भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८१

उल्कानवमीव्रतवर्णनम्

।।युधिष्ठिर उवाच ।। ।।
अल्पायासेन भगवन्धनेनाल्पेन वा विभो ।।
पापं प्रशममायाति येन तद्वक्तुमर्हसि ।। ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु पार्थ परां पुण्यां द्वादशीं पापनाशिनीम् ।।
यामुपोष्य परं पुण्यमाप्नुयाच्छ्रद्धयान्वितः ।। २ ।।
माघमासे च संप्राप्ते आषाढर्क्षं भवेद्यदि ।।
मूलं वा कृष्णपक्षस्य द्वादश्यां नियतव्रतः ।। ३ ।।
गृह्णीयात्पुण्यफलदं विधानं तस्य मे शृणु ।।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ।। ४ ।।
कृष्णनाम्ना च संपूज्य एकादश्यां महामते ।।
उपोषितो द्वितीयेह्नि पुनः संपूज्य केशवम् ।। ५ ।।
संस्तूय नाम्ना तेनैव कृष्णाख्येन पुनःपुनः ।।
दद्यात्तिलांश्च विप्राय कृष्णो मे प्रीयतामिति ।। ६ ।।
ततश्च प्राशयेच्छस्तांस्तथा कृष्णतिलान्नृप ।।
विष्णुप्रीणनमंत्रोक्ते समाप्ते वर्षपारणे ।। ७ ।।
कृष्णकुंभांस्तिलैः सार्द्धं पक्वान्नेन च संयुताः ।।
छत्रोपानद्युगैर्वस्त्रैः सहिता अन्नगर्भिणः ।।
ब्राह्मणेभ्यः प्रदेयास्ते यथावन्माससंख्यया ।। ८ ।।
तिलप्ररोहाज्जायंते यावत्संख्यास्तिला नृप ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
अरोगो जायते नित्यं नरो जन्मनिजन्मनि ।। ९ ।।
अंधो न बधिरश्चैव न कुष्ठी न च कुत्सितः ।।
भवत्येतामुषित्वा तु तिलाख्यां द्वादशीं नरः ।। 4.81.१० ।।
अनेन पार्थ विधिना तिलदाता न संशयः ।।
मुच्यते पातकैः सर्वैरनायासेन मानवः ।। ११ ।।
दानं विधिस्तथा श्राद्धं सर्वपातकशांतये ।।
नार्थः प्रभूतो नायासः शरीरे नृपसत्तम ।। १२ ।।
सर्वोपभोगनिरतोह्नि परे दशम्यां स्नानं तिलैस्तिलनिवेदनकृत्तिलाशी ।।
दत्त्वा तिलान्द्विजवराय विराजकेतु संपूज्य विष्णुपदवीं समुपैति मर्त्यः ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे उल्कानवमीव्रतवर्णनं नामैकाशीतितमोऽध्यायः ।। ८१ ।।