भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९०

अनङ्गत्रयोदशीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भगवन्भूतभव्येश संसारार्णवतारक ।।
व्रतं कथय किञ्चिन्मे रूपसौभाग्यदायकम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
किं कृतैर्बहुभिः पार्थ व्रतैरुन्मत्तचेष्टितैः ।।
कायक्लेशकरैः क्रूरैरसारैः फल साधनैः ।। २ ।।
वरमेकापि वरदा कृतानंगत्रयोदशी ।।
प्रसिद्धिं समनुप्राप्ता मर्त्ये कामप्रदायिनी ।। ३ ।।
सौभाग्यारोग्यजयदा सर्वातंकनिवारिणी ।।
सर्वदुष्टोपशमनी सर्वमंगलवर्धनी ।। ४ ।।
शृणुष्व तां महाबाहो कथयामि सविस्तरम् ।।
पुरा दग्धेन कामेन त्रिनेत्रनयनाग्निना ।। ५ ।।
भस्मीभूतेन लोकानां संकल्पिता पुरानघ ।।
अनंगेन कथा ह्येषा तेनानंगत्रयोदशी ।। ६ ।।
हेमंते समनुप्राप्ते मासि मार्गशिरे शुभे ।।
शुक्लपक्षे त्रयोदश्यां सोपवासो जितेन्द्रियः ।। ७ ।।
स्नानं नद्यां तडागे च गृहे वा नियतात्मवान् ।।
कृत्वा समभ्यर्च्य विभुं विधिना शशिशेखरम् ।।८।।
धूपदीपैः सनैवेद्यैः पुष्पैः कालोद्भवैस्तथा ।।
शंभुनामान्यथोच्चार्य होमः कार्यस्तिलाक्षतैः ।। ९ ।।
अनंगनाम्ना संपूज्य मधु प्राश्य स्वपेन्निशि ।।
नैवेद्यैर्मधुरैर्दिव्यैः सुस्वादैर्घृतपाचितैः ।। 4.90.१० ।।
धूपं सुगंधिं दद्याच्च रक्तपुष्पैस्तु पूजनम् ।।
रंभातुल्या भवेत्सा तु रूपयौवनशालिनी ।। ११ ।।
मधुवत्स्यात्समधुरः कामरूपधरस्तथा ।।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ।। १२ ।।
पुष्यमासस्य चैवोक्तं चंदनं प्राशयन्निशि ।।
योगेश्वरं तु संपूज्य मालतीकुसुमैः शुभैः ।। १३ ।।
नैवेद्यं घृतपूराश्च दमशान्तास्तु ताः स्त्रियः ।।
सौम्यशीतसुगन्धाश्च चन्दनप्राशनोद्भवैः ।। १४ ।।
राजसूयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।।
माघे नटेश्वरं नाम पूजयेत्पंकजेन तु ।। १५ ।।
नैवेद्यं क्षीरखण्डाद्यैर्मौक्तिकं प्राशयेन्निशि ।।
बहुपुत्रा भवेत्सा तु धनं सौभाग्यमुत्तमम् ।। १६ ।।
मुक्ताचूर्णनिभैर्नेत्रैर्यद्वा स्यात्तद्वदेव हि ।।
गौरीतुल्या भवेत्सा तु कोमलांगी प्रजायते ।। १७ ।।
तप्त जांबूनदाभासो भवेद्दिव्यतनुर्महान् ।।
गोमेधस्य सहस्रस्य फलं प्राप्नोति मानवः ।। १८ ।।
फाल्गुने मासि संपूज्य देवदेवं हरेश्वरम् ।।
कर्णिकारस्य पुष्पाणि नैवेद्ये बीजपूरकम् ।। १९ ।।
कंकोलं प्राशयेद्रात्रौ सौंदर्यमतुलं लभेत् ।।
चैत्रे सुरूपकं नाम पूजयेद्दमनेन तु ।। 4.90.२० ।।
नैवेद्यं धूपकं दद्याद्घृतखण्डविपाचितम् ।।
कर्पूरं प्राशयेद्रात्रौ सौभाग्यं महदाप्नुयात् ।। २१ ।।
चन्द्रश्च चन्द्रकांतिश्च चन्द्रवर्त्यहरावृते ।।
नरमेधस्य यज्ञस्य फलं प्राप्नोति शोभनम् ।। २२ ।।
वैशाखे च महारूपं पुष्पैर्नौमालिकार्चनम् ।।
कारंबकैस्तु नैवेद्यं दातव्यं चातिशोभनम् ।। २३ ।।
जातीफलं तु संप्राश्य जातिमाप्नोत्यनुत्तमाम् ।।
सफलास्तस्य सर्वाशा भवंति भुवि भारत ।। २४ ।।
गोसहस्रफलं प्राप्य ब्रह्मलोके महीयते ।।
ज्येष्ठे मासे तु प्रद्युम्नं पूजयेन्मल्लिकासुमैः ।। २५ ।।
नैवेद्यं खण्डवर्तिं च लवंगं प्राशयेन्निशि ।।
ज्येष्ठं पदमवाप्नोति तथा लक्ष्मीं जनार्दनात् ।। २६ ।।
सर्व सौख्यसमोपेतः स्थित्वा भुवि शतं समाः ।।
वाजपेयस्य यज्ञस्य शतमष्टगुणोत्तरम् ।। २७ ।।
आषाढे चैव संप्राप्ते उमाभर्तारमर्चयेत् ।।
पुष्प धूपादिनैवेद्यैः प्राश्नीयाच्च तिलोदकम् ।। २८ ।।
तिलोत्तमा रूपधरा सुखी स्याच्छरदः शतम् ।।
श्रावणे उमापतिं नाम तिलपुष्पैस्तु पूजयेत् ।। ।। २९ ।।
नैवेद्यं लड्डुकान्दद्यात्कृष्णांश्च प्राशयेत्तिलान् ।।
पौंडरीकस्य यज्ञस्य फलं प्राप्नोत्यनाकुलम् ।। 4.90.३० ।।
तदंते राजराजः स्याच्छत्रुपक्ष क्षयंकरः ।।
सद्योजातं भाद्रपदे पूज्य कुंकुमकेशरैः ।। ३१ ।।
नैवेद्यं सोलिकां दद्यात्प्राशयेदगुरुं निशि ।।
अगुरुं प्राशयित्वा तु गुरुर्भवति भूतले।। ।। ३२ ।।
पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोऽनुगान् ।।
उक्तयज्ञफलं प्राप्य विष्णुलोके महीयते ।। ३३ ।।
त्रिदशाधिपतिमश्वयुजि पूज्य सिन्दूरकव्रजैः ।।
स्वर्णादिकं तु संप्राश्य स्वर्णवर्णः प्रजायते ।।३४।।
रूपवान्सुभगो वाग्मी भुक्त्वा भोगान्महीतले ।।
सुवर्णकोटिदानस्य फलं प्राप्नोति मानवः ।। ३५ ।।
विश्वेश्वरं कार्त्तिके तु सर्वपुष्पैस्तु पूजयेत् ।।
दमनस्य फलं प्राश्य दमनेन पुमान्भवेत् ।। ३६ ।।
दमनोन्मादकर्ता च सर्वस्य जगतः प्रभुः ।।
भवेद्भुजबलोपेतस्ततः शिवपुरं व्रजेत् ।। ३७ ।।
एवं संवत्सरस्यांते पारितेऽस्मिन्व्रतोत्तमे ।।
यत्कर्तव्यं तदधुना श्रूयतां कुरुनंदन ।। ३८ ।।
व्रते विध्नो यदा च स्यादशक्त्या सूतकेन वा ।।
उपोष्यमेवोपवसेत्तदा द्रुमपुरः पुनः ।। ३९ ।।
पूर्वोक्तमेवं निर्वर्त्य सौवर्णं कारयेच्छिवम् ।।
ताम्रपात्रे तु संस्थाप्य कलशोपरि विन्यसेत् ।। 4.90.४० ।।
शुक्लवस्त्रेण संछाद्य पुष्पनैवेद्यपूजितम् ।।
ब्राह्मणाय प्रदातव्यं शिवभक्ताय सुव्रत ।। ।। ४१ ।।
शक्तिमाञ्छयनं दद्याद्गां सवत्सां पयस्विनीम् ।।
छत्रोपानत्प्रदातव्यं कलशाः सोदकास्तथा ।। ४२ ।।
शांताश्च केचिदिच्छंति शक्त्या दद्याच्च दक्षिणाम् ।।
पञ्चामृतेन स्नानं च तस्मिन्नहनि कारयेत् ।। ४३ ।।
देवदेवस्य राजेन्द्र पुष्पदीपान्नसंयुतम् ।।
भोजनं च यथा शक्त्या षड्रसं मधुरोत्तरम् ।। ४४ ।।
प्रदद्याच्छिवभक्तेभ्यो विशुद्धेनांतरात्मना ।।
एवं निर्वर्त्य विधिवत्कृतकृत्यः पुमान्भवेत् ।। ४५ ।।
नारी वा भरतश्रेष्ठ कुमारी वा यतव्रता ।।
पारिते तु व्रते पश्चात्कुर्याच्च सुमहोत्सवम् ।। ४६ ।।
अनेन विधिना कुर्याद्यस्त्वनंगत्रयोदशीम् ।।
स राज्यं निहतामित्रं कीर्तिमायुर्यशो बलम् ।। ४७ ।।
सौभाग्यं महदाप्नोति यावज्जन्मशतं नृप ।।
ततो निर्वाणमायाति शिवलोकं च गच्छति ।। ४८ ।।
कामेन या किल पुरा समुपोषितासीच्छुभ्रा तिथिस्त्रिदशमी सुशुभांगहेतोः ।।
तां प्राशनैरुदितनामयुतैरुपेता कृत्वा प्रयाति परमं पदमिंदुमौलेः ।। ।। ४९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वण्यनंगत्रयोदशीव्रतवर्णनं नाम नवतितमोऽध्यायः ।। ९० ।।