भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १६

प्रतिष्ठाविशेषनियमवर्णनम्

।। सूत उवाच ।। ।
वृक्षादीनां प्रतिष्ठां च उत्तमेषूत्तमं चरेत्।।
मध्येमध्ये कनिष्ठा तु कनिष्ठं परिकीर्तितम्।।१।।
वर्तुलं मंडलं कुर्यात्तत्तु शीर्षे तथान्त्यके।।
मध्ये वा वेदिकां कुर्यात्तन्मध्ये कुंडमंडलम्।।२।।
पूर्वेद्यू रात्रिसमये घटं संस्थाप्य पूजयेत्।।
शेषं संपूज्य विधिवत्पृथिवीं च शिवं तथा।। ३ ।।
गंधतोयेन गायत्र्या सेतुं संपूज्य मोक्षयेत्।।
कयानेति च मन्त्रेण आप्यायस्वेति वै ऋचा ।। ४ ।।
दद्याद्गन्धादिकं श्रीश्च ते लक्ष्मीरिति चन्दनम् ।।
दूर्वामन्त्रेण दूर्वाश्च फलमन्त्रेण वै फलम् ।। ५ ।।
शन्नोदेवीति मन्त्रेण दद्यात्कुशपवित्रकम् ।।
सुरासुरेति मन्त्रेण प्रदद्याद्वस्त्रयुग्मकम् ।। ६ ।।
अञ्जनालक्तकं कुर्यान्मनोन्ना इति संपठन्।।
कुर्याच्छ्राद्धं परदिने वसुधारापुरःसरम् ।। ७ ।।
वरयेदथ आचार्यं होतारं नृवरश्चरेत् ।।
पात्रद्वयं विधातव्यं सदस्याचार्यमेव च ।।८ ।।
सेतुयागे विधातव्यं तथा धान्याचलेपि च ।।
सहस्रहोमे वैकं तु विवाहे ब्रह्मऋत्विजौ ।। ९ ।।
यजेदेनं कृते मौलियागार्थं यागमंडपम् ।।
वेदिमावाहयेत्पूर्वं मंडपं प्रतिपूजयेत् ।। 2.3.16.१० ।। विघ्नग्रहाँल्लोकपालान्सर्वसिद्धिप्रदायकान्।।
स्थंडिले सर्वतोभद्रे शेषं विष्णुं प्रदर्शयेत् ।। ११।।
तत्रैव तु वराहाख्यं प्रतीतमृत्विगुत्तमम् ।।
स्थालीपाकेन जुहुयादष्टाविंशतिकत्रयम् ।। १२ ।।
आज्येन तु वराहस्य होमपञ्चकमीरितम् ।
ततस्तिलयवेनैव एकैकामाहुतिं क्रमात् ।। १३ ।।
बलिं दद्यात्पृथग्रूपं शेषयेद्विधिपूर्वकम् ।।
पिष्टकान्नं घृतान्नं च विस्तरे वा गुडौदनम् ।। १४ ।।
माषभक्तं तु लोकाय पृथिव्यै परमान्नकम् ।।
वाक्यपूर्वं सृजेद्धीरो वाक्यप्रकरणं शृणु ।। १५ ।।
( ॐ अद्येत्यादि एकविंशतिकुलस्य विशिष्टस्वर्गप्राप्तय इमं सेतुं संक्रमसमेतं विष्णुदैवतं सुरपूजितं विधिवद्वासुदेवस्य प्रीतयेऽहमुत्सृजे ।।)
बद्धांञ्जलिः पठेन्मन्त्रं कुर्याच्च विधिवत्ततः ।।
पिच्छिले पतितानां च उद्गतेनाङ्गभङ्गतः ।।
प्रतिष्ठिते धर्मसेतौ धर्मो मे स्यान्न पातकम् ।। १६ ।।
सेतोरस्य प्रबन्धस्य श्रद्धया परया युतः ।।
ये चात्र प्राणिनः सन्ति सर्वेषां प्राणधारकाः ।। १७ ।।
वेदागमेन यत्पुण्यं कथितं सेतुबन्धने ।।
तत्पुण्यं तु मया देव पाथेये हि समर्पितम् ।। १८ ।।
यूपं दद्यादिति मन्त्रेण अन्ते चापि तथा ध्वजान् ।।
विधिवद्दक्षिणां दद्यात्कुलानि नव पञ्च वा ।। १९ ।।
पूर्णां दत्त्वा सवित्रेऽर्घ्यं दत्त्वा च स्वगृहं व्रजेत् ।।
अनातपे क्षुद्रसेतोः प्रतिष्ठां विधिवच्चरेत् ।। 2.3.16.२० ।।
पूर्वं च दधिवासं च प्रभाते विप्रभोजनम् ।।
सेतुमध्यं ततो गत्वा गन्धादीन्विधिवच्चरेत् ।। २१ ।।
विष्णुं शिवं हुताशं च एककुण्डे समर्चयेत् ।।
वास्तोष्पतिं यजेत्तत्र होमं तिलयवेन तु ।। २२ ।।
कुर्यादेकैकशो विप्रा अष्टा विंशतिसंख्यया ।।
उत्सृज्य दापयेद्धूपं ध्वजवर्ज्यं हि सत्तमाः ।।
ज्ञातिभिः सह भुञ्जीत कृतकृत्योऽभिधीयते ।। २३ ।। ।।
इति श्रीभविष्ये महा पुराणे मध्यमपर्वणि तृतीयभागे षोडशोऽध्यायः ।। १६ ।।