भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५०

कमलासप्तमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अतःपरं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् ।।
यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ।। १ ।।
वसंतेऽमलसप्तम्यां स्नातः सन्गौरसर्षपैः ।।
तिलपात्रे च सौवर्णं निधाय कमलं शुभम् ।। २ ।।
वस्त्रयुग्मवृतं कृत्वा गंधपुष्पैरथार्चयेत्।।
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे।।३।।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ।।
ततो द्विकालवेलायामुदकुंभसमन्वितम् ।। ४ ।।
विप्राय दद्यात्संपूज्य वस्त्रमाल्यविभूषणैः ।।
अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान्।। ५।।
यथाशक्त्याथ भुञ्जीत विमांसं तैलवर्जितम् ।।
अनेन विधिना शुक्लसप्तम्यां मासिमासि च ।। ६ ।।
सर्वं समाचरेद्भक्त्या वित्त शाठ्यविवर्जितः ।।
व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम् ।।७।।
गावं स दद्याच्छक्त्या तु सुवर्णाढ्यां पयस्विनीम्।।
भाजनासनदीपादीन्दद्यादिष्टानुपस्करान् ।। ८ ।।
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम् ।।
लक्ष्मीमनन्तामभ्येत्य सूर्यलोके च मोदते ।। ९ ।।
कल्पेकल्पे तथा लोकान्सप्त गत्वा पृथक्पृथक् ।।
अप्सरोभिः परिवृतस्ततो याति पराङ्गतिम् ।। 4.50.१० ।।
यः पश्यतीदं शृणुयान्मुहूर्तं पठेच्च भक्त्या सुमतिं ददाति ।।
सोऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकमेति ।। ११ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कमलासप्तमीव्रत वर्णनं नाम पंचाशत्तमोऽध्यायः ।। ५० ।।