भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२१

ललिताव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।
अथ पृच्छामि भगवन्व्रतं द्वादशमासिकम् ।।
ललिताराधनं नाम मासमासक्रमेण वा ।। १
।। कृष्ण उवाच ।।
शृणु पांडव यत्नेन यथा वृत्तं पुरातनम् ।।
शंकरस्य महादेव्याः संवादं कुरुसत्तम ।। २ ।।
कैलासशिखरे रम्ये बहुपुष्पफलोपगे ।।
सहकारद्रुमच्छन्ने चंपकाशोकभूषिते ।। ३ ।।
कदंबबकुलामोद वशीकृतमधुव्रते ।।
मयूररवसंघुष्टे राजहंसोपशोभिते ।। ४ ।।
मृगर्क्षगजसिंहैश्च शाखामृगगणावृते ।।
गंधर्वयक्षदेवर्षिसिद्धकिन्नरपन्नगैः ।। ५ ।।
तपस्विभिर्महाभागैः सेवमानं समंततः ।।
सुखासीनं महादेवं भूतसंघैः समावृतम् ।। ६ ।।
अप्सरोभिः परिवृतमुमा नत्वाब्रवीदिदम् ।।
उमोवाच ।।
भगवन्देवदेवेश शूलपाणे वृषध्वज ।। ७ ।।
कथयस्व महेशान तृतीयाव्रतमुत्तमम् ।।
सौभाग्यं लभते येन धनं पुत्रान्पशून्सुखम् ।। ८ ।।
नारी स्वर्गं शुभं रूपमारोग्यं श्रियमुत्तमाम् ।।
एवमुक्तो दयितया भार्यया प्रीतिपूर्वकम् ।।
विहस्य शंकरः प्राह किं व्रतेन तव प्रिये ।। ९ ।।
ये कामास्त्रिषु लोकेषु दिव्या भूम्यंतीरक्षजाः ।।
सर्वेपि तेन चायत्ता वश्यस्तेहं यतः पतिः ।। 4.21.१० ।।
उमोवाच ।। सत्यमेतत्सुरेशान त्वयि दृष्टे न दुर्लभम् ।।
किंचित्त्रिभुवनाभोगभूषणे शशिभूषणे ।। ११ ।।
भक्त्या स्त्रियो हि मां देव प्रजपंति शुभाशुभम् ।।
विरूपाः सुलभाः काश्चिदपुत्रा बहुपुत्रकाः ।।१२।।
सुशीलास्तपसा काश्चिच्छ्वश्रुभिः पीडिता भृशम् ।।
शौचाचारसमायुक्ता न रोचन्तेथ कस्यचित् ।। १३ ।।
एवं वहुविधैर्दुःखैः पीड्यमानास्तु दारुणैः ।।
शरणं मां प्रपन्नास्ताः कृपाविष्टा ततो ह्यहम् ।। १४ ।।
येन ताः सुखसंभोगरूपलावण्यसंपदा ।।
पुत्रैः सौभाग्यवित्तौघै र्युक्ताः स्युः सुरसत्तम ।।
तन्मे कथय तत्त्वेन व्रतानामुत्तमं व्रतम् ।। १५ ।।
।। ईश्वर उवाच ।। ।।
माघे मासि सिते पक्षे तृतीयायां यतव्रताः।।
मुखं प्रक्षाल्य हस्तौ च पादौ चैव समाहिताः ।। १६ ।।
उपवासस्य नियमं दंतधावनपूर्वकम् ।।
मध्याह्ने तु ततः स्नानं बिल्वैरामलकैः शुभैः ।।१७।।
स्नात्वा तीर्थजले शुभ्रे वाससी परिधाय च ।।
सुगंधैः सुमनोभिश्च प्रभूतैः कुंकुमादिभिः ।।१८।।
अर्चयंति सदा देवि त्वां भक्त्या भक्तवत्सले ।।
कर्पूराद्यैस्तथा धूपैर्नैवेद्यैः शर्करादिभिः ।। १९ ।।
यदृच्छालाभसंपन्नैर्धूपदीपार्चनादिभिः ।।
नाम्नेशानीं गृहीत्वा तु प्रतीक्षेद्धटिकां ततः ।। 4.21.२० ।।
पात्रे ताम्रमये शुद्धे जलाक्षतविमिश्रिते ।।
सहिरण्यं द्विजं कृत्वा मंत्रपूर्वं समाधिना ।। २१ ।।
शिरसि प्रक्षिपेत्तोयं ध्यायंती मनसेप्सितम् ।।
ब्रह्मावर्तात्समायाता ब्रह्मयोनेर्विनिर्गता ।। २२ ।।
भद्रेश्वरा ततो देवी ललिता शंकरप्रिया ।।
गंगाद्वाराद्धरं प्राप्ता गङ्गाजलपवित्रिता ।। २३ ।।
सौभाग्यारोग्यपुत्रार्थमर्थार्थं हरवल्लभे ।।
आयाता घटिकां भद्रे प्रतीक्षस्व नमोनमः ।। २४ ।।
दत्त्वा हिरण्यं तत्तस्मै प्राश्नीयाच्च कुशोदकम् ।।
आचम्य प्रयतो भूत्वा भूभिस्था क्षपयेत्क्षपाम् ।। २५ ।।
ध्यायमाना उमां दैवीं हरिते यवसंस्तरे ।।
द्वितीयेह्नि ततः स्नात्वा तथैवाभ्यर्च्य पार्वतीम् ।। २६ ।।
यथाशक्ति द्विजान्पूज्य ततो भुञ्जीत वाग्यता ।।
एवं तु प्रथमे मासि पूजनीयासि कालिके ।। २७ ।।
द्वितीये पार्वतीनाम तृतीये शंकरप्रिया ।।
भवान्यथ चतुर्थे त्वं स्कदमाताथ पञ्चमे ।। २८ ।।
दक्षस्य दुहिता षष्ठे मैनाकी सप्तमे स्मृता ।।
कात्यायन्यष्टमे मासि नवमे तु हिमाद्रिजा ।।२९।।
दशमे मासि विख्याता देवि सौभाग्यदायिनी ।।
उमा त्वेकादशे मासि गौरी तु द्वादशे परा ।। ।।4.21.३०।।
कुशोदकं पयः सर्प्पिर्गोमूत्रं गोमय फलम् ।।
निंबपत्रं कंटकारी गवां शृंगोदकं दधि ।।३१।।
पञ्चगव्यं तथा शाकः प्राशनानि क्रमादमी ।।
मासिमासि स्थिता ह्येवमुपवासपरायणा ।।३२।।
ददाति श्रद्धयैतानि वाचके ब्राह्मणोत्तमे ।।
कुसुंभमाज्यं लवणं जीरकं गुडमेव च ।।३३।।
दत्तैरेभिः सूर्यस्था त्वं सूर्यस्था तुष्यसि प्रिये ।।
मासिमासि भवेन्मन्त्रो गकारो द्वादशाक्षरः ।। ३४ ।।
ओङ्कारपूर्वको देवि नमस्कारांत ईरितः ।।
एभिस्त्वं पूजिता मंत्रैस्तुष्यसि व्रततः प्रिये ।। ३५ ।।
तुष्टा त्वभीप्सितान्कामान्ददासि प्रीतिपूर्वकम् ।।
समाप्ते तु व्रते तस्मिन्ब्राह्मणं वेदपारगम् ।। ३६ ।।
सहितं भार्ययाभ्यर्च्य गंधपुष्पादिभिः शुभैः ।।
द्विजं महेश्वरं कृत्वा उमां भार्यां तथैव च ।। ३७ ।।
अन्नं सदक्षिणं दद्यात्तथा शुक्ले च वाससी ।।
रक्तं वासोयुगं दद्यात्त्वामुद्दिश्य हरप्रिये ।। ३८ ।।
ब्राह्मणे श्रद्धया युक्तस्तस्यां फलमिदं शृणु ।।
दशवर्षसहस्राणि लोकान्प्राप्य परापरान् ।। ३९ ।।
मोदते भर्तृसहिता यथेंद्रेण शची तथा ।।
मानुषत्वं पुनः प्राप्य स्वेन भर्त्रा सहैव सा ।। 4.21.४०।।
पुण्ये कुले श्रिया युक्ता नीरोगा सुखमश्नुते ।।
सप्त जन्मानि यावच्च न वैधव्यमवाप्नुयात् ।।४१।।
पुत्रान्भोगांस्तथा रूपं सौभाग्यारोग्यमेव च ।।
एकपत्नी तथा भर्तुः प्राणेभ्योऽप्यधिका भवेत्।।४२।।
शृणुयाद्वाच्यमानं तु भक्त्या या ललिताव्रतम् ।।
मया स्नेहेन कथितं सापि तत्फलभागिनी ।। ४३ ।।
संपूज्य लक्षललितां ललितांगयष्टिं गंधोदकामृतघटीं शिरसि क्षिपेद्यः।।
सा स्वर्गमेत्य ललितासु ललामभूता भूपाधिपं पतिमवाप्य भुवं भुनक्ति ।। ४४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललितातृतीयाव्रतमाहात्म्यं नामैकविंशतितमोऽध्यायः ।। २१ ।।