भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०४

पूर्णमनोरथव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पञ्चदश्यां शुक्लपक्षे फाल्गुनस्य नरोत्तम ।।
पाखंडान्पतितांश्चैव तथैवान्त्यावसायिनः ।। १ ।।
नास्तिकान्भिन्नवृत्तांश्च पापिनो नैव चालपेत् ।।
नारायणे गतमनाः पुरुषो हि जितेन्द्रियः ।।२ ।।
तिष्ठन्व्रजन्प्रस्खलन्वा भुंजानोपि जनार्दनम् ।।
कीर्तयेच्च क्रियाकाले सप्तकृत्वो महीपते ।। ३ ।।
लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् ।।
संध्याद्युपरमे चन्द्रस्वरूपं हरिमीश्वरम् ।।
रात्रौ च लक्ष्मीं संचिन्त्य सम्यगर्घेण पूजयेत ।। ४ ।।
श्रीनिशाकररूपस्त्वं वासुदेव जगत्पते ।।
मनोभिलषितं देव पूरयस्व नमोनमः ।। ५ ।।
मंत्रेणानेन दत्त्वार्घं देवदेवस्य भक्तितः ।।
नक्तं भुञ्जीत न स्वैरं तैलक्षारविवर्जितम् ।। ६ ।।
तथैव चैत्रे वैशाखे ज्येष्ठे च नृपसत्तम ।।
अर्चयेच्च यथाप्रोक्तं मासिमासि च तद्दिने ।। ७ ।।
निष्पादितं भवेदेकं पारणं पार्थ शक्तितः ।।
द्वितीयं चापि वक्ष्यामि पारणं ते नरोत्तम।। ८ ।।
आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा ।।
तथैवाश्वयुजेभ्यर्च्य श्रीधरं प्रियया सह ।।
अर्घं चन्द्रमसे दत्त्वा भुञ्जाताथ यथाविधि। ।। ९ ।।
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ।।
कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ।।
भूत्या समन्वितं दद्याच्छशांकाय तथा निशि ।।। ।। 4.104.१० ।।
भुञ्जीत च यथाख्यातं तृतीयं पारणं शृणु ।।
प्रतिपूज्य ततो दद्याद्ब्राह्मणेभ्यश्च दक्षिणाम् ।।
प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ।। ।। ११ ।।
चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् ।।
कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ।। १२ ।।
सूर्यांशुतप्तं तद्वच्च जलं कायविशोधनम् ।।
गीतवाद्यादिकं रात्रौ तथा कृष्णकथां शुभाम् ।।
कारयेच्चैव देवस्य पारणेपारणे गते ।। १३ ।।
जनार्दनं सपत्नीकमर्चयेत्प्रथमं ततः ।।
सश्रीकं श्रीधरं तद्वत्तृतीये भूतिकेशवौ ।। १४ ।।
प्रतिमासं तु नामानि कृष्णस्यैतानि भारत ।।
कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम् ।।
उच्चारयन्नरो याति यथालोकं यथासुखम् ।। १५ ।।
ततो विप्राय वै दद्यादुदकुंभं सदक्षिणम् ।।
उपानद्वस्त्रयुग्मं च च्छत्रं कनकमेव च ।। १६ ।।
यद्वै मासगतं नाम प्रीयतामिति कीर्तयेत् ।।
केशवं मार्गशीर्षे तु पौषे नारायणं तथा ।। १७ ।।
माधवं माघमासे तु गोविन्दमपि फाल्गुने ।।
चैत्रमासे तथा विष्णुं वैशाखे मधुसूदनम् ।। १८ ।।
ज्येष्ठे त्रिविक्रमो ज्ञेयस्तथाषाढे च वामनः ।।
श्रीधरः श्रावणे तद्वद्धृषीकेशेति चापरम् ।। १९ ।।
रामो भाद्रपदे मासि गीयते पुण्यकांक्षिभिः ।।
पद्मनाभमाश्वयुजि दामोदरमतः परम् ।। 4.104.२० ।।
कार्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् ।।
एवं संवत्सरस्यांते प्रतिमासे क्रमोदितम्।।
यदि दातुं न शक्नोति दद्याच्चैवैकहेलया ।।२१।।
विशेषश्चात्र कथितश्चन्द्रं कृत्वा हिरण्मयम्।।
पूजयित्वा फलैर्वस्त्रैर्ब्राह्मणाय निवेदयेत्।।२२।।
स्तुवन्नेवं विधानेन पारणेऽभ्यर्चयेत्प्रभुम्।।
तावंति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् ।।२३।।
इहैव स्वस्थतां प्राप्य मरणे स्मरणं ततः।।
स्थानं तु मम संप्राप्य स्वर्गलोके महीयते ।। २४ ।।
ततो मानुष्यमासाद्य निरातंको गतज्वरः ।।
धनधान्यवति स्फीते जन्म साधुकुलेर्हति ।।२५।।
श्रीशर्वरी मधुनि हा भगवाञ्छशांकः संकल्प्य चन्दनतिलाक्षतपुष्पमिश्रम् ।।
यच्छंति येऽर्घमनया नृप पूर्णिमायां नूनं भवंति परिपूर्णमनोरथास्ते ।। २६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पूर्णमनोरथव्रतं नाम चतुरधिकशततमोऽध्यायः ।। १०४ ।। ।।