भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १८

दिनैकसाध्यप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
कलौ चैकाहसाध्येन प्रतिष्ठामल्पवित्तवान् ।।
सद्योधिवासमाज्येन प्रकुर्यात्तांत्रिकोत्तमः ।। १ ।।
उत्तरं तु गते हंसे अतीते चोत्तरायणे ।।
शरत्काले व्यतीते तु वसंते यज्ञमारभेत् ।। २ ।।
नारायणादिमूर्तीनां द्वात्रिंशद्भेद एव तु ।।
प्रतिष्ठां प्रतिमानां च गजास्यादींश्च सत्तमाः ।। ३ ।।
नित्यं निर्वर्त्य मतिमान्कुर्यादभ्युदयं ततः ।।
विप्रान्संभोजयेद्वाथ ततो यागगृहं व्रजेत् ।। ४ ।।
गणेश ग्रहदिक्पालान्प्रतिकुंभेषु पूजयेत् ।।
स्थंडिले पूजयेद्विष्णुं परिवारगणं यजेत् ।। ५ ।।
स्नापयेत्प्रथमं देवं तोयैः पञ्चविधैरपि ।।
पञ्चामृतैः पञ्चगव्यैः पंचमृत्पिण्डकैरपि ।। ६ ।।
तिलतैलैश्च स्नेहैश्च कषायैरपि सत्तमाः ।।
पञ्चपुष्पोदकैर्वाथ त्रिपदैरपि सत्तमाः ।। ७ ।।
तुलसीकुसुमापुष्पपत्राण्याहुस्त्रिपत्रकम् ।।
पञ्चकाम्रशमीपद्मकरवीरं च पंचकम् ।।८।।
मृत्तिका करिदंतस्य तथाश्वखुरमृत्तिका ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तु पंचमम् ।। ।। ९ ।।
कुर्यात्प्राणप्रतिष्ठां च होमं कुर्याद्यथाविधि ।।
दक्षिणां विधिवद्दद्यात्पूर्णां तु तदनंतरम् ।। 2.3.18.१० ।।
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि तृतीयभागेऽष्टादशोऽध्यायः ।। १८ ।।