भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६८

अवियोगव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
अवियोगव्रतं ब्रूहि मम यादवनंदन ।।
विधानं तस्य कीदृक्च किं पुण्यं काऽत्र देवता ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु पांडव यत्नेन कथ्यमानं यथाखिलम् ।।
अवियोगव्रतं नाम व्रतानामुत्तमोत्तमम् ।। २ ।।
प्रौष्ठपदे शुक्लपक्षे द्वादश्यां प्रातरुत्थितः ।।
यस्तु शुक्लांबरधरः स्नात्वा पूर्वं जलाशये ।। ३ ।।
हृद्ये रम्ये सौधतटे हरिं लिख्येत मण्डले ।।
गोधूमचूर्णपिष्टेन लक्ष्मी तत्पार्श्ववर्तिनीम् ।। ४ ।।
तत्रैव च हरं गौरीं सावित्रीं ब्रह्मणा सह ।।
राज्ञीसहितं च रविं त्रैलोक्योद्योतकारकम् ।। ५ ।।
गंधैः पुष्पैश्च धूपैर्नैवेद्यैरर्चयेद्यथाशक्त्या ।।
अवियोगव्रतचारी मंत्रेणानेन राजेन्द्र।।६।।
नारी वा पुरुषो वा अवियोगमतिं दृढां कृत्वा ।।
भक्त्या ध्यानी मौनी दांपत्यं पूजयेद्देवम् ।। ७ ।।
सहस्रमूर्द्धा पुरुषः पद्मनाभो जनार्दनः ।।
व्यासोऽपि कपिलाचार्यो भगवान्पुरुषोत्तमः ।।८।।
नारायणो मधुलिहो विष्णुर्दामोहरो हरिः ।।
महावराहो गोविंदः केशवो गरुडध्वजः ।। ९ ।।
श्रीधरः पुंडरीकाक्षो विश्वरूपस्त्रिविक्रमः ।।
उपेन्द्रो वामनो रामो वैकुंठो माधवो ध्रुवः ।। 4.68.१० ।।
वासुदेवो हृषीकेशः कृष्णः सकर्षणोऽच्युतः ।।
अनिरुद्धो महायोगी प्रद्युम्नो नंद एव च ।। ११ ।।
नित्यं स मे शुभः प्रीतः सश्रीकः केशशूलिनः ।।
उमापतिनीलकंठः स्थाणुः शंभुर्भगाक्षिहा ।। ।। १२ ।।
ईशानो भैरवः शूली त्र्यंबकस्त्रिपुरांतकः ।।
कपर्दीशो महालिंगी महाकालो वृषध्वजः ।।१३।।
शिवः शर्वो महादेवो रुद्रो भूतमहेश्वरः ।।
ममास्तु सह पार्वत्या शंकरः शंकरश्चिरम् ।। १४ ।।
 ब्रह्मा शंभुः प्रभुः स्रष्टा पुष्करी प्रपितामहः ।।
हिरण्यगर्भो वेदज्ञः परमेष्ठी प्रजापतिः ।।१५ ।।
चतुर्मुखः सृष्टिकर्ता स्वयंभूः कमलासनः ।।
विरञ्चिः पद्मयोनिश्च ममास्तु वरदः सदा।।१६।।
आदित्यो भास्करो भानुः सूर्योर्कः सविता रविः ।।
मार्तंडो मंडलज्येतिरग्निरश्मिर्जनेश्वरः ।। १७ ।।
प्रभाकरः सप्तसप्तिस्तरणिः सरणिः खगः ।।
दिवाकरो दिनकरः सहस्रांशुर्मरीचिमान् ।। १८ ।।।
पद्मप्रबोधनः पूषा किरणी मेरुभूषणः ।।
निकुंभोः वर्णभो देवः सुप्रीतोऽस्तु सदा मम ।।१९।।
लक्ष्मीः श्रीः संपदा पद्मा मा विभूतिर्हरिप्रिया ।।
पार्वती ललिता गौरी उमा शंकरवल्लभा ।। 4.68.२० ।।
गायत्री प्रकृतिः सृष्टिः सावित्री वेधसो मता ।।
राज्ञी भानुमती संज्ञा नित्यभा भास्करप्रिया। ।। २१ ।।
इति पद्मनाभशंकरपितामहार्क्कादीन्सप्रियान्पूज्य ।।
दत्त्वादत्त्वा दानं भुक्त्वा चांते व्रजेद्वेश्म ।। २२ ।।
द्वादश्यां चरति नरो व्रतमेतद्भक्तिभावितो लोके ।।
भवति यशोधनभागी संततिमान्विगतसंतापः ।। २३ ।।
हरिहरहिरण्यगर्भप्रभाकराणां क्रमेण लोकेषु ।।
भुक्त्वा भोगान्विपुलानथ योगी निर्वृतो भवति ।। २४ ।।
स्त्रीपुंसोर्यदि युग्मं पुरुषो वा यदि समाचरति कश्चित् ।।
नारी वा व्रतमेतच्चीर्त्वा यात्यालयं विष्णोः।।२५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हरिहरहिरण्यगर्भप्रभाकराणामवियोगव्रतं नामाष्टषष्टितमोऽध्यायः ।। ६८ ।। ।।