भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३८

विशोकषष्ठीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
षष्ठीविधानमधुना कथयस्व जनार्दन ।।
सर्वव्याधिप्रशमनं सर्वकर्मफलप्रदम् ।। ।। १ ।।
श्रुतं मया पूज्यमानो भानुः सर्वं प्रयच्छति ।।
दिवाकराराधनं मे तस्मात्कथय केशव ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
विशोक षष्ठीमतुलां वक्ष्यामि मनुजोत्तम। ।।
यामुपोष्य नरः शोकं न कदाचिदिह जायते।। ३ ।।
माघे कृष्णतिलैः स्नातः पञ्चम्यां शुक्लपक्षतः।।
कृताहारः कृशस्या दंतधावनपूर्वकम्।।
उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि।।
ततः प्रभाते चोत्थाय कृतस्नानस्ततः शुचिः।।५।।
कृत्वा तु काञ्चनं पद्ममर्कोऽयमिति पूजयेत् ।।
करवीरेण रक्तेन रक्तवस्त्रयुगेन च ।। ६ ।।
यथा विशोकं भवनं त्वयैवादित्यसर्वदा ।।
तथा विशोकतां मे स्यात्त्वद्भक्तिर्जन्मजन्मनि ।। ७ ।।
एवं संपूज्य षष्ठ्यां तु शक्त्या संपूजयेद्द्विजान् ।।
सुप्त्वा संप्राश्य गोमूत्रमुत्थाय कृतनिश्चयः ।। ८ ।।
संपूज्य विप्रमंत्रेण गुडपात्रसमन्वितः ।।
सुसूक्ष्मवस्त्रयुगलं ब्राह्मणाय निवेदयेत् ।। ९ ।।
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः ।।
ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता ।। 4.38.१० ।।
अनेन विधिना सर्वमुभयोरपि पक्षयोः ।।
कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी ।। ११ ।।
व्रतांते कलशं दद्यात्सुवर्णकमलान्वितम् ।।
शय्यां सोपस्करां तद्वत्कपिलां च पयस्विनीम् ।। १२ ।।
अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः ।।
विशोकषष्ठीं कुरुते स याति परमां गतिम् ।। १३ ।।
यावज्जन्मसहस्राणां साग्रकोटिशतं भवेत् ।।
तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः ।। १४ ।।
यंयं प्रार्थयते कामं तंतं प्राप्नोति पुष्कलम् ।।
निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति. ।। १५. ।।
यः पठेच्छृणुयाद्वापि षष्ठीं शोकविनाशिनीम्।।
सोपींद्रलोकमाप्नोति न दुःखी जायते क्वचित् ।। १६ ।।
ये भास्करं दिनकरं करवीरपुष्पैः संपूजयंत्यभिनमंति कृतोपवासा ।।
ते दुःखशोकरहिताः सहिताः सुहृद्भिर्भूमौ विहृत्य रविलोकमवाप्नुवंति ।। १७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकषष्ठीव्रतं नामा ष्टत्रिंशत्तमोऽध्यायः ।।३८।।