भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८९

त्रयोदशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यमस्याराधनं ब्रूहि श्रीवत्स पुरुषोत्तम ।।
कथं न गम्यते कृष्ण नरकं नरकेसरिन् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
द्वारवत्यां पुरा पार्थ स्नातोऽहं लवणाम्भसि ।।
दृष्टवान्मुनिमायांतं मुद्गलं नाम पार्थिव ।। २ ।।
प्रज्वलंतमिवादित्यं तपसा द्योतितान्तरम् ।।
तं प्रणम्यार्घ्यसत्कारैः पप्रच्छाहं युधिष्ठिर ।। ३ ।।
यमादर्शननामैतद्व्रतं जन्तुभयापहम् ।।
कथयामास सकलं मुद्गलो विस्मयान्वितः ।। ४ ।।
।। मुद्गल उवाच ।। ।।
अकस्मात्कृष्ण मूर्च्छा मे पतितोऽस्मि धरातले ।।
पश्यामि दंडपुरुषैर्मद्देहात्प्रज्वलन्निव ।। ५ ।।
अंगुष्ठमात्रः पुरुषो बलदाकृष्य रोषितः ।।
बद्धो यमभटैर्गाढं नीयते वेदवादिभिः ।। ६ ।।
क्षणात्सभायां पश्यामि यमं पिंगललोचनम् ।।
कृष्णावदातं रौद्रास्यं मृत्युं व्याधिशतान्वितम् ।। ७ ।।
वातपित्तमहाश्लेष्मैर्मूर्तिमद्भिरुपासितम् ।।
कासशोफज्वरातंकस्फोटिकालूतमारिभिः ।। ८ ।।
ज्वरगर्दभशीर्षादिभगंदरमलक्षयैः ।।
गंडमालाक्षिरोगैश्च मूत्रकृच्छ्ररहोव्रणैः ।। ९ ।।
वेदनाभिः प्रमेहैश्च पिटकैर्गंडबुद्बुदैः ।।
विषूचिकागलग्राहदरिद्राभूततस्करैः ।। 4.89.१० ।।
इत्थं बहुविधै रौद्रैर्नानारूपभयंकरैः ।।
करालशस्त्रहस्तैश्च संग्रामैर्नरकैस्तथा ।। ११ ।।
राक्षसैर्दानवैरुग्रैरुपविष्टैः पुरःस्थितैः ।।
धर्माधिकरणस्थैश्च चित्रगुप्तादिलेखकैः ।। १२ ।।
सिंहैर्व्याघ्रैर्वराहैश्च तरक्षैश्चानुजंतुकैः ।।
वृश्चिकैर्दंश मशकैः शिवासर्पैः सडुंडुभैः ।। १३ ।।
गृध्रैरुलूकैर्बहुभिर्मत्कुणैर्डाकिनीग्रहैः ।।
अपस्मारस्मरोन्मादवृद्धिकारेवतीग्रहैः ।। १४ ।।
पिशाचैर्यक्षकूष्मांडैः पाशखड्गधनुर्द्धरैः ।।
मुक्तकेशैस्त्रासकरैर्भृकुटीकुटिलाननैः ।। १५ ।।
बृहत्कायैर्नारकीयैः पापिष्ठानां नियामकैः ।।
असिपत्रवनांगारैः क्षारगर्ताण्डदायकैः ।। १६ ।।
असिभंगामिषच्छेदरुधिरस्रावकादिभिः ।।
आस्थाने संभृतो भाति यमो मृत्यूपमोपमः ।। २७ ।।
स आह किंकरान्सर्वान्धर्मराजो जनार्दन ।।
किमयं मुनिरानीतो युष्माभिर्भ्रांतनामभिः ।। १८ ।।
मुद्गलो नाम कौडिन्ये नगरे भीष्मकात्मजः।।
क्षत्रियोऽस्ति स आनेयः क्षीणायुस्त्यज्यतां मुनिः ।। १९ ।।
इत्युक्तास्ते गतास्तस्मादायाताः पुनरेव ते ।।
ऊचुर्यमभटाः प्रह्वा धर्मराजं सविस्मयाः ।।4.89.२० ।।
अस्माभिस्तत्र क्षीणायुर्न देही लक्षितो गतैः ।।
न जानीमो भानुसूनो कथंचिद्भ्रांतमानसाः ।। २१ ।।
।। यमराज उवाच ।। ।।
प्रायेण ते न दृश्यंते पुरुषैर्यमकिंकरैः ।।
कृता त्रयोदशी यैस्तु नरकार्तिविनाशिनी ।। २२ ।।
उज्जयिन्यां प्रयागे वा भैरवे वाथ ये मृताः ।।
तिलान्नगोहिरण्यादि दत्तं यैश्च गवाह्निकम् ।। २३ ।।
।। दूत उवाच ।। ।।
दृशं तद्व्रतं स्वामिञ्छंस नो भास्करात्मज ।।
किं तत्र वद कर्तव्यं पुरुषैस्तव तुष्टिदम् ।। २४ ।।
।। यम उवाच ।। ।।
पूर्वाह्ने मार्गशीर्षादौ वर्षमेकं निरन्तरम् ।।
त्रयोदश्यां सौम्यदिने सूर्यांगारकवर्जितः ।। २५ ।।
मम नाम्ना द्विजानष्टौ पंच चैव समाह्वयेत् ।।
वेदांतगाञ्जातिशुद्धाञ्छांतचित्तान्सुशोभनान् ।। २६ ।।
वाचकश्चापि तन्मध्ये सदा भास्करवल्लभान् ।।
दिनस्य प्रथमे यामे शुचौ देशे समास्थितान् ।। २७ ।।
अंतर्वासोवृतान्भक्तान्सौपदिष्टदिगुन्मुखान् ।।
अभ्यंगयेच्छिरोदेशात्तिलतैलेन मर्द्दयेत् ।। २८ ।।
स्नापयेद्गन्धकाषायैः सुखोष्णांबुभिरेव च ।।
पृथक्पृथक्स्नापयित्वा सर्वानेव द्विजोत्तमान् ।। २९ ।।
शुचिर्भूत्वा तथाचांतो व्रती भक्तिपरायणः ।।
स्वयं संभृत्य शुश्रुषां तेषां कृत्वा नरोत्तम ।। 4.89.३० ।।
प्राङ्मुखानुपविष्टांश्च त्रयोदश पृथक्पृथक् ।।
भोजयेच्छालिमुद्गाद्यं गुडपूपान्सुखोचितान्।। ३१ ।।
सुव्यञ्जनं सुपक्वान्नं भूयोभूयो निवेदयेत् ।।
शुचिर्भूत्वा तथाचांतो ह्यर्चयेत्तिलतंडुलैः ।।३२।।
प्रस्थमात्रैरथैकैकं ताम्रपात्रसमन्वितैः ।।
सदक्षिणैः सच्छत्रैश्च जलकुम्भैः पवित्रकैः ।।३३।।
चर्मप्रावरणैः श्रेष्ठैस्तेषां दत्त्वा विसर्जयेत् ।।
मंत्रेणानेन राजेन्द्र अर्चयेत्तान्पृथक्सुधीः ।।
ब्राह्मणान्वाचकं वापि पंक्तिभेदं न कारयेत् ।। ३४ ।।
ॐ नमः शनैश्चरो मृत्युर्दंडहस्तो विनाशकः ।।
अभावः प्रलयः सौरिर्दुःखघ्नः शमनोंऽतकः ।। ३५ ।।
लोकपालो ह्यतिक्रूरो रौद्रो घोराननः शिवः ।।
यमः प्रसन्नमानस्को दद्यान्मेऽभयदक्षिणाम् ।। (स्वाहा) ।। ३६ ।।
इत्युक्त्वा संप्रयच्छेच्च देयं दत्त्वा व्रती पुनः ।।
द्विजांश्चानुव्रजेतृप्तान्गृहांश्चार्चितचर्चितान् ।। ३७ ।।
एवं यः पुरुषः कश्चित्सकृद्व्रतमिदं चरेत् ।।
स मृतोऽपि नरो मर्त्यो नायाति मम मंदिरम्।। ३८ ।।
अदृष्टो मम मायाभिर्विमानेनार्कमंडलम् ।।
स चायाति पुरीं विष्णोस्ततः शिवपुरं व्रजेत् ।। ३९ ।।
कृतं चीर्णं व्रतं तेन मुद्गलेन ममोदितम् ।।
तेन नायात्यसौ लोके मम क्षत्रियपुङ्गवः ।। 4.89.४० ।।
इति कालवचः श्रुत्वा तेऽपि दूता गतास्तु मे ।।
अहं पुनः समापन्नस्तूर्णं कालैर्विसर्जितः ।।
स्वशरीरं पुनः प्राप्य नीरोगः पुनरुत्थितः ।। ४१ ।।
त्वां द्रष्टुमागतः प्रोक्तमेतद्वृत्तं मया तव ।।
इत्युक्त्वा मुद्गलो राजन्प्रयातः स्वगृहं प्रति ।। ।। ४२ ।।
इदं कुरुष्व कौंतेय त्वमप्यत्र महीतले ।।
ततो यास्यस्यसंदिग्धं वंचयित्वा यमं मृतः ।। ४३ ।।
एवं येन्येऽपि पुरुषाः स्त्रियो वापि युधि ष्ठिर ।।
त्रयोदश्यां त्रयोदश्यां ये चरिष्यंति भूतले ।। ४४ ।।
एकभक्तेन नक्तेन उपवासेन वा पुनः ।।
यमदर्शनमाख्यातं गतं सर्वव्रतोत्तमम् ।।४५।।
सर्वपापविनिर्मुक्ता दिव्ययानं समाश्रिताः ।।
यास्यन्तीन्द्रपुरं हृष्टा अप्सरोगणसंवृताः ।। ४६ ।।
दोधूयमानाश्चमरैः स्तूयमानाः सुरासुरैः ।।
गन्धर्वतूर्यनादेन च्छत्रपंक्तिविराजिताः ।। ४७ ।।
अदृष्टो घोररूपास्यैर्यमदूतैर्युधिष्ठिर ।।
अनर्दितो व्याधिगणैरदृष्टो यमकिङ्करैः ।। ४८ ।।
अदारितो महारौद्रैर्नानाप्रहरणोत्तमैः।।
यमदृष्टिपथान्मुक्ताः सर्वसौख्यसमन्विताः ।।४९।।
सर्वसौख्यसमायुक्ताः शिववत्सौम्यदर्शनाः ।।
स्वर्गे वसंति सुचिरं भाविताः स्वेन कर्मणा ।। 4.89.५० ।।
स्नाप्य त्रयोदश मुनीन्घृतपायसेन संपूज्य पूज्यतिलतण्डुलवस्त्रदानैः ।।
कुर्वंति ये व्रतमिदं त्रिदशेह्नि पूताः पश्यंति ते यममुखं न कदाचिदेव ।। ५१ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमदर्शनत्रयोदशी व्रतवर्णनं नामैकोननवतितमोऽध्यायः ।। ८९ ।।