भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४७

उभयसप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अत ऊर्ध्वं प्रवक्ष्यामि सप्तमीकल्पमुत्तमम् ।।
माघमासात्समारभ्य शुक्लपक्षे युधिष्ठिर ।।१।।
सप्तम्यां कुरु संकल्पमहोरात्रे व्रते नृप ।।
वरुणेत्यर्चयित्वा तु ब्रह्मकूर्चं तु कारयेत् ।। २ ।।
अष्टम्यां भोजयेद्विप्रांस्तिलपिष्टं गुडौदनम् ।।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।। ३ ।।
सप्तम्यां फाल्गुने मासि सूर्यमित्यभिपूजयेत् ।।
वाजपेयस्य यज्ञस्य यथोक्तं लभते फलम् ।। ४ ।।
सप्तम्यां चैत्रमासे तु वेदांशुमभिपूजयेत् ।।
उक्थाध्वरसमं पुण्यं नरः प्राप्नोति भक्तिमान् ।। ५ ।।
वैशाखस्य तु सप्तम्यां धातारमभिपूजयेत् ।।
पशुबंध्वध्वरे पुण्यं सम्यक्प्राप्नोति मानवः ।। ६ ।।
सप्तम्यां ज्येष्ठमासस्य इन्द्र इत्यभिपूजयेत् ।।
वाजपेयस्य यज्ञस्य फलं प्राप्नोति दुर्ल्लभम्।।७।।
आषाढमासे सप्तम्यां पूजयित्वा दिवाकरम् ।।
बहुवर्णस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ।। ८ ।।
सप्तम्यां श्रावणे मासि मातापि नाम पूजयेत्।।
सौत्रामणिफलं सम्यक्प्राप्नोति पुरुषः शुभम् ।। ९ ।।
रविं प्रौष्ठपदे मासे सप्तम्यामर्चयेच्छुचिः ।।
तुलापुरुषदानस्य फलं प्राप्नोति मानवः ।। ।।। 4.47.१० ।।
आश्वयुक्छुक्लसप्तम्यां सवितारं प्रपूज्य च ।।
गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ।। ११ ।।
कार्तिके शुक्लसप्तम्यां दिनेशं सप्तवाह नम्।।
योऽभ्यर्चयति पुण्यात्मा पौंडरीकं स विन्दति ।। १२ ।।
भानुं मार्गसिते पक्षे पूजयित्वा विधानतः ।।
राजसूयस्य यज्ञस्य फलं दशगुणं भजेत् ।। १३ ।।
भास्करं पौषमासे तु पूजयित्वा यथाविधि ।।
नरमेघस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ।। १४ ।।
तदेव कृष्णसप्तम्यां नाम संपूजयेद्बुधः ।।
सोपवासः प्रयत्नेन वर्षमेकं युधिष्ठिर ।।
पश्चात्समाप्ते नियमे सूर्ययागं समाचरेत् ।। १५ ।।
शुचिर्भूमौ समे देशे लेपयेद्रक्तच न्दनैः ।।
एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा ।। १६ ।।
सिंदूरगैरिकाभ्यां च सूर्यमण्डलमालिखेत् ।।
रक्तपुष्पैः सपद्मैश्च धूपैः कुन्दुरकादिभिः ।।
सम्पूज्य दद्यान्नैवेद्यं विचित्रं घृतपाचितम् ।। १७ ।।
पुरतः स्थापयेत्कुम्भान्सहिण्यान्नसंयुतान् ।।
अग्निकार्यं ततः कुर्यात्समभ्युक्ष्य हुताशनम् ।। १८ ।।
आकृष्णेनेति मंत्रेण समिद्भिश्चार्कसंभवैः ।।
तिलैराज्यगुडोपेतेर्दद्याद्दशशताहुतीः ।। १९ ।।
ततस्तु दक्षिणा देया ब्राह्मणानां युधिष्ठिर ।।
भोजयित्वा रक्तवस्त्रैः शुक्लान्यपि पिधापयेत्।। 4.47.२० ।।
द्वादशात्र प्रशंसंति गावो वस्त्रान्विताः शुभाः।।
छत्रोपानहयुग्मं च एकैकाय प्रदापयेत् ।।
एवं विसृज्य तान्विप्रान्स्वयं भुञ्जीत वाग्यतः ।। २१ ।।
य एवं कुरुते पार्थ सप्तमीव्रतमुत्तमम् ।।
नीरुजो रूपवान्वाग्ग्मी दीर्घायुश्चैव जायते ।। २२ ।।
सप्तम्यां सोपवासस्तु भानोः पश्यंति ये मुखम् ।।
सर्वपापविनिर्मुक्ताः सूर्यलोकमवाप्नुयुः ।। २३ ।।
व्रतमेतन्महाराज सर्वाशुभविनाशनम् ।।
सर्वदुष्टप्रशमनं शरीरारोग्यकारकम् ।।
सूर्यलोकप्रदं चांते प्राहैवं नारदो मुनिः ।। २४ ।।
ये सप्तमीमुपवसंति सितासितां च नामाक्षरैरहिमदीधितिमर्चयंति ।।
ते सर्वरोगरहिताः सुखिनः सदैव भूत्वा रवेरनुचराः सुचिरं भवंति ।। २५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उभयसप्तमीव्रतवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।