भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७७

सम्प्राप्तिद्वादशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
कृष्णपक्षे तु पौषस्य संप्राप्तं द्वादशीव्रतम् ।।
पौषादिपारणं मासैः षड्भिर्ज्येष्ठांतिकं स्मृतम् ।। १ ।।
प्रथमं पुंडरीकाक्षं नाम कृष्णस्य गीयते ।।
द्वितीयं माधवाख्यं तु विश्वरूपं तु फाल्गुने ।। २ ।।
पुरुषोत्तमाख्यं तु ततः पंचमेऽच्युतसंज्ञकम् ।।
षष्ठे जयेति देवेश गुह्यनाम प्रकीर्तितम् ।। ३ ।।
पूर्वोक्तेषु च मासेषु स्नानप्राशन योस्तिलाः ।।
आषाढादिषु मासेषु पंचगव्यमुदाहृतम् ।।४।।
स्नानं च प्राशनं चैव पंचगव्यं सदेष्यते।।
पूजयेत्पुंडरीकाक्षं तेस्तैरेव च नामभिः।।।
प्रतिमासं च देवेश कृत्वा पूजां यथाविधि ।।
विप्राय दक्षिणां दद्याच्छ्रद्दधानश्च भक्तितः ।। ६ ।।
पारणं चैव देवेश प्रीणनं भक्तिपूर्वकम् ।।
कुर्वीत भक्त्या गोविंदसद्भावेनार्चनं यतः ।। ७ ।।
नक्तं भुंजीत सततं तैलक्षारविवर्जितम् ।।
एकादश्यामुपोष्यैवं द्वादश्यामथ वा दिने ।। ८ ।।
एवं संवत्सरस्यांते यदभिप्रेतमात्मनः ।।
धनं वसु हिरण्यं च धान्यं भाजनमासनम् ।।
शय्यां वा ब्राह्मणे दद्यात्केशवः प्रतिगृह्यताम् ।। ९ ।।
एतामुपोष्य विधिना विष्णुप्रीतौ च तत्परः ।।
सर्वान्कामानवाप्नोति यद्यदिच्छति चेतसा ।।
ततो लोकेषु विख्यातं संप्राप्तं द्वादशीति वै ।। 4.77.१० ।।
कृताभिलषिता दृष्टा प्रारब्धा धर्मतत्परैः।।
पूरयेदखिलान्कामान्संस्मृता वा दिनेदिने ।। ११ ।।
संप्राप्तिकामुपवसंति समीहितार्था ये मानवा मनु जपुंगव विष्णुभक्ताः ।।
तेषां समीहितफलानि ददाति शश्वद्वासः सुरेशभवने भगवत्प्रसादात् ।। १२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संप्राप्तिद्वादशीव्रतं नाम सप्तसप्ततितमोऽध्यायः ।। ७७ ।।