भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२३

उमामहेश्वरव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
केन धर्मेण नारीणां व्रतेन नियमेन च ।।
सौभाग्यं जायतेऽतीव पुत्राश्च बहवः शुभाः ।। १ ।।
धनं धान्यं सुवर्णं च वस्त्राणि विविधानि च ।।
अवियोगं च सततं लभते पुत्रपौत्रयोः ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु पार्थ प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् ।।
यत्कृत्वा सुभगा नारी बह्वपत्या च जायते ।। ३ ।।
धनं धान्यं हिरण्यं च दासीदासादिकं वहु ।।
उत्पद्यते गृहे येन तद्वत कथयामि ते ।। ४ ।।
उमामहेश्वरं नाम अप्सरोभिः पुरा कृतम् ।।
विद्याधरैः किन्नरैश्च ऋषिकन्याभिरेव च ।।५।।
रूपिण्या रंभया चैव सीतयाऽहल्यया तथा।।
रोहिण्या दमयंत्या च तप्तया चानसूयया ।। ।।६।।
एताभिश्चरितं पार्थ व्रतं सर्वव्रतोत्तमम् ।।
सौभाग्यारोग्यफलदं दारिद्र्यव्याधिनाशनम् ।। ७ ।।
मर्त्यलोके स्त्रियो याश्च दुर्भगारूपवर्जिताः ।।
अपुत्रा निर्धनाश्चैव सर्वभोगविवर्जिताः ।। ८ ।।
तासां हितार्थं पार्वत्या उमामहेश्वरं व्रतम् ।।
अवतारितं पुरा पार्थ न जानंत्यधमाः स्त्रियः ।।९।।
पूर्वं मार्गशिरे मासि नारी धर्मपरायणा ।।
शुक्लपक्षे तृतीयायां सोपवासा जितेन्द्रिया ।। 4.23.१० ।।
स्नात्वा संपूज्य ललितां हरकायार्धवासिनीम् ।।
पुनः प्रभातसमये स्नानं चाकृत्रिमे जले ।।
कृत्वा देवीस्तर्पयित्वा इदं वाक्यमुदीरयेत् ।। ११ ।।
नमो नमस्ते देवेश उमादेहार्द्धधारक ।।
महादेवि नमस्तेऽस्तु हरकायार्द्धवासिनि ।। १२ ।।
हृदि कृत्वा शिवं देवीं जपेद्यावद्गृहं गता ।।
पूजयेद्देवमीशानं पुष्पैः कालोद्भवैस्ततः ।। १३ ।।
वामपार्श्वे उमां देवीं दक्षिणे तु महेश्वरम् ।।
धूपं वा गुग्गुलुं वापि दहेत्पश्चात्सुभाविता ।।
नैवेद्यं तु यथाशक्ति घृतपक्वं निवेदयेत् ।। १४ ।।
कारयेद्वैश्वदेवं तु तिलाज्येन सुसंस्कृतम् ।।
पञ्चगव्यं ततः प्राश्य आत्मकायविशोधनम् ।। १५ ।।
एवं द्वादशमासांस्तु पूजयित्वा महेश्वरम् ।।
उद्यापनं ततः कुर्यात्प्रहृष्टेनान्तरात्मना ।। १६ ।।
शिवं रूप्यमयं कृत्वा उमां हैममयीं तथा ।।
आरूढौ वृषभे रौप्ये सर्वालंकारभूषितौ ।। १७ ।।
चन्दनेन शिवं चर्च्य कुंकुमेन च पार्वतीम् ।।
अर्चयेत्कुसुमैः पश्चात्सुगन्धैः सुमनोहरैः ।। १८ ।।
वेष्टयेच्छुक्लवस्त्रेण शिवं रक्तेन पार्वतीम् ।।
पश्चाद्धूपं दहेन्नारी भक्तिभावेन भाविता ।। १९ ।।
भोजयेच्छिवभक्तांश्च ब्राह्मणान्वेदपारगान् ।।
भक्तेभ्यो दक्षिणा देया भक्त्या शाठ्यविवर्जिता ।। 4.23.२० ।।
ततः प्रदक्षिणीकृत्य इदमुच्चारयेद्बुधः ।।
उमामहेश्वरौ देवौ सर्वलोकपितामहौ ।।
व्रतेनानेन सुप्रीतौ भवेतां मम सर्वदा ।। २१ ।।
एवमुक्त्वा जितक्रोधे ब्राह्मणे वेदपारगे ।।
व्रतं निवेदयेद्भक्त्या वाचके वा गुणान्विते ।। २२ ।।
इदं कृत्वा व्रतं नारी महेशार्पितमानसा ।।
प्रयाति परमं स्थानं यत्र देवो महेश्वरः ।। २३ ।।
शिवलोके वसेत्तावद्यावदिन्द्राश्चतुर्द्दश ।।
अप्सरोभिः परिवृता किन्नरीभिस्तथैव च ।। २४ ।।
यदा मानुष्यमायाति जायते विमले कुले ।।
रूपयौवनसंपन्ना बहुपुत्रा पतिव्रता ।। २५ ।।
धनधान्यसमायुक्ते सुवर्णमणिमंडिते ।।
यावज्जीवं गृहे रम्ये तिष्ठत्यव्याहतेन्द्रिया ।। २६ ।।
वियोगं नैव सा पश्येद्भर्तृमित्रसुतादिकैः ।।
मृता शिवपुरं याति शिवगौरीप्रसादतः ।। २७ ।।
हैमीमुमां रजतपिण्डमयं महेशं रौप्ये सुरूपवृषभे च समास्थितौ तौ ।।
सम्पूज्य रक्तसितवस्त्रयुगावगूढौ नारी भवत्यविधवा सुतसौख्ययुक्ता ।। २८ ।।

इति श्रीभविष्ये महापुराणे उत्तर पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उमामहेश्वरव्रतं नाम त्रयोविंशतितमोऽध्यायः ।। २३ ।।