भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/विषयानुक्रमणिका

१ २८१ सूतेन शौनकादीन्प्रति विक्रमराज्यकालाद् द्वादशशताब्दीसमये जायमानैतिहा- सिकवृत्तान्तवर्णनम् तत्र-पूर्वं भारतयुद्धे मृतानां कौरवाणां यादवानां पाण्डवानां श्रीकृष्णादीनां च पुनरवतारकथाप्रस्ताववर्णनम् श्लो. ३४

२ २८२ भरतखण्डस्थाष्टादशराज्यस्थानविभागादिवर्णनम्, शकराजैरार्यदेशविध्वंसे कृते सति विक्रमादित्यपौत्रेण शालिवाहनेन शकानां पराजयकरणम्. आर्यदेशम्ले- च्छदेशयोर्मर्यादाकरणम् ईशपुत्रेण सामसिंहस्य म्लेच्छदेशे स्थापनम्, शालिवाहनस्य षष्टिवर्षपर्यन्तं राज्यकरणोत्तरं स्वर्गमनम् श्लो. ३४

३ २८३ शालिवाहनवंशीयनृपतिराज्यवर्णनम्, शालिवाहनाद्दशमनृपतेभोंजराजस्य दिग्वि- जययात्रावर्णनम्, वाहीकदेशस्थशिवेन सह भोजराजस्य. संवादः; कालिदासेन चण्डीयागप्रभावेण वाहीकवधकरणम्, भोजराजस्थापितार्यधर्म महम्मदी- यधर्मशामसीहस्थलस्थितिवर्णनम्, भोजराजकालः श्लो. ३२

४ २८३ भोजराजवंश्यानेकभूपालराज्यवर्णनम्, कलिवृद्ध्यर्थं भगवदवतारप्रस्तावः, व्रतपा नाम्न्याभीर्या भगवत्पुत्रत्वाकांक्षिण्या तपःकरणम्, व्रतपाभीर्या च सुमन्नृपेण सह विवाहः, तस्यां देशराज-वत्सराजपुत्रयोर्जन्मभ्यां सह ताल- नस्य वनरसाधिपस्य युद्धे पराजये सति मैत्रीकरणम्, जयचन्द्रपरीक्षार्थ तेषां गमनवर्णनम् श्लो, ३१

५ २८४ जयचन्द्रपृध्वीराजयोरुत्पत्तिपूर्वकमार्यदेशसमद्विभागाधिपत्यवृत्तान्तवर्णनम्, पर- स्परवैरवृत्तान्तवर्णनं च. श्लो, ३८

६ २८५ जयचन्द्रसुतायाः संयोगिन्याः स्वयंवरे पृध्वीराजस्य प्रतिमायाः संयोगिन्या वरणम्, संयोगिन्यर्थे पृध्वीराजस्य राजसमूहैः सह महायुद्धवर्णनम्, ततः पृध्वीराजस्य जयवर्णनम् श्लो. ६३

७ २८६ भीष्मराजस्य तपसा संतुष्टेनेंद्रेण तस्मै वडवादानम्, परिमलराजस्य तपसा संतुष्टेन शङ्करेण तस्मै तव गृहे भगवान्वत्स्यतीति वरप्रदानम्, लक्ष्मणराजस्य तपसा संतुष्टेन जगन्नाथेन तस्मै ऐरावतीदानम् एवं वरसंपन्नैस्तैरितरराज- समूहैश्च सिद्धयुद्धसन्नाहैर्महावतीं प्रति गमनम् तत्र तालनस्याज्ञायां तेषां स्थितिवर्णनम् श्लो. ४१

८ २८७ सहदेवांशावतारकथाप्रसंगेन जम्बुकराजादिराजमण्डलवृत्तान्तवर्णनम् श्लो. ३२

९ २८७ देशराजवत्सराजविवाहवृत्तान्तवर्णनम्,, रामकृष्णधर्मादीनामंशावतारकथावर्ण- नम् श्लो. ४९

१० २८८ कृष्णांशचरित्रवर्णनम्, राजकरदीकरणवृत्तान्तवर्णनम, मल्लक्रीडादिवृत्तान्तवर्ण- नम्, मृगयावृत्तान्तवर्णनम् श्लो ६२

११ २९० कृष्णांशकृतमहीराजपराजयादिवृत्तान्तवर्णनम् श्लो- ६१

१२ २९१ कृष्णांशसमीपे राजमण्डलागमनम्, स्वपितृघातक गुर्जरस्थ जम्बुकभूपालशासनार्थं सेनया सह तस्य राज्ये गमनम्, तत्र विजयैषिणीतः शत्रुभेदविज्ञानम्, तत्र महाघोरयुद्धवृत्तान्तवर्णनम् श्लो, १३९


१३ २९४ तस्य युद्धस्य समयवर्णनम्, पृथ्वीराजेन करविनिमयेन बलखानितो गुर्जर राज्यग्रहणस्यवृत्तान्तवर्णनम्,धर्मांशबलखानिविवाहवृत्तान्तवर्णनम् श्लो. १२८

१४ २९६ जयंतावतारवृत्तांतवर्णनम्, तस्येंदुलनाम्ना ख्यातिः, इंदुलस्य चरित्रवर्णनम् श्लो. १८

१५ २९७ चण्डिकादेवीवाक्यवर्णनम् श्लो १२

१६ २९७ कृष्णांशस्य सप्तदशाब्द वयसि बलखानिविवाहवृत्तान्तवर्णनम्, तत्र बलखानिसं कट तन्मोचनवृत्तान्तवर्णनम्, शलो. ७४

१७ २९९ पृथ्वीराजस्य सप्तकौरवांशपुत्रप्राप्तिवृत्तांतवर्णनम्, ब्रह्मानन्दविवाहवृत्तान्तवणर्नम् श्लो, ६९

१८ ३०० इंदुलप्रति हंसैः पद्मिनीवृत्तांतकथनानन्तरं तदर्थं सिंहले गत्वा युद्धादिवृत्तांतव- र्णनम्, तत्र बलखानिसैन्यपराभववर्णनम् शलो, २९

१९ ३०१ इंदुलस्य पद्मिन्या सह विवाहवृत्तान्तवर्णनम्, पद्मिनीजन्मवृत्तान्तवर्णनम् श्लो. ५८

२० ३०२ पांचालदेशस्थबलवर्द्धनभूपालपुत्रमयूरध्वजस्य स्कंदप्रसादवर्णनम् तद्बंधोर्लहरस्य च वरुणप्रसादवर्णनम, सुखखानिविवाहवृत्तान्तवर्णनम् श्लो, ५२

२१ ३०३ सिंधुदेशस्थमयूरध्वजराजपुत्र्या पुष्पवत्या सह कृष्णांशस्य विवाहवृत्तान्तवर्णनम् श्लो १०५

२२ ३०५ कृष्णांशपुष्पवत्योः संवादे पूर्वजन्मवृत्तांतवर्णनम् कृष्णांशस्य स्वभगिन्याश्चंद्रावल्याः सद्मनि गत्वा समागमवृत्तांतवर्णनम् तत्र धूर्तमहीपतिना पैशुन्ये कृते युद्धवृत्तान्तवर्णनम् श्लो. ७०

२३ ३०७ चित्ररेखया सहेन्दुलस्य विवाहवृत्तान्तवर्णनम् श्लो. १४०

२४ ३१० पृध्वीराजाग्रे चन्द्रभट्टेन भाषाग्रंथवर्णनम् पृथ्वीराजेन महावत्यां कुंदनमलस्य दौत्येन प्रेषणम् नृपाणां परस्परजयपराजयादिविविधवृत्तान्तवर्णनम् श्लो, १०६

२५ ३१२ दाक्षिणात्यबिन्दुगढस्थशारदानन्दनभूपकन्यायाः स्वयंवरवृत्तान्तवर्णनम् श्लो. ६१

२६ ३१३ महावत्यां युद्धवृत्तांतवर्णनम् श्लो, १०६

२७ ३१५ कच्छदेशीययुद्धवृत्तान्तवर्णनम्. श्लो. ७९


२८ ३१७ कृष्णांशस्य शोभानामवेश्यासमागमसंवादपूर्वकं पुराणाचार्यपुराणभेद्वर्णनम्, शोभावेश्यापनीतकृष्णांशमोचनवृत्तान्तवर्णनम् श्लो ८०

२९ ३१९ किंनरीकन्योत्पत्तिवृत्तान्तवर्णनम् बौद्धराज्य-चीनराज्य श्यामराजस्थैः सह युद्धवृत्तान्तवर्णनम् श्लो. ५९

३० ३२० लक्षणपद्मिनीसमानयनयुद्धवृत्तान्तवर्णनम् श्लो, ९४

३१ ३२२ कृष्णांशस्य श्यालयोषिद्भिः संकटानयनम् कृष्णांशश्यालयोषिद्विवाहादिवृत्तान्त- वर्णनम् गुर्जरस्थमूलदेवनृपतिकन्याप्रभावतीतत्पतिपीडकयक्षविनिग्रहः,काश्मी- रस्थ केकयभूपतितनया मदनावतीविवाहवृत्तान्तवर्णनम् पुण्ड्रदेशस्थनागवर्मभू- पालतनयासुवेलाविवाहवृत्तान्तवर्णनम् मद्रकेशकन्याकान्तिमतीविवाहवृत्तान्तवर्णनम् देहलींप्रति म्लेच्छराजस्य सहोदस्यागमनवृत्तान्तवर्णनम् आर्यदेशे म्लेच्छागमनादिवृत्तान्तादिवर्णनम् श्लो. १८६

३२ ३२६ चन्द्रवंशीयादिसर्वनृपाणामंतिममहाघोरसंग्रामः, तत्र प्रायः सर्वनृपाणां क्षयवृत्ता न्तवर्णनम् पृध्वीराजमृत्युविद्वन्मालाहरणवृत्तान्तवर्णनम् म्लेच्छेन सहोड्डीनेन देहल्यां स्वदूतस्य कुतुकोड्डीनस्य स्थापनवर्णनम् श्लो, ३४७

( इति तृतीयः खण्डः ।। ३ ।।)