भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४०

मंदारषष्ठीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि सर्वपापप्रणाशिनीम् ।।
सर्वकामप्रदां पुण्यां षष्ठीं मन्दारसंज्ञिताम् ।। १ ।।
माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः ।।
दंतकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः ।।
विप्रान्संपूज्य विधिवन्मंदारं प्राशयेन्निशि।।२।।
ततः प्रभाते चोत्थाय कृतस्नानः पुनर्द्विजान्।।
भोजयेच्छक्तितः कृत्वा मंदारकुसुमाष्टकम्।।३।।
सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनम् ।।
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेऽष्टपत्रकम् ।। ४ ।।
पूज्य मंदारकुसुमैर्भास्करायेति पूर्वतः ।।
नमस्कारेण तद्वच्च सूर्यायेत्यनले दले ।। ।।५।।
दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते।।
पश्चिमे वसुधात्रे च वायव्ये चण्डभानवे ।।६।।
पूष्णे ह्युत्तरतः पूज्य आनंदायेत्यतः परम्।।
कर्णिकायां तु पुरुषः पूज्यः सर्वात्मनेति च ।। ७ ।।
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः ।।
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः ।।
भुंजीतातैललवणं वाग्यतः प्राङ्मुखो गृही ।। ८ ।।
अनेन विधिना सर्वं सप्तम्यां मासिमासि च ।।
कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः ।। ९ ।।
एतदेव व्रतांते तु निधाय कलशोपरि ।।
गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता ।। 4.40.१० ।।
नमो मंदारनाथाय मंदारभवनाय च ।।
त्वं च वै तारयस्वास्मानस्मात्संसारकर्दमात् ।। ११ ।।
अनेन विधिना यस्तु कुर्यान्मंदारकं व्रतम् ।।
विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते ।। १२ ।।
इमामघौघपटलध्वांतसद्वर्तिदीपिकाम् ।।
गच्छन्प्रगृह्य संसारशर्वर्यां न स्खलेन्नरः ।। १३ ।।
मंदारषष्ठीं विख्यातामीप्सितार्थफलप्रदाम् ।।
यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते ।। १४ ।।
षष्ठीमुपोष्य तिलपङ्कजकर्णिकायां संपूज्य भास्करमहो सुरवृक्षपुष्पैः ।।
यत्प्राप्नुवंति पुरुषा न हि तत्कदाचिद्गोभूहिरण्यतिलदाः पदमाप्नुवन्ति ।। १५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मंदारषष्ठीव्रतनिरूपणनाम चत्वारिंशोऽध्यायः ।। ४० ।।