भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९८

फलत्यागचतुर्दशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
तथा सर्वफलत्यागमाहात्म्यं शृणु भारत ।।
यदक्षयं परे लोके सर्वकामफलप्रदम् ।। १ ।।
मार्गशीर्षे शुभे मासि चतुर्दश्यां धृतव्रतः ।।
आरंभे शुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ।। २ ।।
अन्येष्वपि तु मासेषु अष्टम्यां नरसत्तम ।।
सदक्षिणापायसेन शक्तितः पूजयेद्द्विजान्।।३।।
अष्टादशानां धान्यानामन्यत्र फलमूलकम् ।।
वर्जयेदब्दमेकं तु विधिनौषधकारकम् ।। ।। ४ ।।
ततः संवत्सरस्यांते चतुर्दश्यष्टमीषु च ।।
अशक्तश्च व्रतं कर्तुं सहसैव प्रमुच्यते ।।५।।
सौवर्णं कारयेद्रुद्रं धर्मराजं तथैव च ।।
कूष्माण्डं मातुलुंगं च वृंताकं पनसं तथा ।।६।।
आम्राम्रातकपित्थं च कलिंगं सेर्ववारुकम्? ।।
श्रीफलं सवटाश्वत्थं जंबीरं कदलीफलम् ।।७।।
बदरं दाडिमं शक्त्या कार्याण्येतानि षोडश ।।
मूलकामलकं जंबूपुष्करं करमर्दकम् ।। ८ ।।
उदुंबरं नालिकेरं द्राक्षा च बृहतीद्वयम् ।।
कंकाली काकतुंडीरं करीरकुटजं शमी ।। ९ ।।
रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश ।।
ताम्रं तालफलं कुर्यादगस्त्यफलमेव वा ।। 4.98.१० ।।
पिंडीरकं च खर्जूरं तथा सूरण कंदकम् ।।
पनसं लकुचं चैव कर्कटं तिंतिडिं तथा ।। ११ ।।
चित्रावल्लीफलं तद्वत्कूटशाल्मलिकाफलम् ।।
मधूकं कारवेल्लं च वल्लीं गुदपटोल कम् ।।१२।।
कारयेच्छक्तितो धीमान्फलान्येतानि षोडश ।।
उदकुंभद्वयं कुर्यादान्योपरि सवाससम् ।।
पक्षपात्रद्वयोपेतं यमरुद्रसमन्वितम्।।१३।।
धेन्वा सहैव शांताय विप्रायाथ कुटुंबिने ।।
सपत्नीकाय संपूज्य पुण्येहनि निवेदयेत् ।। १४ ।।
यथा फलेषु सर्वेषु वसंत्यमरकोटयः ।।
तथा सर्वफलत्यागाच्छिवे भक्तिः सदास्तु मे ।। १५ ।।
यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ ।।
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ।। १६ ।।
यथा फलानां कामस्य शिवभक्तस्य सर्वदा ।।
यथानंतफलावाप्तिरस्तु जन्मनिजन्मनि ।। १७ ।।
यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजाम् ।।
तथा ममास्तु विश्वात्मा शङ्करः शंकरः सदा ।। १८ ।।
इत्युच्चार्य च तत्सर्वमलंकृत्य विभूषणैः ।।
शक्तश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम् ।।
अशक्तस्तु फलान्येव यथोक्तानि विधानतः ।। १९ ।।
तथोदकुंभसहितौ शिवधर्मौ च कांचनौ ।।
विप्राय दत्त्वा भुञ्जीत तैलक्षारविवर्जितम् ।।
अन्यानपि यथा शक्त्या भोजयेद्द्विजपुङ्गवान् ।। 4.98.२० ।।
न शक्नोति विहातुं चेत्सर्वाण्यपि फलान्युत ।।
एकमेव परित्यज्य तदित्थं प्रतिपादयेत् ।। २१ ।।
एतत्त्यागव्रतानां तु गवे वैष्णवयोगिनाम् ।।
शस्तं सर्वफलत्यागं व्रतं वेदविदो विदुः ।।
नारीभिश्च यथाशक्त्या कर्तव्यं राजसत्तम ।। २२ ।।
नैतस्मादपरं किञ्चिदिह लोके परत्र च ।।
व्रतमस्ति मुनिश्रेष्ठ यदन्नं तत्फलप्रदम् ।।२३।।
सौवर्णरौप्यताम्रेषु यावंतः परमाणवः।।
भवंति चूर्यमाणेषु फलेषु नृपसत्तम ।।
तावद्युगसहस्राणि रुद्रलोके महीयते ।। २४ ।।
एतत्समस्तकलुषापहरं जनानामाजीवनाय मनुजेश्वर सर्वदा स्यात् ।।
जन्मान्तरेष्वपि न पुत्रकलत्रदुःखमाप्नोति धाम स पुरंदरजुष्टमेव ।। २५ ।।
यो वा शृणोति पुरुषोल्पधनो नरो वा यो ब्राह्मणस्तु भवनेषु च धार्मिकाणाम्।।
पापैर्विमुक्तश्च परत्र पुरं मुरारेरानंदकृत्परमुपैति नरेन्द्र सोपि ।।२६।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे फलत्याग चतुर्दशीव्रतवर्णनं नामाष्टनवतितमोऽध्यायः ।। ९८ ।।