भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१५

अशून्यशयनमाहात्म्यवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भगवन्भवता प्रोक्तं धर्मार्थादेः सुसाधनम् ।।
गार्हस्थ्यं तच्च भवति दंपत्योः प्रीयमाणयोः ।। १ ।।
पत्नीहीनः पुमान्पत्नी भर्त्रा विरहिता तथा ।।
धर्मकामार्थसंसिद्धी न स्यातां मधुसूदन ।। २।
तद्ब्रूहि देवदेवेश विधवा स्त्री न जायते ।।
व्रतेन येन गोविंद पत्न्याऽविरहितो नरः ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
अशून्यशयनीं नाम द्वितीयां शृणु तां मम ।।
यामुपोष्य न वैधव्यं प्राप्नोति स्त्री युधिष्ठिर ।। ४ ।।
पत्नीविमुक्तश्च नरो न कदाचित्प्रजायते ।।
शेते जगत्पतिर्विष्णुः स्त्रिया सार्द्धं यदा किल ।। ५ ।।
अशून्यशयनं नाम तदा ग्राह्या च सा तिथिः ।।
उपवासेन नक्तेन तथैवायाचितेन च ।। ६ ।।
कृष्णपक्षे द्वितीयायां श्रावणे नृपसत्तम ।।
स्नानं नद्यां तडागे वा गृहे वा नियतात्मवान् ।। ७ ।।
कृत्वा पितॄन्मनुष्यांश्च देवान्सं तर्प्य भक्तिमान् ।।
स्थंडिलं चतुरस्रं तु मृन्मयं कारयेत्ततः ।। ८ ।।
तत्रस्थं श्रीधरं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ।।
नैवेद्यपुष्पधूपाद्यैः फलैः कालोद्भवैः शुभैः ।। ९ ।।
इममुच्चारयेन्मंत्रं प्रणम्य जगतः पतिम् ।।
श्रीवत्सधारिञ्छ्रीकांत श्रीधामञ्छ्रीपतेऽव्यय ।। 4.15.१० ।।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ।।
अग्नयो मा प्रणश्यंतु मा प्रणश्यन्तु देवताः ।।
पितरो मा प्रणश्यंतु मत्तो दांपत्यभेदतः ।।११।।
लक्ष्म्या वियुज्यते कृष्ण न कदाचिद्यथा भवान् ।।
तथा कलत्रसम्बन्धो देव मा मे प्रणश्यतु ।। १२ ।।
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ।।
शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ।। १३ ।।
एवं प्रसाद्य पूजां च कृत्वा लक्ष्म्या हरेस्तथा ।।
चन्द्रोदये स्नानपूर्वं पञ्चगव्येन संयुतम् ।।
विप्राय दक्षिणां दद्यात्स्व शक्त्या फलसंयुताम् ।। १४ ।।
अनेनविधिना राजन्यावन्मासचतुष्टयम् ।।
कृष्णपक्षे द्वितीयायां प्रागुक्तविधिमाचरेत् ।। १५ ।।
कार्त्तिके चाथ संप्राप्ते शय्यां श्रीकांतसंयुताम् ।।
सोपस्करां सोदकुंभां सान्नां दद्याद्द्विजातये ।। १६ ।।
प्रतिमासं च सोमाय अर्घ्यं दद्यात्समंत्रकम् ।।
दध्यक्षतैर्मूल फलै रत्नैः सौवर्णभाजनैः ।। १७ ।।
गगनांगणसद्दीप दुराब्धिमथनोद्भव ।।
आभासितदिगाभोग रमानुज नमोस्तु ते ।। १८ ।।
एवं करोति यः सम्यङ्नरो मासचतुष्टयम् ।।
तस्य जन्मत्रयं यावद्गृहभङ्गो न जायते ।। १९ ।।
अशून्यशयनश्चैव धर्मकामार्थसाधकः ।।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः ।। 4.15.२० ।।
नारी च पार्थ धर्मज्ञा व्रतमेतद्यथाविधि ।।
या करोति न सा शोच्या बन्धुवर्गस्य जायते ।। २१ ।।
वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम ।।
प्राप्नोति जन्मत्रितयं न सा पांडुकुलोद्वह ।। २२ ।।
एषा ह्यशून्यशयना नृपते द्वितीया ख्याता समस्तकलुषापहराऽद्वितीया ।।
एतां समाचरति यः पुरुषोऽथ योषित्प्राप्नोत्यसौ शयनमग्र्यमहार्हभोग्यम् ।। २३ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे अशून्यशयनव्रतमाहात्म्यं नाम पञ्चदशोऽध्यायः ।। १५ ।।