भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४१

ललिताषष्ठीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
भद्र भाद्रपदे मासि शुक्लषष्ठ्यां युधिष्ठिर ।।
योषित्सुवेषा सुभगा सर्वलोकमनोहरा ।। १ ।।
प्रातः स्नानं महानद्यां कृत्वा संगृह्य वालुकाम् ।।
नवे वंशमये पात्रे यायाद्गृहमतंद्रिता ।। २ ।।
सोपवासा प्रयत्नेन देवीं तत्र प्रपूजयेत् ।।
कृत्वा वस्त्रगृहं रम्यं दीपनेत्रपटावृतम् ।। ३ ।।
तत्र संस्थाप्य तां देवीं पुष्पैः संपूजयेन्नवैः ।।
ध्यात्वा ललितिकां गौरीं तपोवननिवासिनीम् ।। ४ ।।
मंत्रेणानेन कुसुमैश्चंपकस्य सुशोभनैः ।।
चंपकं करवीरं च नेमालिं मालतीं तथा ।।
नीलोत्पलं केतकीं च संगृह्य तगरं तथा ।। ५ ।।
एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा ।।
अक्षतैः कलिका ग्राह्यास्तैस्तु देवीं समर्चयेत् ।। ६ ।।
गंगाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।।
स्नात्वा कनखले तीर्थे हरं लब्धवती व्रजेत् ।। ७ ।।
ललिते ललिते देवि सौख्यसौभाग्यदायिनि ।।
या सौभाग्यसमुत्पन्ना तस्यै देव्यै नमोनमः ।।
एवमभ्यर्च्य विधिना नैवेद्यं पुरतो न्यसेत् ।। ८ ।।
कूष्मांडैः कर्कटीवृंतैः कर्कोटैः कारवेल्लकैः ।।
वृतांकैरक्षतैरङ्गैर्दीपधूपाद्यलक्तकैः ।। ९ ।।
सार्द्धं सगुडकैर्धूपैः सोहालककरंबकैः ।।
गुडपुष्पैः कर्णवेष्टैर्मोदकैर्मुखमोदकैः ।। 4.41.१० ।।
एवमभ्यर्च्य विधिवद्रात्रौ जागरणं ततः ।।
गीतवाद्यनटच्छत्रप्रेक्षणीयैः सुशोभनैः ।।
सखीभिः सहिता साध्वी तां रात्रीं प्रशमन्नयेत् ।। ११ ।।
न च सम्मीलयेन्नेत्रे नारी यामचतुष्टयम् ।।
दुर्भगा दुर्गता वंध्या नेत्रसंमीलनाद्भ वेत् ।। १२ ।।
एवं जागरणं कृत्वा सप्तम्यां सरितं नयेत् ।।
गन्धपुष्पैरथाभ्यर्च्य गीतवाद्यपुरःसरम् ।। १३ ।।
तच्च दद्याद्द्विजेंद्राय नैवद्यादि नरोत्तम ।।
स्नात्वा गृहमुपागम्य हुत्वा वैश्वानरं क्रमात् ।।
देवान्पितॄन्मनुष्यांश्च पूजयित्वा सुवासिनीम् ।। १४ ।।
कुमारिका भोजनीया ब्राह्मणा दशपंच च ।।
भक्ष्यभोज्यैर्बहुविधैर्देया तेभ्यः सुदक्षिणा ।।
ललिता प्रीतियुक्ताऽस्तु इत्युक्त्वा तान्विसर्जयेत् ।। १५ ।।
यः कश्चिदाचरेदेतद्भक्त्या ललितिकाव्रतम् ।।
नरो वा यदि वा नारी तस्य पुण्यफलं शृणु ।। १६ ।।
तन्नास्ति मानुषे लोके तस्य यन्नोपपद्यते ।।
सुखसौभाग्यसंयुक्ता गौरीलोकमवाप्नुयात् ।। १७ ।।
षष्ठ्यां जलांतरगता वरवंशपात्रे संगृह्य पूजयति या सिकताः क्रमेण ।।
नक्तं च जागरमनुद्धतगीतनृत्यैः कृत्वा ह्यसौ त्रिभुवने ललितेव भाति ।।१८।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ललिताषष्ठीव्रतवर्णनं नामैकचत्वारिंशोऽध्यायः ।।४१।।