भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/विषयानुक्रमणिका

१ २५९ पद्मावतीकथावर्णनम् श्लो. ६५

२ २६० मधुमतीवरनिर्णयकथावर्णनम् श्लो. ३७

३ २६१ वीरवरकथावर्णनम् श्लो, २५

४ २६१ चन्द्रवतीकथावर्णनम् श्लो. ६४

५ २६२ हरिदासकन्यामहादेवीकथावर्णनम श्लो, ३४

६ २६३ कामांगीकन्याकथावर्णनम् श्लो. २८

७ २६४ त्रिलोकसुदरीकथावर्णनम् श्लो. १८

८ २६४ कुसुमदादेवीचिरंजीवकथावर्णनम् श्लो. ३०

९ २६५ कामालसाख्यवैश्यकन्याकथावर्णनम् श्लो, २८

१० २६५ गुणशेखरराजपत्नीकथावर्णनम् श्लो. ३३

११ २६६ धर्मवल्लभभूपाल-बुद्धिप्रकाशमंत्रिकथावर्णनम् श्लो. ३३

१२ २६७ ब्राह्मणहत्याकथावर्णनम् श्लो, १९

१३ २६७ सुखभाविनीवैश्यकन्या-चोरकथावर्णनम् श्लो. ४३

१४ २६८ चन्द्रावलीकथावर्णनम् श्लो, ४८

१५ २६९ जीमूतवाहन-शंखचूड-गरुडकथावर्णनम् श्लो. ४४

१६ २७० कामावरूथिन्याख्यवैश्यकन्याकथावर्णनम् श्लो, ३०

१७ २७० गुणाकराख्यद्विजसुत-यक्षिणीकथावर्णनम् श्लो. २०

१८ २७१ मोहिनीनामकचोरविप्रपत्नी-चोरपिण्ड कथावर्णनम् श्लो ३६

१९ २७१ विप्रपुत्रकथावर्णनम् श्लो- १५

२० २७२ अनंगमञ्जरीकथावर्णनम् श्लो, १६

२१ २७२ विष्णुस्वामिचतुष्पुत्रकथावर्णनम् श्लो, २०

२२ २७२ क्षत्रसिंहनृपतिकथावर्णनम्, विक्रमाख्यानकालवर्णनम् श्लो. ३८

२३ २७३ विक्रमस्य यज्ञकरणम्, चंद्रलोकं प्रतिगमनम्, भर्तृहरिवृत्तान्तवर्णनम् श्लो. १८

२४ २७४ सत्यनारायणकथावर्णनम् तत्र नारायणेन नारदाय सत्यनारायणव्रतविधिवर्णनम् श्लो, ३८

२५ २७४ सत्यनारायणव्रतकरकाशस्थशतानन्दब्राह्मणकथावर्णनम् श्लो, ४४

२६ २७५ सत्यनारायणव्रते चंद्रचूडनृपकथावर्णनम् श्लो. २२

२७ २७६ सत्यनारायणव्रते भिल्लकथावर्णनम् श्लो २८

२८ २७६ सत्यनारायणव्रते साधुवणिक्कथावर्णनम्, सत्यनारायणव्रतविस्मृत्यपचारदोषेण साधुवणिजो जामात्रा सहासह्यकारागारवासप्राप्तिवृत्तान्तवर्णनम् श्लो, ४८

२९ २७७ साधुवणिग्भार्याकृतसत्यनारायणव्रतप्रभावात्साधुवणिजः कारागारान्मुक्तिः, सत्य नारायणकृतसाधुजिज्ञासोत्तरं साधोः शठत्वम्, नारायणेन साधवे शाप- दानम्, साधुप्रार्थितनारायणेन तस्मै वरप्रदानम्, कन्याकृतव्रतापचारेण जामातुर्जले निमज्जनम् सत्यनारायणप्रसादभोजनोत्तरं जामातुर्जलादुत्तरणम्, सत्यनारायणकृपया साधोः सद्गतिप्राप्तिवर्णनम् श्लो. ७०

३० २७९ कलियुगप्रवृत्तिमालोच्य पितृशर्मब्राह्मणकृतशिवाभगवतीस्तुतिकरणम्, पितृशर्मणः सकाशाच्चतुर्वेदिब्राह्मणोत्पत्तिवृत्तान्तवर्णनम् श्लो ३३

३१ २७९ पाणिनिमहर्षिवृत्तान्तवर्णनम्. श्लो. १५

३२ २८० तोतादरीस्थबोपदेववृत्तान्तवर्णनम् श्लो. २२

३३ २८० व्याधकर्मब्राह्मणवृत्तान्तवर्णनम् तस्यान्नपूर्णाप्रसादवृत्तान्तवर्णनम्. सप्तशतीप्रथमचरित्रमाहात्म्यवर्णनम् श्लो. २५

३४ २८१ महानन्दिनृपतिवृत्तान्तवर्णने सप्तशतीमध्यमचरित्रमाहात्म्यवर्णनम् श्लो. १४

३५ २८१ व्याकरणमहाभाष्यकारपतञ्जलिवृत्तान्तवर्णने सप्तशत्युत्तमचरितमाहात्म्यवर्णनम् श्लो. १६

( इति द्वितीयः खण्डः ।। २ ।।)