भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १७

गोप्रचारविधिवर्णनम्

।। सूत उवाच ।। ।।
तत्र दंडे च विप्रेन्द्राश्चतुरस्रे समंततः ।।
षष्टिहस्तमितां भूमिं तस्य पूर्णां मनोरमाम् ।। १ ।।
प्रचारार्थं गवां चैव यो दद्यात्सुसमाहितः ।।
षष्टिवर्षसहस्राणि रुद्रलोके महीयते ।।२।।
तदर्धं च तदर्धं च तदर्धं वा समुत्सृजेत् ।।
यो दद्यात्केवलां भूमिं कन्यां दासीं तथा वृषम् ।। ३ ।।
अलंकारं विना धेनुं फलस्यार्धं प्रकीर्तितम्।।
अमण्डपे शुभे स्थाने शर्करादिविवर्जिते ।। ४ ।।
द्विहस्तवेदिकामध्ये प्रकुर्यात्सेतुमंडपम्।।
तत्र संपूजयेद्भद्रं ब्रह्माणं च शचीपतिम् ।। ५ ।।
गणेशं क्षेत्रपालं च शेषं चैव दिगीश्वरान् ।।
पञ्चोपचारैर्विधिवत्पूजयेत्पायसादिना ।। ६ ।।
स्थालीपाकेन जुहुयादन्ते वै विप्रभोजनम् ।।
अत्र यागे श्राद्धवर्ज्यं पूर्वेद्युरधिवासयेत् ।। ७ ।।
त्र्यम्बकेनैव मंत्रेण भूमिं संस्थाप्य पूजयेत् ।।
तद्विष्णोरिति मंत्रेण गन्धतैलं सचन्दनम् ।। ८ ।।
प्रदद्यादसुनीतेति पुनस्तु नैव स्थापयेत् ।।
पञ्चगव्येन च पुनः श्रीश्चतेति च पुष्पकम् ।। ९ ।।
एवं यूपस्य च तथा अधिगृह्णाति मंत्रकम् ।।
गन्धद्वारेति गन्धेन अंशुनातेति तैलकम् ।। 2.3.17.१० ।।
सुरासुरेति कुसुमं दूर्वामन्त्रेण दूर्विकाम् ।।
प्रभाते पूजयेद्देवान्रुद्रमुद्दिश्य होमयेत् ।। ११ ।।
स्थालीपाकेन विधिना अन्येषां पूर्ववच्चरेत् ।।
उत्सृज्यारोपयेद्दीपं स्थिरो भवेति वै ऋचा ।। १२ ।।
तंत्रेण निर्मितं कुर्यात्सकलं च त्रिहस्तकम् ।।
हस्तैकं प्रापयेन्मध्ये क्षेत्रे चैव विशेषतः ।। १३ ।।
स्थापयेत्तत्र मन्त्रेण पञ्चगव्येन यत्नतः ।।
मधुवातेति मधुना आप्यायस्वेति वै दधि ।। १४ ।।
तद्विष्णोरिति मन्त्रेण घटतोयैरनन्तरम् ।।
पृथिवीं च वराहं च कूर्ममाधवशक्तिकान् ।। १५ ।।
वास्तोष्पतिं च विष्णुं च यूपे संपूजयेत्क्रमात्।।
दद्यादर्घ्यं च विवरे गर्ते होमं विवर्जयेत् ।। १६ ।।
अर्घ्यपात्रे च दुष्टे च हस्तेनोत्सृज्य सत्तमाः ।।
( ॐ अद्येत्यादि गोब्राह्मणसर्वसत्त्वेभ्यः पर्यटनार्थाय इमां भूमिं सुपूजितां विष्णुदैवतां गोप्रचाररूपिणीं श्रुतिस्मृत्याद्युक्तफलप्राप्तयेऽहमुत्सृजे ।।) शिवलोकस्थिता गावः सर्वदेवैः सुपूजिताः ।।
एवं निवेदयेद्विप्रो गोप्रचारं समाहितः ।।
स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ।। १७ ।।
यावंति तृणगुल्मानि संति भूमौ शुभानि च ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। १८ ।। ।।
इति श्रीभविष्ये महापुराणे तृतीयभागे गोप्रचारविधौ सप्तदशोऽध्यायः ।। १७ ।।