भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९१

पालीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
अम्बुपूर्णतडागेषु महातोयाशयेषु च ।।
कस्यार्थं सम्प्रयच्छंति कृष्णैताः कुलयोषितः ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।
मासि भाद्रपदे प्राप्ते शुक्ले भूततिथौ नृप ।।
तडागपाल्यां दातव्यं वरुणायार्घ्यमुत्तमम् ।। २ ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथैव च ।।
तस्मिन्दिने भक्तिनम्रैर्देयादर्घ्यं युधिष्ठिर ।। ३ ।।
पुष्पैः फलैस्तथा वस्त्रैर्दीपालक्तकचन्दनैः ।।
अनग्निपाकोसिद्धान्नैस्तिलतण्डुलमिश्रकैः ।। ४ ।।
खर्जूरैर्नालिकेरैश्च बीजपूर्णारकैस्तथा ।।
द्राक्षादाडिमपूगैश्च त्रपुसैश्चापि पूजयेत् ।। ५ ।।
आलिख्य मण्डले देवं वरुणं वारुणीयुतम् ।।
मंत्रेणानेन राजेन्द्र पूजयेद्भक्तिभावतः ।। ।। ६ ।।
वरुणाय नमस्तुभ्यं नमस्ते यादसांपते ।।
अपांपते नमस्तेऽस्तु रसानांपतये नमः ।। ७ ।।
मा क्लेदं मा च दौर्गंध्यं विरस्यं मा मुखेऽस्तु मे ।।
वरुणो वारुणीभर्ता वरदोऽस्तु सदा मम ( स्वाहा) ।। ८ ।।
एवं यः पूजयेद्भक्त्या वरुणं वरुणालयम् ।।
मध्याह्ने सरसि स्नात्वा नग्निपाकी व्रती नृप ।। ९ ।।
चातुर्वर्ण्यथ वै नारी व्रतेनानेन पांडव ।।
नैवेद्यं ब्राह्मणे देयं यन्नैवेद्ये प्रकल्पितम् ।। 4.91.१० ।।
एवं यः कुरुते पार्थ पालीव्रतमुत्तमम् ।।
तत्क्षणात्सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ११ ।।
संरुद्धशुद्धसलिलातिबलां विशालां पालीमुपेत्य बहुभिस्तरुभिः कृतालीम् ।।
ये पूजयंति वरुणं सहितं समुद्रैस्तेषां गृहे भवति भूतिरलब्धनाशा ।। १२ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पालीव्रतवर्णनं नामैकनवतितमोऽध्यायः ।। ९१ ।।