भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०५

सरोवरादिप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
नलिन्याश्च तथा वाप्या ह्रदस्य द्विजसत्तमाः ।।
विधिं वक्ष्ये सहाङ्गेन विधानं शृणुत द्विजाः ।। १ ।।
स्वर्णपादेन मानेन पूर्वेद्युरधिवास येत् ।।।
आपोहिष्ठेति मन्त्रेण तथा अस्त्रैः शतैरपि ।। २ ।।
स्वमण्डले शुभे स्थाने विशेत्पूर्वमुखेन तु ।।
गणेशं वरुणं चैव घटे संपूजयेच्छिवम् ।। ३ ।।
वागीशं च तथा विष्णुं सूर्ये कुंभे समर्चयेत् ।।
पायसेनाहुतिं दद्याद्वरुणाय घृतेन च ।। ४ ।।
एकैकामाहुतिं दद्यादन्येषां च स्रुवेण च ।।
बलिदानं पायसेन उत्सृजेत्तदनंतरम् ।। ५ ।।
यूपं निवेशयेत्पश्चाद्दद्याद्धेनुं च दक्षिणाम् ।।
पूर्णं दद्यात्सवित्रेऽर्घ्यं दत्त्वा तु स्वगृहं व्रजेत् ।। ६ ।।
आरामस्य विधिं वक्ष्ये प्रतिष्ठाविधिविस्तरम् ।।
हीनारामस्य च तथा एक वृक्षस्य च द्विजाः ।। ७ ।।
अरण्यमध्ये पाश्चात्ये उत्तरे वा विशेषतः ।।
मंडपं वर्तुलं कुर्यादर्घ्यहस्तप्रमाणकम् ।। ८ ।।
तद्दक्षिणे भवेत्कुंडं चतुरस्रं समं शुभम् ।।
चतुर्मुखं च कर्तव्यं तोरणाद्यैरलंकृतम् ।। ९ ।।
मंदरादिकमावाह्य ततः संपूजयेत्क्रमात् ।।
विष्वक्सेनं च तत्रैव पूजयेद्गन्धचन्दनैः ।। 2.3.5.१० ।।
भृगुं कर्णसमारूढं सर्वभूषणभूषितम् ।।
विष्वक्सेनस्य मंत्रोयं पूजायां चैव सर्वतः ।। ११ ।।
द्वारपालं च संपूर्णं गौर्यादीन्कलशेषु च ।।
स्वासु दिक्षु दिगीशानां बलिपुष्पाक्षतादि ना ।। १२ ।।
नैर्ऋत्यवरुणयोर्मध्ये अनंतं प्रतिपूजयेत् ।।
इन्द्रेशानयोश्च मध्ये ब्रह्माणं च प्रकल्पयेत् ।। १३ ।।
वेदिपार्श्वे ततो गत्वा वेदिमावाह्य पूजयेत् ।।
आसनं कल्पयित्वा तु सामान्यार्घ्यं विधाय च ।। १४ ।।
ऐशाने कलशे विद्युद्ब्रह्माणं च तथा ग्रहान् ।।
स्वैःस्वैर्मंत्रैर्गंधपुष्पैर्नैवेद्यैश्च पृथग्विधैः ।। १५ ।।
मडलेशं वासुदेवं सासनं च बृहस्पतिम् ।।
पूजयेत्परया भक्त्या पायसान्नं बलिं हरेत् ।। १६ ।।
द्विभुजं वासुदेवं च शंख चक्रधरं विभुम् ।।
पद्मासनगतं ध्यायेत्पीतवस्त्रं सुशोभनम् ।। १७ ।।
नीलोत्पलदलाभासं हरिचंदनचर्चितम् ।।
देवर्षिसिद्धसहितं कलत्रद्वय संयुतम्।। १८ ।।
ध्यात्वा आरोपयेदेवं बालादीनथ नायकान् ।।
विमलाद्या नायिकाश्च दिगीशांश्च यथाविधि ।। १९ ।।
षोडशोच्चैः पृथग्रूपैः प्रतिपुष्पांजलिक्रमात्।।
परितः पूजयेद्विष्णुं शिवं दुर्गां सरस्वतीम् ।। 2.3.5.२० ।।
शुद्धस्फटिकसंकाशं ध्यायेत्सोमं चतुर्मुखम् ।।
अश्वारूढं दिव्य रूपं पद्माक्षं धृतपुष्पकम् ।। २१ ।।
वरदं देवगंधर्वैः सेवितं मुनिभिः स्तुतम् ।।
श्वेतं वनस्पतिं ध्यायेद्द्विभुजं पीतवाससम् ।। २२ ।।
स्वरथस्थं महाबाहुं शंखांकुशसखेटकम् ।।
विद्यां च वामतो ध्यायेत्स्वमन्त्रेण च स्थापयेत् ।। २३ ।।
दशस्वरान्वितं तोयं स्वभावं तमसान्वितम् ।।
मंत्रोऽयं देवदेवस्य पूजायां विनियोजयेत् ।।२४।।
नीलं जयं भृंगिणं च परितश्च यथाक्रमात् ।।
ततः कुशकंडिकां कृत्वा स्थालीपाकं विधानतः।। ।। २५ ।।
अष्टोत्तरशतं चैव सोमाय द्वादशाहुतीः ।।
वानस्पतेस्तथाष्टौ च आज्येऽन्येषां विधीयताम् ।। २६ ।।
एकैकामाहुतिं दद्यात्सप्तजिह्वामनंतरम् ।।
वास्तोष्पतय इति मंत्रेण स्थालीपाकद्वयं नयेत् ।। २७ ।।
वनस्पतिं समुद्दिश्य ततोयमीरयेदृचम् ।।
वृक्षादीन्स्थापयेत्पूर्वे गायत्र्या प्रथमं बुधः ।। २८ ।।
अब्जैरग्रं कांस्यवस्त्रं रत्नं दिक्षु यथाक्रमम् ।।
ब्रीहयश्चेति मंत्रेण तथा च सरितश्च मे ।। २९ ।।
मित्रत्रयश्चेति तथा पूषा च म ऋचा तथा ।।
संस्थाप्य व्रीहीन्संवाप्य तत्रैव विधिपूर्वकम् ।। 2.3.5.३० ।।
क्षिपेद्गङ्गाजलं तोये सर्वौषध्युदकेन च ।।
संस्थाप्य यजमानं च सुरास्त्वामिति मन्त्रकैः ।। ३१ ।।
आचार्यमात्मने तत्र संस्थितं द्विजपुंगवैः ।।
समाप्य नित्यविधिनाचार्यायाथ च दक्षिणाम् ।। ३२ ।।
धेनुं च लोहपात्रं च दत्त्वा इष्टां च दक्षिणाम् ।।
ब्राह्मणेभ्यो यथाशक्ति दद्यात्पूर्णां गृहं व्रजेत् ।। ३३ ।। ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे पंचमोऽध्यायः ।। ५ ।।