भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः १८

योगस्थापनदेवप्रतिष्ठापनवर्णनम्

।। सूत उवाच ।। ।।
माघादिमासेष्वपि षट्सु कार्या योगप्रतिष्ठा ऋषिभिः प्रणीता ।।
देवादिसंस्थापनमा हुरत्र यावन्न सुप्तो मधुसूदनश्च ।। १ ।।
वारे भृगोर्देवगुरोर्बुधस्य सोमस्य सर्वाः शुभदा भवंति ।।
लग्ने शुभस्थे शुभवीक्षिते वा कार्या प्रतिष्ठा च जलाशयानाम् ।। २ ।।
शुद्धा द्वितीया च तथा तृतीया त्रयोदशी चापि तथैव विप्राः ।।
तथापि सप्तम्यपि पौर्णमासी दशम्यसौ चाप्यथ पंचमी च ।। ३ ।।
प्राणप्रतिष्ठा च जलाशयादेरेताः प्रशस्तास्तिथयो भवंति ।।
अप्राप्य चैतानि शुभानि यानि कार्या प्रतिष्ठा विषुवद्वये च ।। ४ ।।
षडशीतिलोकाप्ययनद्वयेन युगादिके पुण्यादिने शुभे च ।।
कार्या तडागादिजलाशयस्य प्राच्यां प्रतिष्ठा अथ चोत्तरे वा ।। ५ ।।
सुचारु ईषत्प्रवणे च देशे सुवर्तुलः षोडशहस्तमंडपः ।।
द्वारैश्चतुर्भिः प्रथितैरुपेतश्चतुर्मुखश्चापि भवेत्सुरेताः ।। ६ ।।
पूर्वादिद्वारेषु चतुष्टयेषु प्लक्षादिभिस्तोरणकैः सुरेशः ।।
प्लक्षस्तथोदुंबरपिप्पलौ च न्यग्रोधकं चापि यथाक्रमेण ।।७।।
ऊर्ध्वे च हस्तानमितानि यानि विचित्रमाल्यांबरभूषितानि ।।
भूमौ यथा प्रीति च हस्तकानि भवंति चैतान्यपि तोरणानि ।।८।।
सर्वत्र यागेपि हि मंडपस्य कार्या ध्वजा दिक्षु विदिक्षु शुभ्राः।।
दिक्पालवर्णाभपताकयुक्ता मध्ये च वै नीलपताकयुक्ताः ।। ९ ।।
ध्वजाश्च यस्मिन्दशहस्तसम्मितास्तस्मिन्पताका अपि पञ्चहस्ताः ।।
अरत्निमात्रा यदि मूलभागे पंचांगु लाग्रे विनिबद्धगूढाः ।। 2.2.18.१० ।।
द्वारे च तस्मिंश्च निरूपिता वा रंभा सुपुष्पा सुखशाड्वलाश्च ।।
वचाभिवृक्षोत्तरपंचहस्ताः सपंचशाखा अपि तोर णानि ।।११।।
मुंजोद्भवैर्बर्हिसमुद्भवैर्वा सुरंजितश्चेत्त्रितपद्मपल्लवैः ।।
पुष्टद्वये सूत्रितं वेष्टयेच्च तथेक्षुकाण्डैरथ यागमण्डपम्।।१२।।
वेदिस्तथा मंडप मध्यभागे कार्या च कोणेस्थितुषादिहीना।।
हस्तोच्छ्रिता रेरववती सुरेखपरिष्कृता हस्तचतुष्टयेन ।। १३ ।।
वेद्यां परित्यज्य दशांगुलानि ऐशान्यत स्त्रीणि तथा पराणि ।।
कुंडाय दद्याच्चतुरस्रमेकमवस्थितं त्र्यंगुलमेखलोज्ज्वलम्।।१४।।
प्रासादे च तडागे च महारामे तथैव च ।।
मंडलं सर्वतोभद्रं प्रयत्नेनैव कारयेत् ।।१५।।
कुंडं चापि प्रकुर्वीत यथाभ्यन्तरमेखलम् ।।
बहिर्योनिगतं श्वेतं निश्चित्रं समसूत्रकम् ।।१६।।
कुंडानि कुर्यान्नव कुंडपक्षे वेद्यास्तथोच्चैरविदिक्षु चैव।
सर्वाणि सर्वत्र च मेखलानि षडस्रपंचास्रसमेखलानि।।१७।।
अष्टास्रजान्यब्जत्रिकोणकानि तथार्द्धचन्द्रं चतुरस्रकं च।।
कुण्डस्य पूर्वोत्तरदिग्विभागे स्थाप्यो घटश्चन्दनचारुलिप्तः ।। १८ ।।
माल्याम्बराच्छादितपूर्णपाथाः सवृत्तपत्रश्च सुवर्णगर्भः ।। १९ ।।
।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि द्वितीयभागे अष्टादशोऽध्यायः ।। १८ ।।