भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १२९

देवपूजाविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
ये मानवास्त्रिदशमूर्तिनिकेतनानि कुर्वंति साधुजनदृष्टिमनोहराणि ।।
तेषां मृतेऽथ परमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम् ।। १ ।।
यः कारयेद्द्वारसिताभ्रगौरमुत्तुंगसौधधवलायतनं सुराणाम् ।।
चंद्रावदातभवने दिवि लब्धसौख्यो राज्यश्रियं स भुवि बोधयुतामुपैति ।। २ ।।
ये कारयंति सुरसद्मसु देवतानामर्चाः सुवर्णरजतायसशैलताम्राः ।।
सामंतमौलिमणिरश्मिसममर्चितास्ते सिंहासनेऽङ्गदकिरीटभृतोऽवभांति ।। ३ ।।
ये मेरुमौलिसुरसंघकृताभिषेकाः पञ्चामृतैः सुरवरानभिषेचयंति ।।
ते दिव्यकल्पमभिधार्य सुरेश्वरत्वं राज्याभिषेकमतुलं पुनराप्नुवंति ।। ४ ।।
ये शैलराजमलयोद्भवचंदनेन सत्कुंकुमेन च सुराननुलेपयंति ।।
ते दिव्यगन्धपटवाससुगंधिदेहा नंदंति नंदनवनेषु सहाप्सरोभिः ।। ५ ।।
गंधाढ्यजातिकमलोत्पलदिव्यपुष्पैर्देवान्नवैरनुदिनं ननु येऽर्चयंति ।।
पुष्पोत्तमैर्नरपतित्वमवाप्य तेऽपि यास्यंति कुंदधवलामचिरेण सिद्धिम् ।। ६ ।।
आमोदिभिर्हिमतुरुष्कसुगन्धधूपैर्ये मानवाः सुरवरानपि धूपयंति ।।
कर्पूरधारनिभगन्धवरा भिरामे स्वर्गे विमानवति ते भवने रमंते ।। ७ ।।
दोधूयते कनकदंडविराजितैश्च सच्चामरैर्धवलकुण्डलसुन्दरीभिः ।।
दिव्यांबरस्रगनुलेपनभूषि ताङ्गां कृत्वा सुरेशभवनांबरवस्त्रपूजाम् ।।८।।
देदीप्यते दिनकरोज्ज्वलपद्मरागरत्नप्रभाच्छुरितहेममये विमाने ।।
दिव्यांगनापरिवृतो नयनाभिरामः प्रज्वाल्य दीपममलं भवने सुराणाम् ।। ९ ।।
यो जागरं सुरवराभिमतो ददाति चैत्रोत्सवादिदिवसेष्वपि तूर्यनादैः ।।
वीणासुवेणुमधुरस्वरभाषि णीभिः संगीयते च स कृशोदरकिन्नरीभिः ।। 4.129.१० ।।
कुर्वति ये सदुपलेनधातुरागसंमार्जनं सुरवरायतनेऽनुरक्ताः ।।
मुक्ताकलापमपि कांचनभक्ति चित्रैर्वैडूर्यकृट्टिमतले दिवि ते वसंति ।। ११ ।।
दद्याच्च यः परमभक्तियुतः सुराणां घण्टावितानवरचामरमातपत्रम् ।।
केयूरहारमणिकुण्डलभूषि तोसौ रत्नाधिपो वसति भूतलचक्रवर्ती ।। १२ ।।
अभ्यर्चयेत्प्रतिवचः कुसुमैर्विचित्रैर्देवाधिदेवपरिसंस्तुतपादपद्मान् ।।
भक्त्या प्रहृष्टमनसः प्रणमंति देवांस्ते भूर्भुवः स्वर्महिमाप्तफला भवंति ।। १३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे देवपूजाविधिवर्णनं नामैकोनत्रिंशदुत्तरशतत मोऽध्यायः ।। १२९ ।।