भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२३

नित्यस्नानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
नैर्मल्यं भावशुद्धिश्च विना स्नानं न युज्यते ।।
तस्मात्कायविशुद्ध्यर्थं स्नानमादौ विधीयते ।। १ ।।
अनुद्धतैरुद्धतैर्वा जलैः स्नानं समाचरेत् ।।
तीर्थं प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित् ।। २ ।।
नमो नारायणायेति मूलमन्त्र उदाहृतः ।।
दर्भपाणिस्तु विधिना स्वाचान्तः प्रयतः सुधीः ।। ३ ।।
चतुर्हस्तसमायुक्तं चतुरस्रं समंततः ।।
प्रकल्प्यावाहयेद्गङ्गामेभिर्मंत्रैर्विचक्षणः ।। ४ ।।
ॐ विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता।।
पाहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् ।। ५ ।।
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत् ।।
दिवि भुव्यंतरिक्षे च तानि ते सन्ति जाह्नवि ।। ६ ।।
नंदिनीत्येव ते नाम देवेषु नलिनीति च ।।
क्षमा पृथ्वी च विहगा विश्वकाया शिवा स्मृता ।। ७ ।।
विद्याधरा सुप्रसन्ना तथा लोक प्रसादिनी ।।
क्षेम्या तथा जाह्नवी च शांता शांतिप्रदायिनी ।। ८ ।।
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ।।
भवेत्संनिहिता तत्र गङ्गा त्रिपथगामिनी ।। ९ ।।
सप्तवाराभिजप्तेन करसंपुटयोजितम् ।।
( ३) मूार्ध्नि कुर्याज्जलं भूप त्रिचतुःपञ्चसप्तधा ।। 4.123.१० ।।
स्नानं कुर्यान्मृदा तद्वदा मंत्र्य च विधानतः ।। ११ ।।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ।।
मृत्तिके हर मे सर्वं यन्मया दुष्कृतं कृतम् ।। १२ ।।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।।
नमस्ते सर्वलोकानामसुधारिणि सुव्रते ।। १३ ।।
एवं स्नात्वा ततः पश्चादाचम्य च विधानतः ।।
उत्थाय वाससी शुक्ले सूक्ष्मे तु परिधाय वै ।। १४ ।।
ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय तु ।।
देवा यक्षास्तथा नागा गन्धर्वाप्सरसां गणाः ।।
क्रूराः सर्वाः सुपर्णाश्च तरक्षा विहगाः खगाः ।। १५ ।। ।।
विद्याधरा जलधरास्तथैवाकाशगामिनः ।।
निराधाराश्च ये जीवाः पापकर्मरताश्च ये ।। १६ ।।
तेषामाप्यायनायैतद्दीयते सलिलं मया ।।
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः ।। १७ ।।
मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा ।।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।। ।।। १८ ।।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।।
सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा ।। १९ ।।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।।
प्रचेतसं वशिष्ठं च भृगुं नारदमेव च ।। 4.123.२० ।।
देवब्रह्मऋषीन्सर्वांस्तर्पयेताक्षतोदकैः ।।
अपसव्यं ततः कृत्वा सव्यं जानु च भूतले ।। २१ ।।
अग्निष्वात्ता बर्हिषदो हविष्मंतस्तथोष्मपाः ।।
सुकलितास्तथा भौमा आज्यपाः सोमपास्तथा ।। २२ ।।
तर्पयेच्च पितॄन्भक्त्या सतिलोदकचन्दनैः ।।
दर्भपाणिस्तु विधिवत्तर्पयेन्नामगोत्रतः ।। २३ ।।
पित्रादीन्नामगोत्रेण तथा मातामहानपि ।।
संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत् ।। २४ ।।।
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।।
ते तृप्तिमखिला यांतु यश्चास्मत्तोऽभिवाञ्छति ।।२५।।
ततश्चाचम्य विधिवदालिखेत्पद्ममग्रतः।।
अक्षतैः सह पुष्पञ्च सतिलारुणचन्दनैः ।। २६ ।।
अर्घं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः ।।
नमस्ते विश्वरूपाय नमो विष्णुसखाय वै ।।।२७ ।। ।
सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे ।।
नमस्ते सर्ववपुषे नमस्ते सर्वशक्तये ।। २८ ।।
जगत्स्वामिन्नमस्तेऽस्तु दिव्यचंदनभूषित ।।
पद्मनाभ नमस्तेऽस्तु कुण्डलांगदधारिणे ।। २९ ।।
नमस्ते सर्वलोकेश सर्वासुरनमस्कृत ।।
सुकृतं दुष्कृतं चैव सम्यग्जानासि सर्वदा ।। 4.123.३० ।।
सत्यदेव नमस्तेस्तु सर्वदेव नमोऽस्तु ते ।।
दिवाकर नमस्तेऽस्तु त्रयीमय नमोऽस्तु ते ।। ३१ ।।
एवं सूर्यं नमस्कृत्य त्रिःकृत्वा च प्रदक्षिणाम् ।।
द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत् ।। ३२ ।।
स्नानं खलु प्रतिदिनं कथितं मुनीन्द्रैः पापापहं मलहरं सुखदं सदैव ।।
तस्मान्नदीष्वथ गृहेष्वथ वा तडागे कर्तव्यमेतदिह धर्मधिया नरेण ।। ३३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नित्यस्नानविधिवर्णनं नाम त्रयोर्विशत्युत्तरशततमोऽध्यायः ।। १२३ ।।