भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः ०८

अश्वत्थप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
अथाश्वत्थप्रतिष्ठायां मूले बाहुप्रमाणकम् ।।
स्थण्डिलं कारयेत्तत्र चंदनेनाङ्कितं यथा ।। १ ।।
पद्मं प्रकल्पयेत्तत्र सामान्यार्घ्यं विधाय च ।।
पूर्वेद्यु रात्रिसमये तद्विष्णोरिति वै ऋचा ।। २ ।।
स्थापयेद्वारिणा पूर्णं कया नेति च गंधकम् ।।
गंधद्वारेति तैलेन श्रीश्च तेति च चंदनम् ।। ३ ।।
दद्याद्दूर्वाक्षतं कल्ये ब्राह्मणत्रयभोजनम् ।।
कारयेत्सितसूत्रैश्च वेष्टयेच्चंदनस्य च ।। ४ ।।
कुम्भे विनायकं पूज्य ब्रह्माणं च परे घटे ।।
स्वदिक्षु दिक्पतींश्चापि वृक्षमूले नवग्रहान् ।। ५ ।।
मंडले शिवमभ्यर्च्यं पीठपूजा पुरःसरम् ।।
पूर्वे चंडं प्रचंडं च दक्षिणे नंदिभृंगिणौ ।।६।।
अनंतं पश्चिमे काममुत्तरे गणनायकम् ।।
कार्तिकेयं मध्यदेश आधारशक्तिपूर्वकम्।।७।।।
अनंतं पृथिवीं चैव त्रिवृत्तं च त्रिमंडलम्।।
अथ ध्यानं प्रवक्ष्यामि श्वेतं वृषभमेव च ।। ८।।
द्विभुजं शूलहस्तं च सर्वाभरणसंयुतम्।।
आरोपयेत्स्वतंत्रेण मूले विष्णुं समर्चयेत्।।९।।
शंकरं च तथा मध्ये अग्रे ब्रह्माणकं यजेत्।।
बलिं च पिष्टकान्नं च दत्त्वा च श्रपयेच्चरुम्।।2.3.8.१०।।
जुहुयाद्रुद्रमुद्दिश्य रुद्रसंख्याहुतिं क्रमात् ।।
अन्येषां च स्रुवेणैव होमं दद्यात्प्रयत्नतः ।। ११ ।।
रोपयेत्कदलीवृक्षमाचार्यं परितोषयेत् ।।
कृत्वा पूर्णां पंचधारां कृत्वा चापि प्रदक्षिणाम् ।। १२ ।।
क्षीरधारां च संपाद्य अर्घ्यं दत्त्वा गृहं व्रजेत् ।। १३ ।। ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागेऽष्टमोऽध्यायः ।। ।। ८ ।।