भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९६

श्रीकृष्णयुधिष्ठिरसंवादवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथ नक्तोपवासस्य विधानं शृणु पांडव ।।
येन विज्ञातमात्रेण नरो मोक्षमवाप्नुयात् ।। १ ।।
येषु तेषु च मासेषु शुक्लपक्षे चतुर्दशीम् ।।
ब्राह्मणं भोजयित्वा तु प्रारभेत ततो व्रतम् ।। २ ।।
मासिमासि भवंति द्वावष्टम्यौ च चतुर्दशी ।।
शिवार्चनरतो भूत्वा शिवध्यानैकमानसः ।।
वसुधाभाजनं कृत्वा भुञ्जीयान्नक्तभोजनम् ।। ३ ।।
उपवासात्परं भैक्ष्यं भैक्ष्यात्परमयाचितम् ।।
अयाचितात्परं नक्तं तस्मान्नक्तेन भोजयेत् ।। ४ ।।
देवैश्च भुक्तं पूर्वाह्णे मध्याह्ने मुनिभिस्तथा ।।
अपराह्णे च पितृभिः सन्ध्यायां गुह्यकादिभिः ।। ५ ।।
सर्वलोकानतिक्रम्य नक्तभोजी सदा भवेत् ।।
हविष्य भोजनं स्नानं सत्यमाहारलाघवम् ।। ६ ।।
अग्निकार्यो ह्यधःशय्यो नक्तभोजी सदा भवेत् ।।
एवं संवत्सरस्यांते व्रतपूर्णस्य सर्पिषा ।।
पूर्णकुम्भोपरिस्थाप्य पूजयेच्च सुशोभने ।। ७ ।।
कपिलापञ्चगव्येन स्थापयेन्मृन्मयं शिवम् ।।
फलं पुष्पं यवक्षीरं दधि दूर्वांकुरांस्तथा ।।८ ।।
तत्कुम्भानां जलोन्मिश्रमर्घमष्टांगमुच्यते ।।
शिरसा धारयित्वा तु जानू कृत्वा महीतले ।। ९ ।।
महादेवाय दातव्यं गन्धपुष्पं यथाक्रमम् ।।
भक्ष्योदेनैर्बलिं कृत्वा प्रणम्य परमेश्वरीम् ।। 4.96.१० ।।
धेनुं वा दक्षिणां दद्याद्वृषं वापि धुरंधरम् ।।
श्रोत्रियाय दरिद्राय कल्पव्रतविदाय च ।।
यो ददाति शिवे भक्त्या तस्य पुण्यफलं शृणु ।। ११ ।।
विमानमर्कप्रतिमं हंसयुक्तमलंकृतम्।।
आरूढोऽप्सरसां गीतैर्याति रुद्रालये सुखम् ।। १२ ।।
स्थित्वा रुद्रस्य भवने वर्षकोटिशतत्रयम् ।।
इह लोके नृपश्रेष्ठ ग्रामलक्षेश्वरो भवेत् ।। १३ ।।
यश्चाष्टमीषु च शिवासु चतुर्दशीषु नक्तं समाचरति शास्त्रविधान दृष्टम् ।।
स्वर्गांगनाकलरवाकुलितं विमानमारुह्य याति स सुखेन सुरेशलोकम् ।। १४ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे षण्णवतितमोऽध्यायः ।। ९६ ।।