भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १११

कामदानवेश्याव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः ।।
पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्त्वतः ।। १ ।।
का ह्यासां देवता कृष्ण किं व्रतं किमुपोषितम् ।।
केन धर्मेण चैवेताः स्वर्गमाप्स्यंत्यनुत्तमम् ।। २ ।।
।। श्रीकृष्ण उवाच ।।
मम पत्नीसहस्राणि संति पांडव षोडश ।।
रूपौदार्यगुणोपेता मन्मथायतनाः शुभाः ।। ३ ।।
ताभिर्वसंतसमये कोकिलालिकुलाकुले ।।
पुष्पितोपवनोत्फुल्लकह्लारसरसस्तटे ।।
निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृते ।। ४ ।।
कुरंगनयनः श्रीमान्मालतीकृतशेखरः ।।
गच्छन्समीपे मार्गेण सांबः परपुरंजयः ।। ५ ।।
साक्षात्कंदर्परूपेण सर्वाभरणभूषितः ।।
अनंगशरतप्ताभिः साभिलाषमवेक्षितः ।। ६ ।।
प्रवृद्धो मन्मथस्तासां सर्वाङ्गक्षोभदायकः ।।
निरीक्ष्य तमहं सर्वं विकारं ज्ञानचक्षुषा ।। ७ ।।
अशेषे रुषितः सर्वा हरिष्यंतीह दस्यवः ।।
मयि स्वर्गमनुप्राप्ते भवतीः काममोहिताः ।। ८ ।।
एतद्वाक्यमुपश्रुत्य बाष्पर्याकुलेक्षणाः ।।
मामूचुर्वद गोविन्द कथमेतद्भविष्यति ।। ९ ।।
भर्तारं जगतामीशं भवंतमपरा जितम्।।
दिव्यानुभावां च पुरीं रत्नवंति गृहाणि च ।। 4.111.१० ।।
द्वारिकावासिनः सर्वान्देवरूपान्कुमारकान् ।।
भगवन्सर्वलोकस्य कथं भोग्या भवामहे ।। ११ ।।
दासभावमनुप्राप्य भविष्यामः कथं पुनः ।।
को धर्मः कः समाचारः कथं वृत्तिर्भविष्यति ।। १२ ।।
तथा लालप्यमानास्ता वाष्पपर्याकुलेक्षणाः ।।
मया प्रोक्ता युवत्यस्ताः संतापस्त्यज्यतामयम् ।। १३ ।।
जलक्रीडाविहारेषु पुरा सरसि मानसे ।।
भवतीनां सगर्वाणां नारदोऽभ्याशमागतः ।। १४ ।।
हुताशनसुताः सर्वा भवत्योऽप्सरसः पुरा ।।
अप्रणम्यावलेपेन परिपृष्टः स योगवित् ।। १५ ।।
कथं नारा यणोऽस्माकं भर्ता स्यादित्युपादिश ।।
तस्माद्व्रतप्रदानं च शापदानमभूत्पुरा ।। १६ ।।
शय्याद्वयप्रदानेन मधुमाधवमासयोः ।।
सुवर्णोपस्करोत्सर्गाद्द्वादश्यां शुक्लपक्षतः ।।
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि।। १७ ।।
न कृतो यत्प्रणामो मे रूपसौभाग्यमत्सरात् ।।
परं पृष्टोऽस्मि तेनाशु वियोगो वो भविष्यति ।।
चौरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ ।। १८ ।।
एवं नारदशापेन मच्छापेन च सांप्रतम्।।
न कार्यः संभ्रमः कश्चिद्दासीत्वं वो भविष्यति ।। १९ ।।
इदानीमपि यद्वक्ष्ये तच्छ्रणुध्वं वराननाः ।।
पुरा देवासुरे युद्धे हतेषु शतशः पुनः ।।
दानवासुरसैन्येषु राक्षसेषु ततस्ततः ।। 4.111.२० ।।
तेषां नारीसहस्राणि शतशोऽथ सहस्रशः ।।
परिणीतानि यानि स्युर्बलाद्भुक्तानि यानि वै ।। २१ ।।
तानि सर्वाणि देवेशः प्रोवाच वदतां वरः ।।
वेश्याधर्मेण वर्तध्वमधुना नृपमंदिरे ।। .२२ ।।
भक्तिमत्यो वरारोहास्तदा देवकुलेषु च ।।
राजानः स्वामिनः स्तुत्या ब्राह्मणाश्च बहुश्रुताः ।। २३ ।।
तेषां गृहेषु तिष्ठध्वं सूतकं चापि तत्समम् ।।
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः ।।२४।।।
न चैकस्मिन्रतिः कार्या पुरुषे धनवर्जिते ।।
अनुमान्यः प्रसाद्यश्च शुल्कदो देववत्सदा ।। २५ ।।
सुरूपो वा विरूपो वा द्रव्यं तत्र प्रयोजनम् ।।
न तद्व्यतिक्रमः कार्यो ब्रह्महत्यामवाप्नुयात् ।।
न चापि मद्यपाभिश्च भाव्यं कौटिल्यबुद्धिभिः ।।२६।।
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा ।।
निश्छद्मनैवापहार्यं तत्सर्वं दंभवर्जितम् ।। २७ ।।
व्यभिचारो न कर्तव्यः स्वामिना सह कर्हिचित्।।
रूपयौवनदर्पेण धनलोभेन वा पुनः ।२८।।
दासी भूत्वा च या काचिद्व्यभिचारं करोति च ।।
पतिना सह पापिष्ठा पापिष्ठां यात्यधोगतिम्।।२९।।
देवतानां पितॄणां च पुण्येऽह्नि समुपस्थिते ।।
गोभूहिरण्यधान्यानि प्रदेयानि च शक्तितः।।4.111.३०।।
ब्राह्मणेभ्यो वरारोहाः कार्याणि वचनानि च ।।
यच्चाप्यन्यद्व्रतं सम्यगुपदेक्ष्यामि तत्त्वतः. ३१ ।।
अविचारेण सर्वाभिरनुष्ठेयं च तत्पुनः ।।
संसारोत्तारणायालमेतद्वेदविदो विदुः ।। ३२ ।।
यदा सूर्यदिने प्राप्ते पुष्यो वा स पुनर्वसुः ।।३१।।
भवेत्सर्वौषधिस्नानं सम्यङ्नारी समाचरेत् ।। ३३ ।।
तदा पञ्चशरस्यापि संनिधातृत्वमेष्यति ।।
अर्चयेत्पुण्डरीकाक्षमनङ्गस्यापि कीर्तनम्।।३४।।।
कामाय पादौ संपूज्य जंघे वै मोहकारिणे।।
मेढ्रं कदर्पनिधये कटिं प्रीतियुजे नमः ।। ३५ ।।
नाभिं सौख्यसमुद्राय वामनाय तथोदरम्।।
हृदयं हृदयेशाय स्तनावाह्लादकारिणे ।। ३६ ।।
उत्कंठायेति वै कंठमास्यमानन्दजाय च।।
वामांसं पुष्पचापाय पुष्पबाणाय दक्षिणम् ।। ३७ ।।
नमोऽनन्ताय वै मौलिं विलोलायेति च ध्वजम्।।
सर्वात्मने शिरस्तद्वद्देवस्य पूजयेत्।।३८।।
नमः श्रीपतये तार्क्ष्यध्वजांकुशधराय च।।
गदिने पीतवस्त्राय शंखिने चक्रिणे नमः।।
नमो नारायणायेति कामदेवात्मने नमः ।।३९।।
नमः शांत्यै नमः प्रीत्यै नमो रत्यै नमः श्रिये ।।
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थदाय च ।। 4.111.४० ।।
एवं संपूज्य गोविन्दमनंगात्मकमीश्वरम् ।।
गंधैर्माल्यैस्तथा धूपैर्नैवेद्यैश्चैव भामिनी ।। ४१ ।।
अत्र चाहूय धर्मज्ञं ब्राह्मणं वेदपारगम् ।।
अव्यंगावयवं पूज्य गंधपुष्पादिभिस्तथा ।। ४२ ।।
शालेयतंडुलप्रस्थं घृतपात्रेण संयुतम् ।।
तस्मै विप्राय सा दद्यान् माधवः प्रीयतामिति ।। ४३ ।।
यथेष्टाहारभुक्तं च तमेव द्विजसत्तमम् ।।
रत्यर्थं कामदेवोऽयमिति चित्तेऽवधार्य च ।। ४४ ।।
यद्यदिच्छति विप्रेन्द्रस्तत्तत्कुर्याद्विलासिनी ।।
सर्वभावेन चात्मानमर्पयेत्स्मितभाषिणी ।। ४५ ।।
एवमादित्यवारेण सदा तद्व्रतमाचरेत् ।।
तंडुलप्रस्थदानं च यावन्मासांस्तु द्वादश ।। ४६ ।।
ततस्त्रयोदशे मासि संप्राप्ते तस्य भामिनी ।।
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम् ।। ४७ ।।
सोपधानकविश्रामां स्वास्तरावरणां शुभाम् ।।
दीपिकोपानहच्छत्रपादुकासनसंयुताम् ।। ४८ ।।
सपत्नीकमलंकृत्य हेमसूत्राङ्गुलीयकैः ।।
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः ।। ४९ ।।
कामदेवं सपत्नीकं गुडकुंभोपरि स्थितम् ।।
ताम्रपात्रासनगतं हैमनेत्रपटावृतम् ।। 4.111.५० ।।
सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् ।।
दद्यादेतेन मंत्रेण तथैकां गां पयस्विनीम् ।। ५१ ।।
यथांतरं न पश्यामि कामकेशवयोः सदा ।।
तथैव सर्वकामाप्तिरस्तु विष्णो सदा मम ।। ५२ ।।
यथा न कामिनीदेहात्प्रयाति तव केशव ।।
तथापि मम देवेश शरीरस्थं पतिं कुरु ।।
तथैव काञ्चनं देवं प्रति गृह्णन्द्विजोत्तमः ।। ५३ ।।
क इदं कोऽदात्कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामँ समुद्रमाविशमैतत्त-इति वैदिकमन्त्रमीरयेत्' ।।
कोऽदादिति पठेन्मन्त्रं ध्यायंश्चेतसि माधवम् ।।
ततः प्रदक्षिणीकृत्य विसृजेद्द्विजपुङ्गवम् ।।
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत् ।। ५४ ।।
ततःप्रभृति योऽन्योपि रत्यर्थं गृहमागतः ।।
स सम्यक्सूर्यवारेण समं पूज्यो यथेच्छया ।। ५५ ।।
एवमेकं द्विजं शांतं पुराणज्ञं विचक्षणम् ।।
तमर्चयेत च सदा अपरं वा तदाज्ञया ।। ५६ ।।
न प्राप्नोति तदा विघ्नं गर्भसूतकजं क्वचित् ।।
दैवं वा मानुषं वा स्यादुपरागेण वा ततः ।। ५७ ।।
साधारनष्टपशुवद्यथाशक्त्या समापयेत् ।।
एतद्वः कथितं सर्वं वेश्याधर्ममशेषतः ।। ५८ ।।
पुरुहूतेन यत्प्रोक्तं दानुवीषु ततो मया ।।
तदिदं च व्रतं सर्वं भवतीषु प्रकाशितम् ।। ५९ ।।
सर्वपापप्रशमनमनंतफलदायकम् ।।
कल्याणिनीनां कथितं कुरुध्वं तद्वराननाः ।। 4.111.६० ।।
एतत्पार्थ मया पूर्वं गोपीनां तु प्रकाशितम् ।।
पुराणं धर्मसर्वस्वं वेश्याजनसुखप्रदम् ।। ६१ ।।
करोति याऽशेषमखण्डमेतत्कल्याणिनी माधवलोकसंस्था ।।
सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः ।। ६२ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कामदानवेश्याव्रतवर्णनं नामैकादशोत्तरशततमोऽध्यायः ।। १११ ।।