भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०६

अनन्तव्रतवर्णनम्

।। युधिष्ठिर उवाच । । ।।
सर्वकामानवाप्नोति समाराध्य जनार्दनम् ।।
प्रकारैर्बहुभिः कृष्ण यान्यानिच्छति चेतसा ।। १ ।।
नृणां स्त्रीणां च सर्वेषां नान्यच्छोकस्य कारणम् ।।
अपत्यादधिकं किंचिद्विद्यते ह्यत्र जन्मनि।। ।। २ ।।
अपुत्रता महादुःखमतिदुःखं कुपुत्रता ।।
सुपुत्रः सर्वसौख्यानां हेतुभूतो मतो मम ।। ३ ।।
धन्यास्ते ये सुतं प्राप्ताः सर्वदुःखविवर्जितम् । ।
शक्तं प्रशांतं बलिनं परां निर्वृतिमागतम् ।।४।।
स्वकर्माभिरतं नित्यं देवद्विजपरायणम्।।
शास्त्रज्ञं सर्वधर्मज्ञं दीनानाथानुकंपिनम् ।। ५ ।। ।
विनिर्जितारिसर्वस्वं मनोहृदयनन्दनम् ।।
देवानुकूलतायुक्तं युक्तं सम्यग्गुणेन च ।।६।।
मित्रस्वजनसन्मानलब्धं निर्वाणमुत्तमम् ।।
यः प्राप्नोति सुतं तस्मान्नान्यो धन्यतरो भुवि ।। ७ ।।
सोऽहमेवंविधं श्रोतुं कर्मेच्छामि महामते ।।
येनेदृग्लक्षणः पुत्रः प्राप्यते भुवि मानवैः ।। ८ ।।
।। श्रीकृष्ण उवाच ।। ।।
एवमेतन्महाभाग पुत्रापुत्रसमुद्भवम् ।।
दुःखं प्रयात्युपशमं तनयान्नेह केनचित् ।। ९ ।।
अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने ।।
उत्पत्तौ कार्तवीर्यस्य हैहयस्य महात्मनः ।। 4.106.१० ।।
कृतवीर्यो महीपालो हैहयो नाम वै पुरा ।।
तस्य शीलधना नाम बभूव वरवर्णिनी ।। ११ ।।
पत्नी सहस्रप्रवरा महिषी शीलमण्डना ।।
सा त्वपुत्रा महाभागा मैत्रेयीं पर्यपृच्छत ।। १२ ।।
गुणवत्पुत्रलाभाय कृतासनपरिग्रहम् ।।
तया पृष्टाथ सा सम्यङ्मैत्रेयी ब्रह्मवादिनी ।। १३ ।।
कथयामास परमं नाम्नानन्तव्रतं महत् ।।
सर्वकामफलावाप्तिकारणं पापनाशनम् ।।
तस्याः सुपुत्रलाभाय राजपुत्र्यास्तपस्विनी ।। १४ ।।
।। मैत्रेय्युवाच ।। ।।
यो यमिच्छेन्नरः कामं नारी वा वरवर्णिनी ।। १५ ।।
स तं समाराध्य विभुं समाप्नोति जनार्दनात् ।।
मार्गशीर्षे मृगशिरो भीमो यस्मिन्दिनेऽभवत् ।।१६।।
तस्मिन्संप्राश्य गोमूत्रं स्नातो नियतमानसः ।।
पुष्पैर्धूपैस्तथा गन्धैरुपवासैश्च भक्तितः ।।
वामपादमनंतस्य पूजयेद्वरवर्णिनि ।। १७ ।।
अनंतः सर्वकामानामनंतं भगवान्फलम् ।।
ददात्वनन्तं च पुनस्तदेवान्यत्र जन्मनि ।। १८ ।।
अनंतपुण्योपचयमनन्तं तु महाव्रतम् ।।
यथाभिलषितावाप्तिं कुरु मे पुरुषोत्तम ।। १९ ।।
 इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः ।।
समाहितमना भूत्वा प्रणिपातपुरस्सरम्।। 4.106.२० ।।
विप्राय दक्षिणां दद्यादनंतः प्रीयतामिति ।।
समुच्चार्य ततो नक्तं भुञ्जीततैलवर्जितम् ।। २१ ।।
ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम् ।।
वामामभ्यर्च्चयेद्भक्त्या गोमूत्रप्राशनं ततः ।।२२।।
अनंतः सर्वकामाना मिति चोच्चारयेत्पुनः।।
भोजयेत तथा विप्रान्वाचयित्वा यथाविधि ।।२३।।
माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत् ।।
स्कन्धौ च मम फाल्गुन्योः फाल्गुने मासि भामिनि ।। २४ ।।
चतुर्ष्वेतेषु गोमूत्रं प्राशयेन्नृपनंदिनि ।।
ब्राह्मणाय तथा दद्यात्तिलान्कनकमेव च ।। २५ ।।
देवस्य दक्षिणं स्कन्धं चैत्रे चित्रासु पूजयेत् ।।
तथैव प्राशनं चात्र पञ्चगव्यमुदाहृतम् ।।
विप्रे प्रवाचके दद्याद्यवान्मासचतुष्टयम् ।। २६ ।।
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम्।।
तथैवोक्तान्यवान्दद्यान्नक्तं कुर्याद्भुजिक्रियाम् ।। २७ ।।
ज्येष्ठासु कटिपूजां च ज्येष्ठमासि शुभव्रते ।।
आषाढासु तथाषाढे कुर्यात्पादार्चनं शुभे ।। २८ ।।
पादद्वयं तु श्रवणे श्रावणे मासि पूजयेत् ।।
घृतं विप्राय दातव्यं प्राशनीयं यथाविधि ।। २९ ।।
श्रावणादिषु मासेषु प्राशनं दानमेव च ।।
एतदेवं समाख्यातं देवांस्तद्वच्च पूजयेत् ।। 4.106.३० ।।
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत् ।।
तद्वदाश्वयुजे पूज्यं हृदयं चाश्विनीषु च ।। ३१ ।।
कुर्यात्समाहितमनाः स्नानं प्राशनमर्चनम् ।।
अनन्तशिरसः पूजां कार्त्तिके कृत्तिकासु च ।। ३२ ।।
यस्मिन्यस्मिन्दिने पूजा तत्रतत्र तदा दिने ।।
नामानंतस्य जप्तव्यं क्षुतप्रस्खलितादिषु ।।३३।।
घृतेनानंतमुद्दिश्य पूर्वं मासचतुष्टयम् ।।
कुर्वीत होमं चैत्रादौ शालिना कुलनंदिनि ।। ३४ ।।
क्षीरेण श्रावणादौ च होमो मासचतुष्टयम् ।।
प्रशस्तं सर्वमासेषु हविष्यान्नेन भोजनम् ।। ३५ ।।
एवं द्वादशभिर्मासैः पारणात्रितयं शुभे ।।
व्रतावसाने चानन्तं सौवर्णं कारयेच्छुभम् ।। ३६ ।।
राजतं मुसलं चैव हलं पार्श्वेषु विन्यसेत् ।।
पुष्पधूपादिनैवेद्यैः पूजा कार्या यथाविधि ।। ३७ ।।
ताम्रपीठोपरि हरेर्मन्त्रैरेभिर्यथाक्रमम् ।।
नमोऽस्त्वनंताय शिरः पादौ सर्वात्मने नमः ।। ३८ ।।
शेषाय जानुयुगलं कामायेति कटिं नमः ।।
नमोस्तु वासुदेवाय पार्श्वं संपूजयेद्धरेः ।। ३९ ।।
संकर्षणायेत्युदरं भुजं सर्वासुधारिणे ।।
कण्ठं श्रीकण्ठनाथाय मुखमिंदुमुखाय च ।। 4.106.४० ।।
हलं च मुसलं चैव स्वनाम्ना पूजयेद्बुधः ।।
एवं सम्पूज्य गोविन्दं सितवस्त्रविभूषितम् ।। ४१ ।।
छत्रोपानत्सुसंयुक्तं स्रग्दामालंकृतं तथा ।।
नक्षत्रदेवताः पूज्या नक्षत्राणि च सर्वशः ।। ४२ ।।
सोमो नक्षत्रराजश्च मासः संवत्सरं तथा ।।
द्वादशात्र घटान्कुर्यात्स तोयांश्चान्नसंयुतान् ।। ४३ ।।
एवं संपूज्य विधिवद्देवदेवं जनार्दनम् ।।
ब्राह्मणं पूजयित्वा च वस्त्रैराभरणैस्तथा ।। ४४ ।।
कर्णांगुलैः पवित्रैश्च शांतं दांतं जितेन्द्रियम् ।।
पुराणज्ञं धर्मनित्यमव्यंगं सुप्रियंवदम् ।। ४५ ।।
तस्मै देयं समस्तं तदनन्तः प्रीयतामिति ।।
अन्येषां ब्राह्मणानां च देयं शक्त्या यथेप्सितम् ।। ४६ ।।
अनेन विधिना पार्थ व्रतं चैतत्समाप्यते ।।
पारिते च समाप्नोति सर्वानेव मनोरथान् ।। ४७ ।।
पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः ।।
प्रार्थयद्भिश्च मर्त्येऽस्मिन्नारोग्यफलसम्पदः ।। ४८ ।।
एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम् ।।
अनंतव्रतसंज्ञं वै सर्व पापप्रणाशनम् ।। ४९ ।।
तत्कुरुष्वैव देवि त्वं व्रतं शीलधने परम् ।।
वरिष्ठं सर्वलोकस्य यदि पुत्रमभीप्ससि ।। 4.106.५० ।।
।। श्रीकृष्ण उवाच ।। ।।
इति शीलधना श्रुत्वा मैत्रेयीवचनं शुभम् ।।
चकारैतद्व्रतवरं सा विष्ण्वाहितमानसा ।। ५१ ।।
पुत्रार्थिन्यास्ततस्तस्माद्व्रतेनानेन सुव्रत ।।
विष्णुस्तुतोष तुष्टे च विष्णौ सा सुषुवे सुतम् ।। ५२ ।।
तस्य वै जातमात्रस्य प्रववौ चानिलः शुभम् ।।
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत्।।५३।।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।।
प्रजगुर्देवगंधर्वा ननृतुश्चाप्सरोगणाः ।।५४।।
धर्मे मनः समस्तस्य पार्थ लोकस्य चाभवत् ।।
तस्य नाम पिता चक्रे तनयस्यार्जुनेति वै ।।५५ ।।
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः ।।
तेनापि भगवान्विष्णुर्दत्तात्रेयस्वरूपवान् ।।
आराधितोऽतिमहता तपसा पार्थ भूभृता ।।५६।।
तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम् ।।
ददौ शौर्यधने चापि सकलान्यायुधानि च ।।
स वव्रे च वधो देव मम त्वत्तो भवेदिति ।।५७।।
परं तु स्मरणं ज्ञानं भीतानामार्तिनाशनम् ।।
स्मरणादुपकारित्त्वं जगतोऽस्य जगत्पते ।।५८।।
तमाह देवदेवेशः पुण्डरीकनिभेक्षणः ।।
सर्वमेतन्महाभाग तव भूयो भविष्यति ।। ५९ ।।
यश्च प्रभाते रात्रौ च त्वां नरः कीर्तयिष्यति ।।
नमोऽस्तु कार्तवीर्यायेत्यभिधास्यति चैव यः ।।
तिलप्रस्थप्रदानस्य नरः पुण्यमवाप्स्यति ।। 4.106.६० ।।
अनष्टद्रव्यता चैव तव नामानुकीर्तने।।
भविष्यति महीपालेत्युक्त्वा तं प्रययौ हरिः।।६१।।
स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात् ।।
पालयामास भूपालः सप्तद्वीपां वसुंधराम् ।। ६२ ।।
तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।।
जित्वारिवर्गमखिलं धर्मतः पालिताः प्रजाः ।। ६३ ।।
अनंतव्रतमाहात्म्यादासाद्य तनयं च तम् ।।
पितुः पुत्रोद्भवं दुःखं नासीत्स्वल्पमपि प्रभो ।। ।। ६४ ।।
एवमेतत्समाख्यातमनंताख्यं व्रतं तव ।।
यत्कृत्वा राजपत्नी सा कार्तवीर्यमसूयत ।। ६५ ।।
यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः ।।
स्त्री वा दुःखमपत्योत्थं सप्तजन्मसु नाश्नुते ।। ६६ ।।
ऐश्वर्यमप्रतिहतं परमं विवेकं पुत्रानमित्रहृदयार्तिकरान्बहूंश्च ।।
कृत्वा त्वनंत इति यद्व्रत नामधेयं प्राप्नोत्यनंतविभवस्य विभोः प्रसादात् ।। ६७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद अनंतव्रतवर्णनं नाम षडधिकशततमोऽध्यायः ।। १०६ ।।