भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १६

यज्ञान्तपूजाविधिवर्णनम्

।। सूत् उवाच ।। ।।
नित्यं नैमित्तिकं चैव यागादौ च समाप्तके ।।
होमावसाने प्रजपेदुपचारांश्च षोडश ।। १ ।।
दद्यात्समीरणं पश्चात्पीठपूजां समाचरत् ।।
गृहीत्वा रक्तपुष्पं च ध्यायेद्वह्निं यथाविधि ।। २ ।।
इष्टं शक्तिस्वस्तिकाभीतिमुच्चैर्दीर्घैर्दोर्भिर्धारयन्तं वरांतम् ।।
हेमाकल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः ।। ।। ३ ।।
पूर्वादिद्वारदेशेषु कामदेवं शतक्रतुम् ।।
वराहं षण्मुखं चैव गंधाद्यैः साधु पूजयेत् ।। ४ ।।
आवाह्य स्थापयेत्पश्चादष्टौ मुद्राः प्रदर्शयेत् ।।
दत्त्वासनं स्वागतं च दद्यात्पाद्यादिकत्रयम् ।। ५ ।।
अतः पूर्वादिपात्रेषु यावता च हुताशनम् ।।
सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् ।। ६ ।।
महोदरं महाजिह्वमाकाशत्वेन पूजयेत् ।।
तारकादीन्समाप्ते च गन्धैः पुष्पैः पृथग्विधैः ।। ७ ।।
तत्रैव जिह्वास्त्रिविधा ध्यायेन्मंत्रपुरःसराः ।।
वक्ष्यमाणेन मंत्रेण उपचारैरनंतरम् ।। ८ ।।
त्वमादिः सर्वभूतानां संसारार्णवतारकः ।।
परमज्योतीरूपस्त्वमासनं सफली कुरु ।। ९ ।।
दद्यादासनमेतेन पुष्पगुच्छत्रयेण तु ।।
पुटांजलिं ततो बद्ध्वा पृच्छेत्कुशलपूर्वकम् ।। 2.1.16.१० ।।
वैश्वानर नमस्तेऽस्तु नमस्ते हव्यवाहन ।।
स्वागतं तु सुरश्रेष्ठ शांतिं कुरु नमोऽस्तु ते ।। ११ ।।
नमस्ते भगवन्देव आपोनारायणात्मक ।।
सर्वलोकहितार्थाय पाद्यं च प्रतिगृह्यताम्।। १२ ।।
नारायणपरं धाम ज्योतीरूप सनातन ।।
गृहाणार्घ्यं मया दत्तं विश्वरूप नमोऽस्तु ते ।। १३ ।।
जगदादित्यरूपेण प्रकाशयति यः सदा ।।
तस्मै प्रकाशरू पाय नमस्ते जातवेदसे ।। १४ ।।
धनंजय नमस्तेऽस्तु सर्वपापप्रणाशन ।।
स्नानीयं ते मया दत्तं सर्वकामार्थसिद्धये ।। १५ ।।
हुताशन महाबाहो देवदेव सनातन ।।
शरणं ते प्रयच्छामि देहि मे परमं पदम् ।। १६ ।।
ज्योतिषां ज्योतीरूपस्त्वमनादिनिधनाच्युत ।।
मया दत्तमलंकारमलंकुरु नमोस्तु ते ।। १७ ।।
देवीदेवा मुदं यांति यस्य सम्यक्समागमात् ।।
सर्वदोषोपशांत्यर्थ गन्धोऽयं प्रतिगृह्यताम् ।। १८ ।।
त्वं विष्णुस्त्वं हि ब्रह्मा च ज्योतिषां गतिरीश्वर ।।
गृहाण पुष्पं देवेश सानुलेपं जगद्भवेत् ।। १९ ।।
देवतानां पितॄणां च सुखमेकं सनातनम् ।।
धूपोऽयं देवदेवेश गृह्यतां मे धनंजय ।। 2.1.16.२० ।।
त्वमेकः सर्वभूतेषु स्थावरेषु चरेषु च ।।
परमात्मा पराकारः प्रदीपः प्रतिगृह्यताम् ।। २१ ।।
नमोऽस्तु यज्ञपतये प्रभवे जातवेदसे ।।
सर्वलोकहितार्थाय नैवेद्यं प्रतिगृह्यताम् ।। २२ ।।
हुताशन नमस्तुभ्यं नमस्ते रुक्मवाहन ।।
लोकनाथ नमस्तेऽस्तु नमस्ते जातवेदसे ।। २३ ।।
इत्यनेन तु मन्त्रेण दद्याद्दिव्येऽप्यधीतकम् ।।
सर्वस्वं यज्ञसूत्रं च परमान्नं समाक्षिकम् ।।२४।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागे षोडशोऽध्यायः ।। १६ ।।