भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१८

रूपरम्भाव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।
स्त्रीणां संपद्यते येन मर्त्यलोके गृहं शुभम् ।।
पतिप्रेम तथात्यंतं तन्मे ब्रूहि व्रतं शुभम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
एकदा पार्वतीशंभू स्थितौ मुनिसुरावृतौ ।।
कैलासशिखरे रम्ये नानाधातुविचित्रिते ।। २ ।।
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ।।
मुनिकिन्नर संघुष्टे गेयनृत्यसमाकुले ।। ३ ।।
शंकरः पार्वतीं प्राह किं त्वया सद्व्रतं कृतम् ।।
वामारूपेण मेत्यंतं प्रियासि वरवर्णिनि ।। ४ ।।
आगच्छ जानुदेशं तु सुप्रसन्ना तथा प्रिये ।।
ब्रूहि चावितथं सर्वं त्वया पार्वति यत्कृतम् ।। ५ ।।
इत्युक्ता प्रणता भूत्वा गौरी प्राह शिवं शुभा ।।
तृतीयायां मया चीर्णं पुरा रंभाव्रतं शुभम् ।। ६ ।।
तेन मे त्वं मनोहारी भर्ता लब्धोसि शंकर।।
ईश्वरी वाप्यहं स्त्रीणां तव देहार्द्धहारिणी ।। ७ ।।
।। ईश्वर उवाच ।। ।।
कीदृशं तद्व्रतं भद्रे सर्वसौख्यप्रदायकम् ।।
ब्रूहि पार्वति यत्नेन यच्चीर्णं पितुरंतिके ।। ८ ।।
।। गौर्युवाच ।।
पुराहं देव तिष्ठामि कुमारी भवने पितुः ।।
हिमवद्गह्वरे रम्ये सखीगणसमावृता ।। ९ ।।
ततोऽहं मेनया प्रोक्ता स्वपित्रा च हिमाद्रिणा ।।
पुत्रि रभाव्रतं चार्यं वरसौभाग्यवर्धनम् ।। 4.18.१० ।।
येन प्रारब्धमात्रेण सर्वं संपत्स्यते तव ।।
सौभाग्यं स्त्रीगणैश्वर्यं महादेवीपदं तथा ।। ११ ।।
एवं करोमि वै मातर्मम चोक्तं पुरस्त्वया ।।
मनोभिलषितं येन येन प्राप्नोमि शंकरम् ।। १२
।। मेनोवाच ।।
अद्य शुक्लतृतीयायां स्नात्वा नियमतत्परा ।।
कुरु पार्श्वेषु पञ्चाग्नीञ्ज्वालमानान्हुताशनान् ।। १३ ।।
गार्हपत्यं दक्षिणाग्निमन्यं चाहवनीयकम् ।।
पंचमं भास्करं तेज इत्येते पंच वह्नयः ।। १४ ।।
एतेषां मध्यतो भूत्वा तिष्ठ पूर्वमुखा चिरम् ।।
चतुर्भुजां ध्यानपरां पद्द्वयोपरि संस्थिताम् ।। १५ ।।
मृगाजिनच्छन्नकुचां जटावल्कलधारिणीम् ।।
सर्वाभरणसंयुक्तां देवीमभिमुखीं कुरु ।। १६ ।।
महालक्ष्मीर्महाकाली महामाया महामतिः ।।
गङ्गा च यमुना सिंधुः शतदुर्नर्मदा मही ।। १७ ।।
सरस्वती वैतरिणी सैव प्रोक्ता महासती ।।
तस्याश्च प्रेक्षणपरा भव तद्भावभासिता ।। १८ ।।
होमं कुर्युर्यतात्मानो ब्राह्मणाः सर्वतोदिशम् ।।
देव्याः पूजा प्रकर्तव्या पुष्पधूपादिना ततः ।।१९।।
बहुप्रकारनैवेद्यं नैवेद्यं घृतपाचितम् ।।
स्थापयेत्पुरतो देव्याः पृथक्सौभाग्यमेव च ।। 4.18.२० ।।
जीरकं कडुहुंडश्चाप्यपूपान्कुसुमं तथा ।।
निपाचां पावनतरां लवणं शर्करां गुडम् ।। २१ ।।
पुष्पमंडपिका कार्या गंधपुष्पाधिवासिता ।।
पद्मासनेन संतिष्ठेद्यावत्परिणतो रविः ।।
ततः प्रणम्य रुद्राणीं मंत्रमेतमुदीरयेत् ।। २२ ।।
वेदेषु सर्वशास्त्रेषु दिवि भूमौ धरातले ।।
दृष्टः श्रुतश्च बहुशः शंकाविरहितः स्तवः ।। २३ ।।
त्वं शक्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती ।।
पतिं देहि गृहं देहि वसु देहि नमोस्तु ते ।। २४ ।।
एवं संक्षमयेद्देवीं प्रणिपत्य पुनःपुनः ।।
देहि भक्त्या गृहं रम्यं विचित्रं बहुभूमिकम् ।।
आच्छाद्यद्वारकेदारकपोतादिविभूषितम् ।। २५ ।।
कुड्यस्तंभगवाक्षाढ्यं मणिमंडिततोरणम् ।।
पद्मरागमहानीलवज्रवैडूर्यभूषितम् ।। २६ ।।
गृहदानविधानेन ब्राह्मणाय यशस्विने ।।
सपत्नीकाय संपूज्य सर्वोपस्करसंयुतम् ।। २७ ।।
सुवासिनीभ्यस्तद्देयं नैवेद्यं सूर्यसंस्थितम् ।।
निर्वर्त्य विधिनानेन तत्पश्चात्क्षमयेदघम् ।। २८ ।।
दांपत्यानि च भोज्यानि चतुर्थ्यां मधुरै रसैः ।।
इत्युक्तमुमया चीर्णं हर रंभाव्रतं परम् ।। २९ ।।
व्रतांतेगस्त्यमुनये दत्तं गृहवरं शुभम् ।।
लोपामुद्रा प्रिया पत्नी तस्य वेश्मनि पूजिता ।। 4.18.३० ।।
तेन धर्मेण देव त्वं भर्ता लब्धोऽसि शंकरः ।।
अर्द्धांकेऽपि स्थिता तेन याश्चरिष्यंति योषितः ।।३१।।
कौंतेय पुरुषो वापि ख्यातं रंभाव्रतं भुवि ।।
तासां पुत्रा गृहं भोगाः कुलवृद्धिर्भविष्यति ।। ३२ ।।
स्त्रीणां चातुर्यसौभाग्यं गार्हस्थ्यं सर्वकामिकम् ।।
 बालावृद्धासुमध्यानां रूपलावण्यबृंहणम् ।।
सपत्नीदर्पदलनं वशीकरणमुत्तमम् ।। ३३ ।।
हिमवद्विंध्ययोर्मध्ये आर्यावर्ते मनोहरे ।।
उत्पत्य शोभने वासे पूर्वोत्पन्नधने कुले ।। ३४ ।।
मृतः शक्रपुरं याति ततो विष्णुपुरं व्रजेत् ।।
ततः शिवपुरं याति व्यासस्य वचनं यथा ।। ३५ ।।
यद्रंभया किल भयापहरं ततश्च गौर्या हिमाद्रिभवनस्थितयापि चीर्णम् ।।
तस्या व्रतं सुविकरोति रता च धर्मे ब्रह्मेशकेशवपतिं सुखदं लभेत ।। ३६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पञ्चाग्निसाधनाख्यं रंभातृतीयाव्रतं नामाष्टादशोऽध्यायः ।। १८ ।।