भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०७९

अखण्डद्वादशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
उपवासव्रतानां तु वैकल्यं यन्महामते ।।
दानधर्मे कृतं यस्य विपाकं वद यादृशः ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
यज्ञानामुपवासानां व्रतानां च नरेश्वर ।।
वैकल्यात्फलवैकल्यं यादृश तच्छृणुष्व मे ।। २ ।।
उपवासान्विना खण्डं प्राप्नुवंत्येव ताञ्छृणु ।।
भ्रष्टैश्वर्या निर्द्धनाश्च वसंति पुरुषाः पुनः ।। ३ ।।
रूपं तथोत्तरं प्राप्य व्रतवैकल्यदोषतः ।।
काणाः कुब्जाश्च षण्डाश्च भवंत्यंधाश्च मानवाः ।। ४ ।।
उपवासी नरः पत्नीं नारीं प्राप्य तथा पतिम् ।।
वियोगं व्रतवैकल्ये दुर्भगत्वमवाप्नुयात् ।। ५ ।।
ये द्रव्ये सत्यदातारस्तथान्ने सत्यनग्नयः ।।
कुले वसंति दुःशीला दुष्कुलाः शीलनिश्चये ।। ६ ।।
वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः ।।
विरूपरूपाश्च तथा प्रसाधकगुणान्विताः ।। ७ ।।
ते सर्वे व्रतवैकल्यात्फल वैकल्यमागताः ।।
तस्मात्तद्व्रतवैकल्यं यज्ञवैकल्यमेव च ।।
उपवासेन कर्तव्यं वैकल्याद्विकलं फलम् ।।८।।
।।युधिष्ठिर उवाच ।। ।।
कथंचिद्यदि वैकल्यमुपवासादिके भवेत् ।।
किं तत्र वद कर्तव्यमच्छिद्रं येन जायते ।। ९ ।।
।। श्रीकृष्ण उवाच ।। ।।
अखंडद्वादशी ह्येषा समस्तेष्वेव कर्मसु।। ।।4.79.१ ०।।
वैकल्यं प्रशमं याति शृणुष्व गदतो मम ।।
मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः ।।
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् ।। ११ ।।
स्नातो नारायणं ब्रूयाद्भुञ्जन्नारायणं तथा ।।
गच्छन्नारायणं देवं स्वपन्नारायणं पुनः ।। १२ ।।
पञ्चगव्यजलस्नातो विशुद्धात्मा जितेन्द्रियः ।।
यवव्रीहिमयं पात्रं दत्त्वा विप्राय भक्तितः ।।
इदमुच्चारयेत्पश्चाद्देवस्य पुरतो हरेः ।। १३ ।।
सप्तजन्मनि यत्किञ्चिन्मया खण्डव्रतं कृतम् ।।
भगवंस्त्वत्प्रसादेन तदखंडमिहास्तु मे ।। १४ ।।
यथाखंडं जगत्सर्वं त्वमेव पुरुषोत्तम ।।
तथाखिलान्यखंडानि व्रतानि मम संतु वै ।। १५ ।।
चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम् ।।
प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः ।। १६ ।।
चैत्रादिषु च मासेषु चतुर्गुण्यं तु पारणम् ।।
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः ।। १७ ।।
श्रावणादिषु मासेषु कार्त्तिकांतेषु पारणम् ।।
तत्रापि घृतपात्राणि दद्याद्विप्राय दक्षिणाः ।। ।। १८ ।।
सौवर्णं रौप्यं ताम्रं च मृन्मयं पात्रमिष्यते ।।
स्वशक्त्यपेक्षया राजन्पालाशं वापि कारयेत् ।। १९ ।।
एवं संवत्सरस्यांते ब्राह्मणान्स जितेन्द्रियः ।।
द्वादशामन्त्र्य विप्रांश्च भोजयेद्धृतपायसैः ।। 4.79.२० ।।
वस्त्राभरणदानैश्च प्रणिपत्य क्षमापयेत् ।।
उपदेष्टारमप्यत्र पूजयेद्विधिवद्गुरुम् ।। २१ ।।
एवं सम्यग्यथान्याय्यमखंडद्वादशीं नरः ।।
समुपोष्य अखंडस्य व्रतस्य फलमश्नुते ।। २२ ।।
सप्तजन्मसु वैकल्यं यद्व्रतस्य क्वचित्कृतम् ।।
करोत्यविकलं सर्वमखंडद्वादशी तु तत् ।। २३ ।।
तस्मादेषा प्रयत्नेन नरैः स्त्रीभिश्च सुव्रत ।।
अखंडद्वादशी सम्यगुपोष्या फलकांक्षया ।।२४ ।।
ये द्वादशीव्रतमखंडमिति प्रसिद्धं मार्गोत्तमाङ्गमधिकृत्य कृतेन येन ।।
खंडव्रतानि पुरुषैः सुकृतानि यानि संपूर्णतां समुपयान्ति हरेः प्रसादात् ।। २५ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽखंडद्वादशीव्रतवर्णनं नामैकोनाशीतितमोऽध्यायः ।। ७९ ।।