भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १३१

वृषोत्सर्गविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
कार्त्तिक्यामथ वा माघ्यामयमेव युधिष्ठिर ।। १ ।।
चैत्र्यामथ तृतीयायां वैशाख्यां द्वादशेऽह्नि वा ।।
खंडनीलं शंखपादं सपौंड्रं धौतपुष्पकम् ।। २ ।।
गोभिश्चतुर्भिः सहितं सृजेच्चैव विधिं शृणु ।।
यदुवाच पुरा गर्गो गोकुलेऽनघ पांडव ।। ३ ।।
तत्तेहं च प्रवक्ष्यामि विधिं गर्गप्रचोदितम् ।। .
मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः ।। ४ ।।
मातृश्राद्धं ततः कुर्यात्सदाभ्युदयकारकम् ।।
अकालमूलं कलशमश्वत्थदलशोभितम् ।। ५ ।।
तत्र विद्वाञ्जपित्वा तु स्थापयेद्रुद्रदेवताम् ।।
सुसमिद्धं ततः कृत्वा वह्निमंत्रपुरःसरम् ।। ६ ।।
अथैनं जुहुयात्षड्भिः पृथगाहुतिसंज्ञितैः ।।
पौष्यामंत्रैस्ततः पश्चाद्धुत्वा वह्निं यथाविधि ।। ७ ।।
एकवर्णं द्विवर्णं वा रोहितं श्वेतमेव वा ।।
जीवद्वत्सपयस्विन्याः ऽन्नं सर्वांगसुन्दरम् ।। ८ ।।
चतस्रो वत्सतर्यश्च ताभिः सार्ध मलंकृतम्।।
तासां कर्णे जपेद्विप्रः पतिं वो बलिनं शुभम् ।। ९ ।।
समितास्तेन सहिताः क्रीडध्वं हृष्टमानसाः ।।
ततो वामे त्रिशूलं च दक्षिणे चक्रमालिखेत्।। 4.131.१० ।।
अंकितं शंखचक्राभ्यां वर्षितं कुसुमादिना।।
पुष्पमालाकृतग्रीवं सितवस्त्रैश्च च्छादितम् ।। ११ ।।
विमुंचेद्वत्सकाभिश्च नीलाभिर्बलिनं वृषम् ।।
देवालये गोकुले वा नदीनां संगमेऽथ वा ।। १२ ।।
इत्युक्ते गर्गमुनिना विधानं वृषमोक्षणे ।।
स्वेच्छाविहारिणं दृप्तं गर्जंतं सुन्दरं गवाम् ।। १३ ।।
ककुद्मिनं पतिं या धन्ये विमुञ्चन्ति गोवृषम् ।।
फलं च तस्य वक्ष्यामि ब्रुवतां मे निबोध तत् ।। १४ ।।
वृषोत्सर्गे पुनात्येव दशातीतान्दशापरान् ।।
यत्किंचित्स्पृशते तोयं समुत्तीर्य जलान्महीम् ।। १५ ।।
वृषोत्सृष्टं पितॄणां तु तदक्षयमुदाहृतम् ।।
यैश्च यैश्च स्पृशेत्तोयं लांगूलादिभिरंततः ।। १६ ।।
सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ।।
शृङ्गैः खुरैर्वा यद्भूमिमुल्लिखत्यनिशं वृषः ।। १७ ।।
मधुकुल्याः पितुस्तस्य अक्षयास्ता भवंति वै ।।
सहस्रतलमात्रेण तडागो न यथाश्रुति ।। १८ ।।
पितॄणां या भवेत्तृप्तिस्तां वृषस्त्वतिरिच्यते ।।
यो ददाति तिलैर्मिश्रांस्तिलान्वा श्राद्धकर्मणि।।
मधु वा नीलखंडं वा अक्षयं सर्वमेव तत्।।१९।।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्।।4.131.२०।।
न करोति वृषोत्सर्गं सुतीर्थे वा जलाञ्जलिम्।।
न प्रयच्छति यः पुत्रः पितुरुच्चार एव सः।।२१।।
यद्भूमिमालिखति शृङ्गखुरैः प्रहृष्टो यद्वा करोति प्रतिमल्लवृषान्निरीक्ष्य।
खण्डं समस्तमपि तस्य विवाहकर्तुः संतोषमावहति शक्रसभागतस्य।।२२।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषोत्सर्गविधिवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः ।। १३१ ।।