भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/विषयानुक्रमणिका

विषयानुक्रमणिका

अथ द्वितीयं मध्यमपर्व ।। २ ।।

प्रथमभागः ।। १ ।।

१ १९१ मंगलाचरणम्, भविष्यपुराणप्रशंसा, धर्मस्वरूपवर्णनम् श्लो. ३९
२ १९१ विराड् ब्रह्माण्डेत्पत्तिविस्तारवर्णनम् श्लो- २७
३ १९२ स्वर्गपातालाद्यूर्ध्वाधोलोकवर्णनम् श्लो. २६
४ १९२ भूर्लोकविस्तारविनिर्णयपुरःसरं ज्योतिश्चक्रवर्णनम् श्लो. ४३
५ १९३ त्रैवर्णिकप्रशंसायां शह्मणलक्षणब्राह्मणकर्तव्यवर्णनम् श्लो, ९२
६ १९५ ब्राह्मणमाहात्म्यगुरुगुणवर्णनम् श्लो. २६
७ १९६ पुराणेतिहासार्चनश्रवणमाहात्म्यवर्णनम् श्लो, २५
८ १९८ पुराणेतिहासविभागपूर्वकाङ्गमाहात्म्यवर्णनम् श्लो. ४६
९ १९९ अंतर्वेदिबहिर्वेदिप्रमाणादिवर्णनपूर्वकं पूर्तकर्मनिरूपणम् श्लो. ९०
१० आरामकर्मविविधवृक्षारोपणविधिवर्णनम् श्लो. ९०
११ २०३ कूपवापीतडागप्रतिष्ठासु विशेषविधिवर्णनम् श्लो, १०
१२ २०३ प्रतिदेवताप्रतिमालक्षणवर्णनम् श्लो, २८
१३ २०३ कर्मविशेषपरत्वेन विविधविधिकुण्डनिर्णयवर्णनम् श्लो, ४१
१४ २०४ यज्ञविशेषपरत्वेनाहुतिहोमसंख्यामानवर्णनम् श्लो. २१
१५ २०५ कुण्डसंस्कारे शास्त्रमतवर्णनम्, अष्टादशकुण्डसंस्कारवर्णनं च श्लो. ३५
१६ २०५ नित्यनैमित्तिकहोमावसाने षोडशोपचारवर्णनम् श्लो. २४
१७ २०६ त्रिविधयज्ञभेदवर्णनपुरःसरं कर्मविशेषेषु वह्निनामवर्णनम् श्लो, १६
१८ २०६ होमार्थकद्रव्यप्रमाणवर्णनम् श्लो २३
१९ २०७ स्रुवदर्वीपात्रनिर्माणनिर्णयवर्णनम् श्लो, १८
२० २०७ पूर्णाहुतिहोमनिर्णयवर्णनम्, कर्मपरत्वेन ब्राह्मणसंख्यावर्णनम्, यथाविधिकृतयाग- फलवर्णनम् श्लो. ४३
२१ २०८ देवतापरत्वेन कर्मपरत्वेन च विविधविधिमण्डलनिर्माणवर्णनम् श्लो ३४
( इति प्रथमभागः ।। १ ।।)