भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२५

चन्द्रादित्यग्रहणस्नानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
चन्द्रादित्योपरागेषु यत्स्नानमभिधीयते ।।
तदहं श्रोतुमिच्छामि द्रव्यमन्नं प्रधानतः ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
यस्य राशिं समासाद्य भवेद्ग्रहणसंप्लवः ।।
तस्य स्नानं प्रवक्ष्यामि मंत्रौषधिसमन्वितम् ।। २ ।।
चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणवाचनम्।।
संपूज्य चतुरो विप्रान्गन्धमाल्यानुलेपनैः ।। ३ ।।
पूर्वमेवोपरागस्य समानीयौषधादिकम् ।।
स्थापयेच्चतुरः कुम्भानग्रतः सागरानिति ।। ४ ।।
गजाश्वरथ्यावल्मीकसङ्गमाद्ध्रदगोकुलात् ।।
राजद्वारप्रदेशात्तु मृदमानीय प्रक्षिपेत् ।। ५ ।।
पंचगव्यं च कुंभेषु पंचरत्नानि चैव हि ।।
रोचना पद्मशंखौ च पञ्चभङ्गसमन्वितौ ।। ६ ।।
स्फटिकं चन्दनं श्वेतं तीर्थवारिससर्षपम् ।।
गजदंतं कुंकुमं च तथैवोशीरगुग्गुलम् ।।
एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान् ।। ७ ।।
सर्वे समुद्राः सरितस्तीर्थानि जलदा ह्रदाः ।।
आयांतु यजमानस्य दुरितक्षयकारकाः ।। ८ ।।
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ।।
सहस्रनयनश्चेन्द्रः पीडां मेऽत्र व्यपोहतु ।। ९ ।।
रक्षोगणाधिपः साक्षात्प्रलयानिलसप्रभः ।।
खड्गव्यग्रोऽति भीमश्च रक्षःपीडां व्यपोहतु ।। 4.125.१० ।।
योऽसौ बिन्दुकरो बिन्दुः पिनाकी वृषवाहनः ।।
चन्द्रोपरागपापानि स नाशयतु शङ्करः ।। ११ ।।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।।
ब्रह्मार्कविष्णुयुक्तानि तानि पापं दहंतु वै ।। १२ ।।
एवमामंत्रितैः कुम्भैरंभोयुक्तैर्युगान्वितैः ।।
ऋग्यजुः साममंत्रैश्च शुक्लमाल्यानुलेपनैः ।।
पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ।। १३ ।।
एतानेव ततो मंत्रान्संलिख्य कनकान्वितान् ।
यजमानस्य शिरसि उद्धार्यास्ते नरोत्तम ।। १४ ।।
कलशान्द्रव्यसंयुक्तान्प्राप्ते ग्रहणपर्वणि ।।
चन्द्रग्रहे निवृत्ते तु कृतगोदानमङ्गलः । ।। १५ ।।
कृतस्नानः श्वेतपट्टं ब्राह्मणाय निवेदयेत् ।।
अनेन विधिना यस्तु सग्रहं स्नानमाचरेत् ।। १६ ।।
न तस्य ग्रहपीडा स्यान्न च बंधुजनक्षयः ।।
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ।। १७ ।।
सूर्यग्रहे सूर्यनाम सदा मंत्रेषु कीर्तयेत् ।।
द्रव्यैस्तैरेव कथितं स्नानं कुरुकुलोद्वह ।। १८
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः ।।
सर्वपापविनिर्मुक्तः शक्रलोके महीयते ।। १९ ।।
चन्द्रग्रहे नृप रविग्रहणे जपन्मां मंत्रैरिमैः समभिमंत्र्य शुभोदकुंभात् ।।
स्नानं करोति नियमेन नरश्च यश्च पीडा न तं ग्रहकृता च पुनर्दुनोति ।। 4.125.२० ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चन्द्रादित्यग्रहणस्नान विधिवर्णनं नाम पंचविंशत्युत्तरशततमोऽध्यायः ।। १२५ ।। ।।