भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२०

हरिकालीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शुक्ले भाद्र पदस्यैव तृतीयायां समर्चयेत् ।।
सर्वधान्यैस्तां विरूढां भूतां हरितशाड्वलाम् ।।
हरकालीं देवदेवीं गौरीं शंकरवल्लभाम् ।। १ ।।
गन्धैः पुष्पैः फलैर्धूपैर्नैवेद्यैर्मोदकादिभिः ।।
प्रीणयित्वा समाच्छाद्य पद्मरागेन भास्वता ।। २ ।।
घण्टावाद्यादिभिर्गीतैः शुभैर्दिव्यकथानुगैः ।।
कृत्वा जागरणं रात्रौ प्रभाते ह्युद्गते रवौ ।। ३ ।।
सुवासिनीभिः सा नेया मध्ये पुण्यजलाशये ।।
तस्मिन्विसर्जयेत्पार्थ हरकालीं हरिप्रियाम् ।।४।।
।। युधिष्ठिर उवाच ।। ।।
भगवन्हरकालीति का देवी प्रोच्यते भुवि ।।
आर्द्रधान्यैः स्थिता कस्मात्पूज्यते स्त्रीजनेन सा ।।
पूजिता किं ददातीह सर्वं मे ब्रूहि केशव।। ५ ।।
।। श्रीकृष्ण उवाच ।। ।।
सर्वपापहरां दिव्यां मत्तः शृणु कथामिमाम् ।।
आसीद्दक्षस्य दुहिता कालीनाम्नी तु कन्यका ।। ६ ।
वर्णेनापि च सा कृष्णा नवनीलोत्पलप्रभा ।।
सा च दत्ता त्र्यंबकाय महादेवाय शूलिने ।।७।।
विवाहिता विधानेन शंखतूर्यानुनादिना ।।
यत्कुर्यादागतैर्देवैर्ब्राह्मणानां च निस्वनैः ।। ८ ।।
निर्वर्तिते विवाहे तु तया सार्धं त्रिलोचनः ।।
क्रीडते विविधैर्भोगैर्मनसः प्रीतिवर्धनैः ।। ९ ।।
अथ देवसमानस्तु कदाचित्स वृषध्वजः ।।
आस्थानमंडपे रम्ये आस्ते विष्णुसहायवान् ।। 4.20.१० ।।
तत्रस्थश्चाह्वयामास नर्मणा त्रिपुरांतकः ।।
काली नीलोत्पलश्यामां गणमातृगणावृताम् ।। ११ ।।
एह्येहि त्वमितः कासि कृष्णांजनसमन्विते ।।
कालसुंदरि मत्पार्श्वे धवले त्वमुपाविश ।। १२ ।।
एवमुत्क्षिप्तमनसा देवी संकुद्धमानसा ।।
श्वासयामास ताम्राक्षी बाष्पगद्गदया गिरा ।। १३ ।।
रुरोद सस्वरं बाला तत्रस्था स्फुरिताधरा ।।
किंदैवयोगात्ताम्रा गौर्गौरी चेत्यभिधीयते ।। १४ ।।
यस्मान्ममोपमा दत्ता कृष्णवर्णेन शंकर ।।
हरकालीति वाहूता देवर्षिगणसेविता ।। १५ ।।
तस्माद्देहमिमं कृष्णं जुहोमि ज्वलितेऽनले ।।
इत्युक्त्वा वार्यमाणा तु हरकाली रुषान्विता ।। १६ ।।
मुमोच हरितच्छायाकांतिं हरितशाद्वले ।।
चिक्षेप दोषं रागेण ज्वलिते हव्यवाहने ।। १७ ।।
पुनः पर्वतराजस्य गृहे गौरी बभूव सा ।।
महादेवस्य देहार्द्धे स्थिता संपूज्यते सुरैः ।। १८ ।।
एवं सा हरकालीति गौरीशस्य व्यवस्थिता ।।
पूजनीया महादेवी मंत्रेणानेन पांडव ।। १९ ।।
हरकर्मसमुत्पन्ने हरकाये हरप्रिये ।।
मां त्राहीशस्य मूर्तिस्थे प्रणतास्तु नमोनमः ।। 4.20.२० ।।
इत्थं संपूज्य नैवेद्यं दद्याद्विप्राय पांडव ।।
तां च प्रातर्जले रम्ये मंत्रेणैव विसर्जयेत् ।। २१ ।।
अर्चितासि मया भक्त्या गच्छ देवि सुरालयम् ।।
हरकाले शिवे गौरि पुनरागमनाय च ।।२२।।
एवं यः पांडवश्रेष्ठ हरकालीव्रतं चरेत् ।।
वर्षेवर्षे विधानेन नारी नरपते शुभा ।। २३ ।।
सा यत्फलमवाप्नोति तच्छृणुष्व नराधिप ।।
मर्त्यलोके चिरं तिष्ठेत्सर्वरोगविवर्जिता ।। २४ ।।
सर्वभोगसमायुक्ता सौ भाग्यबलगर्विता ।।
पुत्रपौत्रसुहृन्मित्रनप्तृदौहित्रसंकुला ।। २५ ।।
साग्रं वर्षशतं यावद्भोगान्भुक्त्वा महीतले ।।
ततोवसाने देहस्य शिवज्ञाना महामुने ।। २६ ।।
चिरभद्रा महाकालनंदीश्वरविनायकाः ।।
तदाज्ञाकिंकराः सर्वे महादेवप्रसादतः ।। २७ ।।
संपूर्णसूर्यगणसप्तविरूढशस्यां तां वै हिमाद्रितनयां हरकालिकाख्याम् ।।
संपूज्य जागरमनुद्धतगीतवाद्यैर्यच्छंति या इह भवंति पतिप्रियास्ताः ।। २८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हरकालीतृतीयाव्रतं नाम विंशोऽध्यायः ।। २० ।।