भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ११६

संक्रान्त्युद्यापनवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अथान्यदपि ते वच्मि संक्रांत्युद्यापने फलम् ।।
यदक्षयं परं लोके पुराणकवयो विदुः ।। १ ।
विषुवे अयने वापि संक्रातिव्रतमारभेत् ।।
पूर्वेद्युरेकभक्तेन दंतधावनपूर्वकम् ।। २ ।।
संक्रांतिवासरे प्राप्ते तिलैः स्नानं विधीयते ।।
अभिसंक्रमणं भूमौ चन्दनेनाष्टपत्रकम् ।। ३ ।।
पद्मं सकर्णिकं कुर्यात्तस्मिन्नावाहयेद्रविम् ।।
कर्णिकायां न्यसेत्सूर्यमादित्यं पूर्वतस्ततः ।। ४ ।।
नमः सप्तार्चिषेऽग्नेये याम्ये रुङ्मण्डलाय च ।।
नमः सवित्रे नैर्ऋत्ये वरुणं वारुणे यजेत् ।। ५ ।।
सप्तसप्तिं च वायव्ये पूजयेद्भास्वतां पतिम् ।।
मार्तंडमुत्तरे विष्णुमीशाने विन्यसेद्दले ।। ६ ।।
गन्धमाल्यफलैर्भक्ष्यैः स्थंडिले पूजयेत्ततः ।।
चन्दनोदकपुष्पैस्तु दत्त्वार्घं विन्यसेद्भुवि ।। ७ ।।
नमस्ते विश्वरूपाय विश्वधात्रे स्वयंभुवे ।।
नमोनमस्ते वरद ऋक्सामयजुषां पते ।। ८ ।।
अनेन विधिना दत्त्वा भानवेऽर्घ्यं नरोत्तम ।।
द्विजाय सोदकं कुम्भं घृतपात्रं हिरण्मयम् ।। ९ ।।
कमलं च यथाशक्त्या कारयित्वा निवेदयेत।।
विधिनानेन कर्तव्यं मासि मासि नरोत्तम ।। 4.116.१० ।।
एकभुक्ताशनैः पुंभिः सर्वमेतद्यथाविधि ।।
एकस्मिन्नह्नि कर्तव्यं वत्सरांतेथ वा पुनः ।। ११ ।।
कौंतेय तस्मिन्घृतपायसेन संपूज्य वह्निं द्विजपुंगवाय ।।
कुम्भान्पुनर्द्वादशधेनुयुक्तान्दौर्गत्ययुक्तः कुशलामथैकाम् ।। १२ ।।
निवेदयेद्ब्राह्मणपुङ्गवाय हैमीं च दद्यात्पृथिवीं ससस्याम् ।।
शक्त्याथ रौप्यामथ वापि ताम्रीं पैष्टीमशक्तो वसुधां विधाय ।। १३ ।।
सौवर्णसूर्येण समं प्रदद्यान्न वित्तशाठ्यं पुरुपोऽत्र कुर्यात् ।।
कुर्वन्नधो याति नरेन्द्रचन्द्रयावन्महेन्द्र प्रमुखाः सुरेशाः ।। १४ ।।
पृथ्वी च यावत्सकुलाचला च यावच्च सूर्यानिलवह्निचन्द्राः ।।
तावत्स गन्धर्वकुलैरशेषैः संपूज्यते भारत नाकपृष्ठे ।। ।। १५ ।।
ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात्सुकुलप्रसूतः ।।
दिव्यैः मुखैर्युक्तवपुः सभार्यः प्रसूतपुत्रान्वयबन्धुवर्गः ।। १६।।
इति पठति शृणोति योऽतिभक्त्या विधिमखिलं रविसंक्रमेषु पुण्यम् ।।
मतिमपि च ददाति सोऽपि देवैरमरपतिप्रमुखैर्मृतस्तु पूज्यः ।। १७ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संक्रांत्युद्यापनवर्णनं नाम षोडशोत्तरशततमोऽध्यायः ।। ११६ ।।