष्ठ्यां स्कन्दपूजावर्णनम् श्लो. १३

४० ४९ कार्त्तिकेयवर्णने विप्रादिजातिवर्णनम् श्लो. ४७

४१ ५० षष्ठीकल्पे ब्राह्मण्यविवेकवर्णनम् श्लो. ५७

४२ ५१ ब्राह्मण्यसंस्कारविवेकवर्णनम् श्लो. ३२

४३ ५२ वर्णव्यवस्थावर्णनम् श्लो, ५२

४४ ५३ वर्णधर्मविभागव्यवस्थावर्णनम् श्लो. ३३

४५ ५४ ब्रह्मदेवेन कार्तिकेयमाहात्म्यकथनम् श्लो. ६

४६ ५४ भाद्रपदशुक्लपक्षीयकार्त्तिकेयषष्ठीव्रतमाहात्म्यवर्णनम् श्लो. १२

४७ ५४ सप्तमीकल्पारम्भः, तत्र शाकसप्तमीव्रतकथावणर्नम् श्लो. ७२

४८ ५६ सप्तमीकल्पवर्णने कृष्णसांबसंवादः, रुद्रब्रह्मसंवादः, आदित्यमाहात्म्यवर्णनम् श्लो. ४५

४९ ५७ आदित्यस्य नित्याराधनविधिवर्णनम् सूर्यमाहात्म्यवर्णनं च श्लो. ३७

५० ५७ आदित्यस्य नैमित्तिकाराधनक्रमः, रथसप्तमीमाहात्म्यवर्णनम् श्लो. ४२

५१ ५८ माघशुक्लसप्तम्यां महासप्तमीव्रतमाहात्म्यवर्णनम् श्लो. १६

५२ ५९ रथयात्राविधिवर्णनम्, तत्र सूर्यरथस्थितसूर्यपूजाविधिवर्णनम् श्लो. ६ १

५३ ६० सूर्यसारथिवर्णनम, सूर्यमंडलवर्तिदेवतादिवर्णनम्, सूर्यगतिविवेकः,, सूर्यस्य सर्वदेवपूज्यत्ववर्णनम् श्लो. ५१

५४ ६१ आदित्यस्य सर्वश्रैष्ठ्यवर्णनम्, सर्वकालकारणत्ववर्णनं च श्लो. १६

५५ ६१ आदित्यरथयात्रायां कर्तव्यकर्मवर्णनम् श्लो. ९८

५६ ६३ रथपर्यटनविधिवर्णनम्, तत्र कर्तव्यकर्मवर्णनम् श्लो. ५२

५७ ६४ सर्वदेवेभ्यो विविधबलिप्रदानप्रकारवर्णनम् रथयात्रोत्तरकर्तव्यकर्मवर्णनम् श्लो. ३२

५८ ६५ सूर्यरथयात्रामाहात्म्यवर्णनम् श्लो. ४८

५९ ६६ माधशुक्लसप्तम्यां सूर्यसमाराधनाप्रकारकथनम् श्लो. २६

६० ६७ सूर्यपरिचर्यामाहात्म्यवर्णनम् श्लो, २२

६१ ६७ सूर्ययोगमाहात्म्यवर्णनम् श्लो २८

६२ ६८ सूर्यदिण्डिसंवादः, सूर्येण दिण्डिने ज्ञानोपदेशकरणम् श्लो, ३९

६३ ६८ ब्रह्मणः समीपे दिण्ड्यागमनम्, ब्रह्मदिण्डिसंवादः, ब्रह्मणा दिण्डिसमीपे दीक्षा गुणकथनपूर्वकमादित्यक्रियायोगवर्णनम् श्लो ४२

६४ ६९ उपवासमाहात्म्यवर्णने सप्तमीफलवर्णनम् श्लो, ६३

६५ ७१ रहस्यानामसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, ३४

६६ ७१ ब्रह्मणोऽन्तर्धानम् दिण्डिना सूर्याराधनम्, द्विजशंखसंवादः, शंखर्षिणा द्विजाय सप्तम्यां सूर्यार्चनविधिक्रमकथनम्;, तत्र सांबाख्यानकथनम्, तत्र ब्रह्मयाज्ञ- वल्क्यसंवादः, ब्रह्मणा याज्ञवल्क्यादित्यमाहात्म्यकथनम् श्लो, ८४

६७ ७३ सूर्यस्वरूपमाहात्म्यवर्णनम् श्लो. ३२

६८ ७४ सूर्यपूजायां सूर्यप्रियपुष्पवर्णनम्, सिद्धार्थसप्तमीव्रतमाहात्म्यवर्णनम् श्लो ४५

६९ ७५ सप्तमीव्रतकरस्य पुरुषस्य व्रतदिने दृष्टविविधस्वप्नफलवर्णनम् श्लो, २४

७० ७५ सर्षपसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. २२

७१ ७६ ब्रह्मप्रोक्तसूर्यनामवर्णनम् श्लो, १६

७२ ७६ श्रीसूर्यस्याद्यदिव्यस्थानवर्णनम्, तत्र सांबकथा, सांबाय दुर्वाससा शापविसर्जनम् श्लो० २०

७३ ७७ सांबसमीपे नारदागमनम्, नारदकर्मणा कृष्णशापेन सांबाय कुष्ठरोगप्राप्तिः, सांबरूपमोहिताभ्यः षोडशसहस्रस्त्रीभ्यः कृष्णेन चोरहार्यत्वरूपशापदानम्, सूर्याराधनेन सांबकुष्ठनाशः श्लो. ५०

७४ ७८ चंद्रभागासरित्तटे सांबस्य सूर्याराधनकथाप्रक्रमे सूर्यस्य द्वादशदिव्यमूर्तिस्थान- विभागवर्णनम् श्लो. २९

७५ ७८ सांबेन स्वात्मरोगनाशार्थमभ्यर्थितस्य कृष्णस्य पितुराज्ञया- नारदसमागमकरण- वर्णनम् श्लो. १९

७६ ७९ नारदेन सांबाय सूर्यपरिवारकथनम् श्लो. २०

७७ ७९ सूर्यस्य विराड्रूपवर्णनम् श्लो. २१

७८ ८० सूर्यसृष्ट्यवतारमाहात्म्यकथनम् श्लो. ८३

७९ ८१ नारदेन सूर्यस्य पत्नीपुत्रपरिवारादिकथनम् विश्वकर्मकृतसूर्यतेजःशातनम्, रेवंताद्युत्पत्तिः श्लो, ८२

८० ८३ सूर्येण दिण्डिने सप्तमीव्रतमाहात्म्यकथनम् श्लो, ३६

८१ ८४ विजयाख्यसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. १८

८२ ८४ आदित्यवारमहात्म्यवर्णने नन्दाख्यादित्यवारव्रतकल्पमाहात्म्यवर्णनम् श्लो २४

८३ ८५ भद्राख्यादित्यवारमाहात्म्यवर्णनम् श्लो, ८

८४ ८५ सौम्याख्यादित्यवारव्रतमाहात्म्यवर्णनम् श्लो. ५

८५ ८५ कामदाख्यादित्यवारव्रतमाहात्म्यवर्णनम्. श्लो. ८

८६ ८५ पुत्रदाख्यादित्यवारव्रतमाहात्म्यवर्णनम्, जयाख्यादित्यवारव्रतमाहात्म्यवर्णनं च श्लो, १७

८७ ८६ जयन्ताख्यादित्यवारव्रतमाहात्म्यवर्णनम् श्लो. ६

८८ ८६ विजयाख्यादित्यवारव्रतमाहात्म्यवर्णनम् श्लो. ६

८९ ८६ आदित्याभिमुखाख्यादित्यवारव्रतमाहात्म्यवर्णनम् श्लो. ८

९० ८६ हृदयाख्यादित्यवारव्रतमाहात्म्यवर्णनम् श्लो. ६

९१ ८६ रोगहराख्यादित्यवारव्रतमाहात्म्यवर्णनम् श्लो. ६

९२ ८७ महाश्वेताख्यादित्यवारव्रतमाहात्म्यवर्णनम् श्लो १८

९३ ८७ सूर्यसमाराधनसूर्यमाहात्म्यवर्णनम् श्लो. ७६

९४ ८९ पुराणश्रवणमाहात्म्यवर्णने कुमारेण सूर्यलोके दृष्टयोः पुरुषयोर्वृत्तान्तवर्णनम् श्लो ६०

९५ ९० आदित्यालयमाहात्म्यवर्णनम् श्लो. १०

९६ ९० जयाख्यासप्तमीव्रतमाहात्म्यवर्णनम् श्लो. ३२

९७ ९१ जयान्त्याख्यसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. २८

९८ ९१ अपराजिताख्यासप्तमीव्रतमाहात्म्यवर्णनम् श्लो १९

९९ ९२ महाजयाख्यसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. ७

१०० ९२ नन्दाख्यसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. १६

१०१ ९२ भद्राख्यसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, २५

१०२ ९३ नक्षत्रपूजाविधिवर्णनम् श्लो, ७८

१०३ ९४ सूर्यपूजासूर्यालयार्चनमाहात्म्यवर्णनम् श्लो, ५४

१०४ ९६. काम्योपवासवर्णने त्रिवर्गसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, २४

१०५ ९६ कामदासप्तमीव्रतमाहात्म्यनिरूपणम् श्लो- २९

१०६ ९७ पापनाशिनीसप्तमीव्रतमाहात्म्यवर्णनम् श्लो० १४

१०७ ९७ भानुपादद्वयव्रतमाहात्म्यवर्णनम् श्लो. २५

१०८ ९७ सर्वार्थावाप्तिसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, १२

१०९ ९८ मार्तण्डसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. १४

११० ९८ अनंतसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. ८

१११ ९८ अभ्यंगसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, ८

११२ ९८ तृतीयपदव्रतमाहात्म्यवर्णनम् श्लो. १७

११३ ९९ आदित्यालयबन्धनमार्जनादिफलवर्णनम् श्लो. ३२

११४ १०० स्थापितादित्यप्रतिमास्नापनयोगवर्णनम् श्लो, १३

११९ १०० गौतमीकौशल्यासंवादे कौशल्ययाऽऽदित्यमाहात्म्यपूर्वकमर्चनविधिकथनम् श्लो, ३७

११६ १०१ सत्राजितोपाख्यानम्, तत्र सूर्याराधनेन तस्यानंतैश्वर्यप्राप्तिवर्णनम् सूर्यपूजायां भोजकश्रैष्ठ्यवर्णनम् श्लो. १२८

११७ १०३ भोजकोत्पत्तिभोजकमाहात्म्यवर्णनम्, मूर्यप्रतिमोल्लेपनस्नापनमाहात्म्यवर्णनम् श्लो. ८२

११८ १०५ आदित्यायतने दीपदानमाहात्म्यवर्णनम् श्लो. ५४

११९ १०६ दीपदानमाहात्म्यवर्णनम् श्लो. २६

१२० १०६ विषाद्युपद्रवरोगविनाशार्थं सूर्यपूजामाहात्म्यवर्णनम् श्लो. ६७

१२१ १०८ विश्वकर्मकृतसूर्यशरीरतेजःशातनवृत्तान्तवर्णनम् श्लो, २८

१२२ १०८ ब्रह्मादिदेवकृतसूर्यस्तुतिवर्णनम् श्लो. ९

१२३ १०९ सूर्यमाहात्म्यवर्णने सूयतेजशातनावसरे ब्रह्मविष्ण्वीशकृतसूर्यस्तुतिवर्णनम् श्लो. ८

१२४ ११० सूर्यानुचरप्रवरणनामनिरुक्तिवर्णनम् श्लो. ४०

१२५ १११ व्योममाहात्म्यवर्णने भुवनकोशवर्णनम् श्लो. ७१

१२६ ११३ व्योममाहात्म्ये भुवनकोशवर्णने लोकलोकपाललोकवर्णनम् श्लो. ३८

१२७ ११४ विस्तरेण सांबोपाख्यानवर्णनारम्भः, पितुराज्ञया सांबेन सूर्यस्य स्तुतिकरणम् सांबोपरि मूर्यप्रसादवर्णनम् श्लो. ३६

१२८ ११४ सांबेन सूर्यस्तवकरणम्, सूर्येण सांबाय वरप्रदानम् श्लो. १४

१२९ ११५ सांबाय सूर्यप्रतिमालाभः प्रतिमया स्वस्थापनस्थानकथनम् श्लो. १८

१३० ११५ सांबेन चंद्रभागासरित्तीरे सूर्यप्रतिमास्थापनम्, नारदेन सांबाय सूर्यप्रासादनि- र्माणविधिकथनम् श्लो, ६३

१३१ ११६ सूर्यप्रतिमानिर्माणविधौ दारुपरीक्षाविधिवर्णनम् श्लो. ४३

१३२ ११७ सर्वदेवप्रतिमालक्षणवर्णनम् श्लो. ३२

१३३ ११८ प्रतिमाप्रतिष्ठाविधौ विश्वरूपवर्णनम् श्लो. २३

१३४ ११९ प्रतिष्ठाकर्मोपयुक्तकालादिवर्णनम्, प्रतिष्ठामण्डलवर्णनं च. श्लो. २७

१३५ ११९ सूर्यप्रतिमास्नानकर्मविधिवर्णनम्, स्नानकर्मोपयुक्तभोजकादिद्विजवर्णनम्, वर्ज्य- द्विजवर्णनं च श्लो. ६७

१३६ १२० सूर्यप्रतिमाधिवासनप्रकारवर्णनम् श्लो, ८०

१३७ १२२ सर्वदेवप्रासादप्रतिष्ठाप्रकारवर्णनम् श्लो. १३

१३८ १२३ ध्वजारोपणादिप्रकारवर्णनम् श्लो. ८४

१३९ १२४ देवपरिचर्यापालनार्थं गौरमुखं पुरोहितं प्रति सांबागमनम्, गौरमुखेन सांबाय सूर्यपरिचर्यापालनसमर्थ मगभोजकब्राह्मणोत्पत्तिस्थितिवृत्तांतकथनम् सांबेन शाकद्वीपान्मित्रवने मगभोजकानयनम्, सूर्यस्य सांबोपरि सुप्रसादवर्णनम् श्लो, ९४

१४० १२६ सांबेन चंद्रभागासरित्तीरे सांबपुरनिवेशनम्, भोजकेभ्यो यादवकन्यादानम्, कृष्णद्वैपायनेन सांब प्रति मगभाजेकब्राह्मणचरित्रकथनम् श्लो. ५०

१४१ १२७ भोजकजातिवर्णनम् श्लो, १७

१४२ १२८ अव्यंगोत्पत्तिवर्णनम् श्लो, २९

१४३ १२८ नारदोक्तसूर्यधूपादिविविधविधिवर्णनम् श्लो. ५८

१४४ १२९ व्यासस्य द्वारकागमनोत्तरं श्रीकृष्णपृच्छायां व्यासेन भोजकोत्पत्तिवृत्तान्तवर्ण- नम् श्लो, २६

१४५ १३० भोजकज्ञानोपलब्धिवृत्तान्तवर्णनम् श्लो, २८

१४६ १३१ भोज्याभोज्यान्नभोजकवृत्तान्तवर्णनम् श्लो. २८

१४७ १३१ सूर्यप्रियाप्रियभोजकलक्षणवर्णनम् श्लो. ३८

१४८ १३२ श्रीकृष्णस्य सुदर्शनकालचक्रप्राप्तिवृत्तान्तवर्णनम् श्लो. ३०

१४९ १३३ सूर्यचक्रसूर्यदीक्षाविधिवर्णनम् श्लो, ६१

१५० १३४ स्थण्डिले सूर्यार्चनप्रकारवर्णनम् श्लो. २४

१५१ १३५ सौरधर्मप्रस्ताववर्णनम् श्लो, ३२

१५२ १३५ सूर्यार्चनविजिज्ञासायामनेकप्रश्नवर्णनम् श्लो, १७

१५३ १३६ सूर्यतेजोवर्णने ब्रह्मविष्ण्वीशैः सूर्यस्तुतिकरणम्, सूर्यप्रसादवर्णनम् श्लो, ११० १५४ १३८ सूर्येण ब्रह्मविष्ण्वीशेभ्यः स्वमूर्तित्रयीवर्णनम् श्लो. ४२

१५५ १३८ आदित्येन ब्रह्मणे स्वाराधनमाहात्म्यं वर्णयित्वा, वरं च प्रदाय गंधमादने शंकराय दर्शनं दत्त्वा वरदानम् श्लो, ६८

१५६ १४० शालग्रामस्थलं प्रति गत्वा तपस्यते विष्णवे सूर्येण वरप्रदानम् श्लो. ३०

१५७ १४० सूर्यावतारकथाप्रस्ताववर्णनम् श्लो, ५२

१५८ १४२ सूर्योत्पत्तिवृत्तान्तवर्णनम् श्लो, ४७

१५९ १४२ नानाविधसूर्यावतारकथावर्णनम् श्लो, २५

१६० १४३ ब्रह्मादीनां सूर्यरूपदर्शनवर्णनम् श्लो, ५२

१६१ १४४ सूर्यपूजाफलप्रश्नवर्णनम् श्लो. ९

१६२ १४४ विविधप्रकारैः सूर्यपूजाफलवर्णनम् श्लो. ५५

१६३ १४५ भास्कराराधने विविधपुष्पपूजाफलमाहात्म्यकथनम् श्लो, ८७

१६४ १४७ सूर्यपूजामाहात्म्यवर्णनपुरःसरं सूर्यषष्ठीव्रतमाहात्म्यवर्णनम् श्लो. १०३

१६५ १४९ सर्वमासेषूभयपक्षसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. ४५

१६६ १५० निक्षुभार्कव्रतमाहात्म्यवर्णनम् श्लो. १८

१६७ १५० निक्षुभार्कव्रतमाहात्म्यवर्णनम् श्लो. १७

१६८ १५९ कामप्रदस्त्रीकर्तव्यसूर्यव्रतमाहात्म्यवर्णनम् श्लो, ४०

१६९ १५१ सूर्यव्रतवर्णनम् श्लो. २०

१७० १५२ सूर्यप्रीतये गोदानवर्णनम् श्लो. ६

१७१ १५२ मगधर्मवृत्तान्तवर्णनम् भोजकभोजनानुष्ठानवर्णनं च. श्लो. ५०

१७२ १५३ दानपात्रापात्रविवेकवर्णने भोजकमाहात्म्यवर्णनम् श्लो. ५५

१७३ १५४ सौरधर्मवर्णनप्रस्तावे गरुडारुणसंवादारम्भः, सौरधर्ममाहात्म्यवर्णनम् श्लो, २४

१७४ १५४ सर्वदेवापेक्षया सूर्यस्य श्रैष्ठयवर्णनम्, ब्रह्मकृतसूर्यस्तुतिवर्णनम् श्लो. ४०

१७५ १५५ अरुणेन गरुडार्थं सूर्योद्देश्यकाग्नियज्ञकर्मकरणवर्णनम् श्लो. ५०

१७६ १५६ अरुणकृतगरुडशान्त्यभिषेकवर्णनम् श्लो. ८

१७७ १५६ अरुणकृतगरुडशान्त्यभिषेकवर्णनम् श्लो. २५

१७८ १५७ अरुणकृतगरुडशान्त्यभिषेकवर्णनम् श्लो. ४८

१७९ १५८ अरुणकृतगरुडशान्त्यभिषेकवर्णनम् श्लो, ४४

१८० १५९ अरुणकृतगरुडशान्त्यभिषेकोत्तरं शांतिकाध्यायमाहात्म्यवर्णनम् श्लो, ६२

१८१ १६० भास्करोक्तपञ्चविधधर्मवर्णनम्, तत्र धर्मविभागदेशविभागवर्णनम् श्लो. ४३

१८२ १६१ चतुर्णामाश्रमाणां पृथक्पृथग्धर्मवर्णने ब्रह्मचर्यधर्मविवाहविधिवर्णनम् श्लो ७८

१८३ १६३ पञ्चमहायज्ञश्राद्धविधिवर्णनम् श्लो ३१

१८४ १६३ श्राद्धकर्मणि ब्राह्मणधर्मवर्णनम् श्लो ५९

१८५ १६४ रात्रिश्राद्धनिषेधः, मातृश्राद्धवृद्धिश्राद्धप्रकारवर्णनम् श्लो. २८

१८६ १६५ प्रायश्चित्तशुद्धिप्रकरणवर्णनम् श्लो ५३

१८७ १६६ खषोल्कमन्त्रमाहात्म्यवर्णनपुरःसरं धेनुदानमाहात्म्यवर्णनम् श्लो. ८८

१८८ १६८ भोजकसत्कारप्रकारवर्णनम् श्लो, २४

१८९ १६८ पात्रापात्रदानफलविपाकवर्णनम् श्लो. ६०

१९० १७० पातकोपपातकपरिपाकवर्णनम् श्लो. २१

१९१ १७० पातकभेदेन त्रिविधगतिप्राप्तिवर्णनम् श्लो. २९

१९२ १७१ पातकिभिरनुभूयमानयमयातनाप्रकारवर्णनम् श्लो, ३३

१९३ १७१ आचारप्रशंसाया दंतकाष्ठविधिवर्णनम् श्लो, २१

१९४ १७२ सप्तमीदृष्टस्वप्नफलवर्णनम् श्लो. २०

१९५ १७२ सप्तम्यनुष्ठानविधिवर्णनम् श्लो. २५

१९६ १७३ सप्तमीव्रतनियमवर्णनम् श्लो, ५७

१९७ १७४ सूर्यतुष्टिकरपुष्पविशेषपूजाफलविशेषवर्णनपुरःसरं वराटिकाविधिवर्णनम् श्लो. २५

१९८ १७४ व्यासभीष्मसंवादः, व्यासोक्तसूर्यमाहात्म्यवर्णनम् श्लो, ३१

१९९ १७५ व्यासोक्तसूर्याराधनमन्त्रादिवर्णनमम, स्नानविधिवर्णनं च. श्लो, ३२

२०० १७६ सूर्यार्चनविधिवर्णनम् श्लो २१.

२०१ १७६ ब्रह्मदेवविष्णुसंवादः, ब्रह्मदेवोक्तसूर्यमन्त्रमाहत्म्यवर्णनम्, सूर्यमण्डलदेवतार्चन वर्णनम् श्लो. २७

२०२ १७७ ब्रह्मदेवोक्तादित्यपूजाविधिवर्णनम् श्लो, १७

२०३ १७७ व्योमपूजा भास्कराराधनविधिवर्णनम् श्लो. १८

२०४ १७७ रत्नव्योमप्रतिष्ठायां भास्कराराधनविधिवर्णनम् श्लो, २९

२०५ १७८ सूर्यमण्डलदेवताराधनविधिवर्णनम् श्लो, २१

२०६ १७८ सूर्यपूजायां सूर्यमंत्रोद्धारवर्णनम् श्लो. ४७

२०७ १७९ मूर्यमहिमवर्णनपुरःसरं सूर्याराधनमाहात्म्यवर्णनम् श्लो. २६

२०८ १८० सप्तसप्तमीव्रतमाहात्म्यवर्णनम् श्लो. ३३

२०९ १८१ द्वादशमाससप्तमीव्रतमाहात्म्यवर्णनम् श्लो. १६

२१० १८१ सूर्यपूजादिमाहात्म्यवर्णनम् श्लो. ८४

२११ १८३ अर्कसंपुटिकानामसप्तमीव्रतमाहात्म्यवर्णनम् श्लो० ४८

२१२ १८४ सौरार्चनविधिवर्णनम्, होमविधिवर्णनं च श्लो२९

२१३ १८४ सौरार्चनविधिवर्णनम् श्लो. ४

२१४ १८४ मरीचिसप्तमीव्रतमाहात्म्यवर्णनम् श्लो, ४७

२१५ १८५ सूर्यमन्त्रोद्धारवर्णनम् श्लो. ६

२१६ १८६ सूर्यार्चाविधिवर्णनपुरःसरं सप्तमीव्रतमाहात्म्यवर्णनम्, पुराणश्रवणमाहात्म्यवर्णन- पुरःसरं ब्राह्मपर्वोक्तकथोपसंहारवर्णनम् श्लो २१६

इति प्रथमं बाह्मपर्व समाप्तम् ।। १ ।।