भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१२

← अध्यायः ०११ भविष्यपुराणम्
अध्यायः ०१२
वेदव्यासः
अध्यायः ०१३ →


बृहत्तपोव्रतवर्णनम्

।। श्रीकृष्ण उवाच।। ।।
अथ पापापहं वक्ष्ये बृहद्व्रतमनुत्तमम् ।।
सुरासुरमुनीनां च दुर्ल्लभं विधिना शृणु ।।१।।
पर्वण्याश्वयुजस्यांते पायसं घृत संयुतम् ।।
नक्तं भुञ्जीत शुद्धात्मा ओदनं वैक्षवान्वितम् ।। २ ।।
आचम्याथ शुचिर्भूत्वा बिल्वजं दंतधावनम् ।।
भक्षयित्वा महादेवं प्रणम्येदमुदीरयेत् ।। ३ ।।
अहं देवव्रतमिदं कर्तुमिच्छामि शाश्वतम् ।।
तवाज्ञया महादेव यथा निर्वहते कुरु ।।४।।
इत्येवं नियमं कृत्वा यावद्वर्षाणि षोडश ।।
तिथयः प्रतिपत्पूर्वां भजिष्यामीत्यनुक्रमात् ।। ५ ।।
ततो मार्गशिरे मासि प्रतिपद्यपरेऽहनि ।।
पृष्ट्वा गुरुं चोपवासं महादेवं स्मरन्मुहुः ।। ६ ।।
स्नात्वा देवं समभ्यर्च्य रात्रौ प्रज्वाल्य दीपकान् ।।
यमुनां च महादेवं नत्वा पश्चान्निमंत्रयेत् ।। ७ ।।
महादेवरतान्विप्रान्सपत्नीकान्यतव्रतान् ।।
षोडशाष्टौ तदर्धं वा एकं वा शक्त्यपेक्षया ।। ८ ।।
आमंत्र्य स्वगृहं गत्वा महादेवं स्मरन्क्षितौ ।।
शुचिवस्त्रास्तृतायां तु निराहारो निशि स्वपेत ।। ९ ।।
भास्करोदयमासाद्य स्नात्वा चादाय दीपकान् ।।
नैवेद्यं स्नपनं पुष्पं धूपं गच्छेष्छिवालये ।।4.12.१०।।
अभ्यंगयित्वा देवेशं कषायैश्च विरूक्षयेत् ।।
स्नपयेत्पञ्चगव्येन पयसा तदनंतरम् ।। ११ ।।
घृतेन मधुना दध्ना रसेन पयसा पुनः ।।
तिलांबुना ततः स्नाप्य स्नापयेदुष्णवा रिणा ।। १२ ।।
लेपयेत्सुघनं पश्चात्कर्पूरागरुचंदनैः ।।
पुष्पैः संपूज्य दातव्यं हैमं शिरसि पंकजम् ।। १३ ।।
वस्त्रयुग्मं पताकां च पञ्चवर्णं वितानकम्।।
धूपं दीपं च घंटाञ्च दद्याद्देवस्य शक्तितः ।।१४।।
पश्चान्निवेद्य नैवेद्यं स्तुत्वा स्वभवनं व्रजेत्।।
सुसमिद्धं ततः कृत्वा पूजयेज्जातवेदसम् ।।१५।।
व्रतिनश्च तथाचार्यं भोजयेन्मिथुनानि च ।।
हेमवस्त्रादिदानेन यथाशक्ति क्षमापयेत् ।। १६ ।।
एवं विसृज्य तान्सर्वान्सार्द्धं बंधुजनैः स्वयम् ।।
आशयित्वा पञ्चगव्यं हृष्टो भुञ्जीत वाग्यतः ।। १७ ।।
एवमेव विधिं कृत्वा प्रारभेताधनो धनी ।।
वित्तसामर्थ्यतश्चैव प्रतिमासं च कृत्स्नशः ।। १८ ।।
वित्तहीनो यथा कश्चिच्छ्रद्धया च पुनःपुनः ।।
पुष्पार्चनविधानेन सर्वमेतत्समाचरेत् ।। १९ ।।
प्रतिमासमुपोष्यैवं प्रति पत्कार्त्तिकावधौ ।।
पारयेत्तं हुतं पार्थ प्रारंभविधिना स्फुटम् ।। 4.12.२० ।।
द्वितीये द्वे पञ्चदश्यां कृत्वा नक्तं नराधिपः ।।
प्रतिपत्स द्वितीया चेत्तस्यामुपवसेत्सुधीः ।। २१ ।।
द्वितीयोपवसेच्छुक्ला ततः प्रभृति वत्सरम् ।।
प्रारंभविधिना चैवं द्वितीयामपि पारयेत् ।। २२ ।।
उपवासद्वयं कृत्वा तृतीयां प्रारभेत्ततः ।।
अनेन क्रमयोगेन यावद्वर्षं समाप्यते ।। २३ ।।
कृत्वैवं षोडशे वर्षे पूर्णमास्यां समुद्यतः ।।
पूर्ववद्देवमभ्यर्च्य कृशानुं वाभितर्प्य च ।। २४ ।।
हेमशृंगीं रौप्यखुरां सघंटां कांस्यदोहनाम् ।।
महादेवाय गां दद्याद्दीक्षिताय द्विजाय वै ।। २५ ।।
शिवभक्तिरतान्विप्रान्विशुद्धांश्चैव षोडश ।।
वस्त्राभरणदानैश्च शक्त्या संपूजयेद्व्रती ।। २६ ।।
ब्राह्मणांश्च यथाशक्त्या भोजयेदपरानपि ।।
अन्येषां च क्षुधार्तानां दद्याद्दानं यथेच्छया ।। २७ ।।
बृहत्तपोव्रतं चैव ब्रह्मघ्नाद्यघशोषणम् ।।
भूर्भुवादिषु लोकेषु भूरिभोगप्रदं नृणाम् ।। २८ ।।
चतुर्णामपि वर्णानां स्वर्गसोपानवत्स्थितम् ।।
न कुर्याद्यो धनं प्राप्य स मुष्टो नष्टचेतनः ।। २९ ।।
धन्यमायुःप्रदं पुण्यं रूपसौभाग्यवर्द्धनम् ।।
स्त्रीपुंसयोश्च निर्दिष्टं व्रतमेतत्पुरातनम् ।। 4.12.३० ।।
विधवयापि कर्तव्यं भूयोऽवैधव्यहेतवे ।।
सधवयापि कर्तव्यमवियोगाय सद्व्रतम् ।। ३१ ।।
उपोष्य प्रतिमासं तु भुंजीत ब्राह्मणैः सह ।।
एकद्वित्रिचतुर्भिर्वा स्वशक्त्या पांडुनंदन ।। ३२ ।।
अंते चांते सुवर्णानां प्रारंभविधिनाचरेत् ।।
पुण्यसंभारमन्विच्छन्गमयित्वा शिवालयम् ।। ३३ ।।
व्रतविघ्ने महाराज जाते दैवात्कथंचन ।।
तावत्यस्तिथयश्चान्याः समुपोष्याः समाप्तये।। ।। ३४ ।।
अथ शीघ्रतरं कश्चिद्व्रतं कर्तुं समुद्यतः ।।
विधिनानेन राजेन्द्र तेन ग्राह्यं तिथिद्वयम् ।। ३५ ।।
अंते चांते च वर्षाणां प्रारंभविधिना च रेत् ।।
अथारब्धे व्रते कश्चिदसमाप्ते म्रियेत चेत् ।। ३६ ।।
सोऽपि तत्फलमाप्नोति सत्यारंभप्रभावतः ।।
वाचकाः श्रावकाश्चैव व्रतस्यास्य युधिष्ठिर।।
भवंति पुत्रसंश्लिष्टाः शिवध्यानानुभावतः ।।३७।।
पुण्यं बृहत्तप इदं व्रतमादराद्ये कुर्वंति षोडशसमा निरताः स्वधर्मे ।।
ते भानुमंडलमभेद्यमचिंत्यमाद्यं भित्त्वा प्रयान्ति शशिशेखरपादमूलम् ।। ३८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृहत्तपोव्रतवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।