भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७२

भीष्मपञ्चकव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यदेतदतुलं पुण्यं व्रतानामुत्तमं व्रतम् ।।
कर्तव्यं कार्त्तिके मासि प्रयत्नाद्भीष्मपञ्चकम् ।। १ ।।
विधानं कीदृशं तस्य फलं च यदुसत्तम ।।
कथयस्व प्रसादान्मे मुनीनां हितमिच्छताम् ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
प्रवक्ष्यामि व्रतं पुण्यं व्रतानामुत्तमं व्रतम् ।।
यथाविधि च कर्तव्यं फलं चास्य यथोदितम् ।। ३ ।।
मयापि भृगवे प्रोक्तं भृगुश्चोशनसे ददौ ।।
उशनापि हि विप्रेभ्यः प्रह्लादाय च धीमते ।। ४ ।।
तेजस्विनां यथा वह्निः पवनः शीघ्रगामिनाम् ।।
विप्रो यथा च पूज्यानां दानानां काञ्चनं यथा ।। ५ ।।
भूलोकः सर्वलोकानां तीर्थानां जाह्नवी यथा ।।
यथाश्वमेधो यज्ञानां मथुरा मुक्तिकांक्षिणाम्।। ६ ।।
वेदो यथैव शास्त्राणां देवानामच्युतो यथा ।।
तथा सर्वव्रतानां तु वरोक्तं भीष्मपञ्चकम् ।। ७ ।।
दुष्करं भीष्ममित्याहुर्न शक्यं तदिहोच्यते ।।
यस्तत्करोति राजेन्द्र तेन सर्वं कृतं भवेत् ।। ८ ।।
वशिष्ठभृगुभर्गाद्यैश्चीर्णं कृतयुगादिषु ।।
नाभागांगांबरीषाद्यैश्चीर्णं त्रेतायुगादिषु ।। ९ ।।
सीरभद्रादिभिर्वैश्यैः शूद्रैरन्यैः कलौ युगे ।।
दिनानि पंच पूज्यानि चीर्णमेतन्महाव्रतम् ।। 4.72.१० ।।
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ।।
क्षत्रियैश्च तथा शक्त्या शौचव्रतपरायणैः ।। ११ ।।
पराधिः परिहर्तव्यो ब्रह्मचर्येण निष्ठया ।।
मद्यं मांसं परित्यज्य मैथुनं पापभाषणम् ।। १२ ।।
शाकाहारपरैश्चैव कृष्णार्चनपरैर्नरैः ।।
स्त्रीभिर्वा भर्तृवाक्येन कर्तव्यं सुखवर्द्धनम् ।। १३ ।।
विधवाभिश्च कर्तव्यं पुत्रपौत्रादिब्रुद्धये ।।
सर्वकामसमृद्ध्यर्थं मोक्षार्थमपि पांडव ।। १४ ।।
नित्यं स्नानेन दानेन कार्त्तिकी यावदेव तु ।।
प्रातः स्नात्वा विधानेन मध्याह्ने च तथा व्रती ।। १५ ।।
नद्य निर्झरगर्ते वा समालभ्य च गोमयम् ।।
यवव्रीहितिलैः सम्यक्तर्पयेच्च प्रयत्नतः ।। १६ ।।
देवानृषीन्पितॄंश्चैव ततोन्यान्कामचारिणः ।।
स्नानं मौनं नरः कृत्वा धौतवासा दृढव्रतः ।। १७ ।।
ततोऽनुपूजयेद्देवं सर्वपापहरं हरिम् ।।
स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतेन च ।। १८ ।।
तत्रैव पञ्चगव्येन गंधचंदनवारिणा ।।
चन्दनेन सुगंधेन कुंकुमेनाथ केशवम् ।। १९ ।।
कर्पूरोशीर मिश्रेण लेपयेद्गरुडध्वजम् ।।
अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः ।। 4.72.२० ।।
गुग्गुलुं घृतसंयुक्तं दहेत्कृष्णाय भक्तितः ।।
दीपकं च दिवा रात्रौ दद्यात्पंचदिनानि तु ।। २१ ।।
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत् ।।
ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम् ।। २२ ।।
जुहुयाच्च घृताक्तांश्च तिलव्रीहींस्ततो व्रती ।।
षडक्षरेण मंत्रेण स्वाहाकारान्वितेन च ।। २३ ।।
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् ।।
जपित्वा पूर्ववन्मंत्रं क्षितिशायी भवेन्नरः ।। २४ ।।
सर्वमेतद्विधानं च कार्यं पंचदिनेषु हि ।।
संविशेत्कंबले चास्मिन्पदपूर्वं शृणुष्व मे ।। २५ ।।
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्नरः ।।
द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ।। २६ ।।
पूजयेच्च तृतीयेऽह्नि नाभिं भृङ्गरसेन च ।।
मध्ये बिल्वजयाभिश्च ततः स्कंधौ प्रपूजयेत् ।। २७ ।।
ततोऽनुपूजयेच्छीर्षं मालत्याः कुसुमैर्नवैः ।।
कार्त्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ।। २८ ।।
अर्चयित्वा हृषीकेशमेकादश्यां समाहितः ।।
संप्राश्य गोमयं सम्यङ् मंत्रवत्समुपावसेत् ।। २९ ।।
गोमूत्रं मंत्रवत्कृत्वा द्वादश्यां प्राशयेद्व्रती ।।
क्षीरं तत्र त्रयोदश्यां चतुर्दश्यां तथा दधि ।। 4.72.३० ।।
संप्राश्य कायशुद्ध्यर्थं लंघयेत चतुर्दिनम् ।।
पंचमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् ।। ३१ ।।
भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।।
तथोपदेष्टारमपि पूजयेद्वस्त्रभूषणैः ।। ३२ ।।
ततो नक्तं समश्नीयात्पञ्चगव्यपुरःसरम् ।।
एवं समापयेत्सम्यग्यथोक्तं व्रतमुत्तमम् ।। ३३ ।।
सर्वपापहरं पुण्यं प्रख्यातं भीष्मपञ्चकम् ।।
मद्यपो यस्त्यजेन्मद्यं जन्मनो मरणांतिकम् ।। ३४ ।।
तद्भीष्मपञ्चकं त्यक्त्वा प्राप्नोत्भ्ययधिकं फलम् ।।
ब्रह्मचर्यं नरश्चीर्त्वा सुघोरं नैष्ठिकं व्रतम् ।।३५।।
यत्प्राप्नोति महत्पुण्यं तत्कृत्वा भीष्मपंचकम् ।।
गात्रा भ्यंगं शिरोऽभ्यंगं मधु मांसं च मैथुनम् ।। ३६ ।।
ब्रह्मलोकमवाप्नोति त्यक्त्वैकं भीष्मपञ्चकम् ।।
संवत्सरेण यत्पुण्यं कार्त्तिकेन च यद्भवेत् ।।३७।।
यत्फलं कार्त्तिकेनोक्तं भवेत्तद्भीष्मपञ्चके ।।
व्रतमेतत्सुरैः सिद्धैः किन्नरैर्नागगुह्यकैः ।।३८।।
फलं समीहितं प्राप्य कृत्वाभ्यर्च्य जनार्दनम् ।।
पापस्य प्रतिमा कार्या रौद्रवक्त्रातिभीषणा ।। ३९ ।।
खड्गहस्तातिविकृता सर्वलोकमयी नृप ।।
तिलप्रस्थोपरि स्थाप्या कृष्णवस्त्राभिवेष्टिता ।। 4.72.४० ।।।
करवीरकुसुमापीडा चलत्काञ्चनकुंडला ।।
ब्राह्मणाय प्रदातव्या कृष्णो मे प्रीयतामिति ।। ४१ ।।
अन्येषामपि दातव्यं यत्कृत्वा वसु वांछितम् ।।
कृतकृत्यः स्थिरो भूत्वा विरक्तः संयतो भवेत् ।। ४२ ।।
शांतचेता निराबाधः परं पदमवाप्नुयात् ।।
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ।। ४३ ।।ऽ
अष्टषष्ठैकनयनः शंकुकर्णो महास्वनः।।
जटी द्विजिह्वस्तामस्यो मृगराजतनुच्छदः ।। ४४ ।।
चिंतनीयो महादेवो यस्य रूपं न विद्यते ।।
इदं भीष्मेण कथितं शरतल्पगतेन मे ।। ४५ ।।
तदेव ते समाख्यातं दुष्करं भीष्मपंचकम् ।।
व्रतं च राजशार्दूल प्रवरं भीष्मपञ्चकम् ।। ४६ ।।
यस्तस्मिंस्तोषयेद्भक्त्या तस्मै मुक्तिप्रदोऽच्युतः ।।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।। ४७ ।।
प्राप्नोति वैष्णवं स्थानं सत्कृत्वा भीष्मपञ्चकम् ।।
ब्रह्महा मद्यपः स्तेयी गुरुगामी सदाकृती ।। ४८ ।।
मुच्यते पातकात्सम्यक्कृत्वैकं भीष्मपञ्चकम् ।।
नास्माद्व्रतात्पुण्यतमं वैष्णवेभ्यो यतो व्रतम् ।। ४९ ।।
अथास्मिंस्तोषितो विष्णुर्नृणां मुक्तिप्रदो भवेत् ।।
श्रुत्वैतत्पठ्यमानं तु पवित्रं भीष्मपंचकम् ।। 4.72.५० ।।
मुच्यते पातकेभ्यो वा पाठको विष्णुलोकभाक् ।।
धन्यं पुण्यं पापहरं युधिष्ठिर महाव्रतम् ।। ५१ ।।
यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपञ्चदशीनिरुद्धम् ।।
अन्नस्य भोजननिवृत्तिवशादमुष्मिन्निष्टं फलं दिशति पांडव शार्ङ्गधन्वा ।। ५२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भीष्म पंचकव्रतवर्णनं नाम द्विसप्ततितमोऽध्यायः ।।७२।।