भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६३

← अध्यायः ०६२ भविष्यपुराणम्
अध्यायः ०६३
वेदव्यासः
अध्यायः ०६४ →

दशावतारचरित्रव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पूर्वं कृतयुगस्यादौ भृगोर्भार्या महासती ।।
दिव्यारामाश्रमे रम्या गृहकार्यैकतत्परा ।। १ ।।
बभूव सा भृगोर्नित्यं हृदयेप्सितकारिणी ।।
तस्यां मुनिर्महातेजा अग्निहोत्रं निधाय च ।। २ ।।
विष्णोस्त्रासाद्दानवानां कुलत्राणसमाकुलम् ।।
मुक्त्वा युद्धस्थितं पार्श्वे समर्प्य मुनिपुङ्गवः ।। ३ ।।
दत्त्वा निक्षेपकं सर्वं दिव्यायै सुमहातपाः ।।।
जगाम हिमवत्पार्श्वे हरं तोषयितुं रहः ।। ४ ।।
संजीवनीकृते नित्यं कणैर्धूममधोमुखः ।।
पपौ दानवराजस्य विजयाय पुरोहितः ।। ५ ।।
आजगाम गते तस्मिन्गरुडेनाश्रितो हरिः ।।
अभ्येत्य जल्पनं चक्रे चक्रणोत्कृत्तकंधरम् ।। ६ ।।
गलद्रुधिरसंपन्नं लोहितार्णववसंनिभम् ।।
दृष्ट्वासुरबलं सर्वं निहतं विष्णुना तदा ।।
दिव्या संशप्तुकामाभूद्विष्णुं सास्राविलेक्षणा ।। ७ ।।
यावन्नोच्चरते वाचं चक्रेण कृत्तकंधरम् ।।
तावन्निपातयामास शिरस्तस्याः सकुण्डलम् ।। ८ ।।
प्राप्य संजीवनीं विद्यां यावदायात्यसौ मुनिः ।।
तावत्स दैत्यान्नापश्यत्पश्यति स्म निपातितम् ।। ९ ।।
रोषाच्छशाप च हरिं भ्रुकुटीकुटिलाननः ।।
अवश्यभावभावित्वाद्विश्वस्य हितकारणात् ।। 4.63.१० ।।
यस्मात्त्वया हता दैत्या ब्रह्मणो मत्परिग्रहाः ।।
तस्मात्त्वं मानुषे लोके दश वारान्गमिष्यसि ।। ११ ।।
अतोऽर्थं मानुषे लोके रक्षार्थं च महीक्षिताम्।।
अवतारं चकाराहं भूयोभूयः पृथग्विधम् ।। १२ ।।।।।
पूर्वोक्तैः कारणैः पार्थ अवतीर्णं महीतले ।।
मां नरा येऽर्चयिष्यंति तेषां वासस्त्रिविष्टपे ।। १३ ।।
।। युधिष्ठिर उवाच ।। ।।
व्रतं दशावताराख्यं कृष्ण ब्रूहि सविस्तरम् ।।
समंत्रं सरहस्यं च सर्वपापप्रणाशनम् ।। १४ ।।
श्रीकृष्ण उवाच ।। ।।
प्रोष्ठपदे सिते पक्षे दशम्यां नियतः शुचिः ।।
स्नात्वा जलाशये स्वच्छे पितृदेवादितर्पणम्।। १५ ।।
कृत्वा कुरुकुलश्रेष्ठ गृहमागत्य मानवः ।।
गृह्णीयाद्धान्यचूर्णस्य द्विहस्तप्रसृति त्रयम् ।। १६ ।।
क्रमेण पावयेत्तां तु पुंसंज्ञं घृतसंश्रितम् ।।
वर्षे वर्षे दिने तस्मिन्यावद्वर्षाणि वै दश ।। १७ ।।
प्रथमे पूरिकान्वर्षे द्वितीये घृतपूरकान् ।।
तृतीये शुक्लकासारं चतुर्थे मोदकाञ्छुभान् ।। १८ ।।
सोहालकान्पञ्चमेऽब्दे षष्ठेऽब्दे खण्डवेष्टकान् ।।
सप्तमेऽब्दे कोकरसानपूपांश्च तथाष्टमे ।। १९ ।।
नवमे कर्णवेष्टांस्तु दशमे खण्डकाञ्छुभान् ।।
दश धेनूर्दशहरे दशविप्राय दापयेत् ।। 4.63.२० ।।
क्रमेण भक्षयित्वा च यथोक्तं भरतर्षभ ।।
अर्द्धार्द्धं पिष्टयेदेवमर्द्धार्द्धं वा द्विजातये ।।
स्वत एवार्धमश्नीयाद्गत्वा रम्ये जलाशये ।। २१ ।।
दशावतारानभ्यर्च्य पुष्पधूपविलेपनैः ।।
मंत्रेणानेन मेधावी हरिमभ्युक्ष्य वारिणा ।। २२ ।।
मत्स्यं कूर्मं वराहं च नरसिंहं त्रिविक्रमम् ।।
श्रीरामं राम कृष्णौ च बुद्धं चैव सकल्किनम् ।। २३ ।।
गतोऽस्मि शरणं देवं हरिं नारायणं प्रभुम् ।।
प्रणतोऽस्मि जगन्नाथं स मे विष्णुः प्रसीदतु ।। २४ ।।
छिनत्तु वैष्णवीं मायां भक्त्या जातो जनर्दनः ।।
श्वेतद्वीपं नयस्यस्मान्समात्मनि निवेदयेत् ।। २५ ।।
एवं यः कुरुते पार्थ विधिनानेन सुव्रत ।।
दशावतारनामाख्यं तस्य पुण्यफलं शृणु ।। २६ ।।
श्रूयते यास्त्विमालोच्य पुरुषाणां दशा दश ।।
ताश्छिनत्ति न संदेहः शक्रप्रहरणैर्हरिः ।। ।। २७ ।।
संसारसागरे घोरे मज्जत तत्र मां हरिः ।।
श्वेतद्वीपं नयत्वाशु व्रतेनानेन तोषितः ।। २८ ।।
किं तस्य न भवेल्लोके यस्य तुष्टो जनार्दनः ।।
सोऽहं जनार्दनो राजन्कालरूपी धरासुतः ।।
मर्त्यलोके स्वयं पार्थ भूभारोत्तारकारणम् ।। २९ ।।
या स्त्री व्रतमिदं पार्थ चरिष्यति मयोदितम् ।।
सा लक्ष्म्याऽचलया युक्ता भर्तृपुत्रसमन्विता ।। 4.63.३० ।।
मर्त्यलोके चिरं स्थित्वा विष्णुलोके महीयते ।।
विष्णुलोकाद्रुद्रलोकं ततो याति परं पदम् ।। ३१ ।।
ये पूजयंति पुरुषाः पुरुषोत्तमस्य मत्स्यादिकांस्तु दशमीषु दशावतारान् ।।
मर्त्या दशस्वपि दशासु सुखं विहृत्य ते यांति यानमधिरुह्य सुरेशलोकान् ।। ३२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दशावतारचरित्रव्रतं नाम त्रिषष्टित मोऽध्यायः ।। ६३ ।।