भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४२

कार्तिकेयपूजावर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
येयं मार्गशिरे मासि षष्ठी भरतसत्तम ।।
पुण्या पापहरा धन्या शिवा शान्ता गृहप्रिया ।। १ ।।
निहत्य तारकं षष्ठ्यां गुहस्तारकराजवत् ।।
रराज तेन दयिता कार्त्तिकेशस्य सा तिथिः ।।
स्नानदानादिकं कर्म तस्यामक्षयमुच्यते ।।२।।
यस्यां पश्यंति गांगेयं दक्षिणापथमाश्रितम् ।।
ब्रह्महत्यादिपापैस्ते मुच्यंते नात्र संशय. ।। ३ ।।
तस्मादस्यां सोपवासः कुमारं स्वर्णसंभवम्।।
राजतं वा महाराज मृन्मयं वापि कारयेत् ।। ४ ।।
अपराह्णे ततः स्नात्वा समाचम्य यतव्रती ।।
पद्मासनस्थो गाङ्गेयं ध्यायंस्तिष्ठेत्समाधिना ।। ५ ।।
ब्राह्मणस्तु ततो विद्वान्गृहीत्वा करकं नवम् ।।
पातयेत्तस्य शिरसि धारां वै दक्षिणामुखः ।। ६ ।।
चन्द्रमण्डलभूतानां भवभूतिपवित्रिता ।।
गंगाकुमारधारेयं पतिता तव मस्तके।।७।।
एवं स्नात्वा समभ्यर्च्य भास्करं भुवनाधिप ।।
पुष्पधूपादिना पश्चात्पूजयेत्कृत्तिकासुतम् ।। ८ ।।
देव सेनापते स्कन्द कार्त्तिकेय भवोद्भव ।।
कुमार गुह गांगेय शक्तिहस्त नमोऽस्तु ते ।। ९ ।।
एभिर्न्नामपदैः पूज्य नैवेद्यं विनिवेदयेत् ।।
फलानि दक्षिणान्नानि चन्दनं मलयोद्भवम्।। ।।4.42.१ ०।।
पार्श्वस्थौ पूजयेच्छागकुक्कुटौ स्वामिवल्लभौ।।
सकलापं मयूरं च प्रत्यक्षां हिमजां तथा ।।११।।
कृत्तिकाकटकं पार्श्वे संपूज्य स्कन्दवल्लभम्।।
तेनैव नामभिर्होमः कार्यः साज्यैस्तिलैस्तथा ।। १२ ।।
एवं निर्वर्त्य विधिवत्फलमेवं युधिष्ठिर ।।
भक्षयित्वा स्वपेद्भूमौ स्वास्तृते दर्भसंस्तरे ।। ।। १३ ।।
नालिकेरं मातुलुंगं नारिंगं पनसं तथा ।।
जंबीरं दाडिमं द्राक्षां हृद्यान्याम्रफलानि च ।। १४ ।।
श्रीफलामलकं तद्वत्त्रपुसं कदलीफलम् ।।
क्रमेण भक्षयेद्राजन्संयतो नियतव्रती ।।
अलाभे कलकालौघफलमद्यादतंद्रितः ।। १५ ।।
प्रत्यक्षो हेमघटितश्छागो वा कुक्कुटोऽथवा।।
प्रातर्दद्याद्द्विजायैतत्सेनानीः प्रीयतामिति ।। १६ ।।
सेनायां स च संभूतः क्रौञ्चारिः षण्मुखो गुहः ।।
गांगेयः कार्त्तिकेयश्च स्वामी बालग्रहाग्रणीः ।। १७ ।।
छागप्रियश्शक्तिधरो द्वारो द्वादशमः स्मृतः ।।
प्रीयतामिति सर्वेषु क्रमान्मासेषु कीर्तयेत् ।। १८ ।।
ब्राह्मणान्भोजयित्वादौ पश्चाद्भुञ्जीत वाग्यतः ।।
एवं संवत्सरस्यान्ते कार्त्तिके मासि शोभने ।।१९।।
कार्त्तिकेयं समभ्यर्च्य वासोभिर्भूषणैः सह ।।
गांगेयः कार्तिकेयश्च सकृदेवैवमाचरेत् ।।4.42.२०।।
संवत्सरविधिं कृत्वा जपं होमपुरस्कृतम् ।।
दद्याद्विप्राय राजेन्द्र वाचकाय विशेषतः ।।२१।।
एते विप्राः स्मृता दिव्या भौमास्त्वन्ये द्विजातयः ।।
पालितेऽस्मिन्व्रते पार्थ तीर्णः स्याद्भवसागरात् ।।२२।।
एवं यः कुरुते भक्त्या नरो योषिदथापि वा।।
स प्राप्येह शुभं कामं गच्छतीन्द्रसलोकताम्।। ।।२३।।
सदैव पूजनीयस्तु कार्तिकेयो महीपते।।
कार्त्तिकेयादृते नान्यो राज्ञां पूज्यः प्रवक्ष्यते ।।२४।।
संग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम्।।
स सर्वं जयते वीरो यथेन्द्रो दानवान्रणे ।।२५।।
तस्मात्सर्वप्रयत्नेन पूजयेच्छंकरात्मजम्।।
पूज्यमानस्तु सद्भक्त्या सर्वान्कामान्प्रयच्छति ।।२६।।
यस्तु षष्ठ्यां नरो नक्तं कुर्याद्भारतसत्तम ।।
सर्वपापविनिर्मुक्तो गांगेयस्य सदा व्रजेत् ।।२७।।
श्रुत्वैवं दक्षिणां मासं गत्वा श्रद्धासमन्वितः।
पूजयेद् देवदेवेशं स गत्वा शिवमंदिरम् ।। २८ ।।
स्कन्दं गुहं शरवणोद्भवमादिदेवं शम्भोः सुतं सदयितं गिरिराजपुत्र्याः ।।
स्वर्गे निरर्गलसुखान्यनुभूयते न सेनापतिर्भवति राज्यधुरंधुरोऽसौ ।। २९ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तारकवधकार्त्तिकेयपूजाषष्ठी व्रतवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।